@i-xvi ##(hindi-text)## @001 || सुवर्णप्रभासोत्तमसूत्रेन्द्रराज: ॥ ॥ निदानपरिवर्त: ॥ ओं^ नम: श्रीसर्वबुद्धबोधिसत्त्वेभ्य:{1 ##In C. K. T. but## zrI ##left out in T.##} | oM^ nama: zrIbhagavatyai AryaprajJApAramitAyai{2 zrI ##left out in C.## nama: श्री भगवत्यै आर्यप्रज्ञा^ ##K.##} | तद्यथा{3 ##Left out in A.##} | oM^{4 ##Left out in C. K.##} zrutismRtigativijaye svAhA | yasmin{5 ##Form## yasmin ##till## bodhyarthina: ##in T. only, but this also appears in the begining of the## dazabhUmizvara ##where## svarNaprabhA ##is replaced by## dazabhUmikaM.} pAramitA dazottamaguNAstaistairnayai:{6 stairn: ##in all Mss.##} {7 su ##in all Mss.##}सूचिता: सर्वज्ञेन जगद्धिताय दश च प्रख्यापिता भूमय: | उच्छेदध्रुववर्जिता च विमला प्रोक्ता{8 प्रान्ता ##in all Mss.##} gatirmadhyamA{9 mA: ##in all Mss.##} tatsUtraM {10 ##The metre is irregular, as is often met with in the Buddhist poems "Buddhist poets do not obey the ordinary rules of metre, or rather their rules of quantity of pronounciation differ from those of later grammarians”## वज्रच्छेदिका ##p. 46 नोते.##}स्वर्णप्रभानिगदितं शृण्वन्तु बोध्यर्थिन: ॥ श्रुतं मयैकसमये गृध्रकूटे तथागत: ॥ विजहार धर्मघातौ गम्भीरे बुद्धगोचरे ॥1॥ बोधिसत्त्वसमुच्चयया महाकुलदेवतया, सरस्वत्या च महादेवतया, श्रिया च महादेवतया, दृढया च महापृथिवीदेवतया, हारीत्या च महादेवतया, एवं प्रमुखाभिर्महादेवताभिरनेक- देवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यै: सार्धम्{11 सार्धम् ##left out in A.##} | अथायुष्मानानन्दो भग- वन्तमेतदवोचत् । किं तासां{12 तासां च ##K.##} भगवन्धर्मविनयं भविष्यतीति ? भगवानाह गाथाभि: | भाव{13 va ##left out in A. T.## ca na ##left out in C.##} नं च न दु:पृच्छया विरजस्कं समाधिं धर्मसारं{14 धर्मसंसारं ##A##.} प्रतिष्ठितम् । शुद्धेषु विरजस्केषु बोधिसत्त्वोत्तमेषु च । निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तममिदम् ॥2॥ ततो गम्भीरश्रवणेन गम्भीरव्युप{15 व्यव ##A#.}परीक्षणेन । दिक्षु{16 दशदिक्षु ##in all Mss.##} चतसृषु{17 च तिसृषु ##I##.##} बुद्धैरधिष्ठानमधिष्ठितम् ॥3॥ @002 अक्षोभ्यराज:{1राज: ##C. T.## न्त ##A.##} पूर्वस्मिन्दक्षिणे रत्नकेतुना । पश्चिमायाममिताभ{2 पश्चिमस्यामभितामेन ##A.; and this quater is of incorrect metre.##} uttare dundubhisvara: ||4|| तं प्रवक्ष्याम्यधिष्ठानं माङ्गल्यदेशनोत्तमम् । सर्वपापविनाशार्थं sarvapAPakSayaMkaram ||5|| सर्वसौख्यप्रदातारं सर्वदु:खविनाशनम् । मूलं सर्वज्ञ{3 नत्व ##C.##}तत्त्वस्य सर्वश्रीसमलङ्कृतम् ॥6॥ उपहतेन्द्रिया ye hi{4 hi ##left out in A.##} सत्त्वा नष्टा हतायुष: | अलक्ष्म्या{5 अलक्षा ##in all Mss.##} परिविष्टा हि देवतासु पराङ्मुखा: ॥7॥ कान्तया ते{6 ये ##C. K.## य ##T.##} जना: द्विष्टा: {7 ##Ex conject;## निष्ठा: ##A. K. T.## रिष्टा: ##C## निष्ठा: ##I##.} कुटुम्बादिष्वपद्रुता:{8 पद्र्युता: ##A. C. T.## प्रद्गुडलगा ##K.##} | परस्परविरुद्धा{9 सविरोद्धा ##A.## निबुद्धा ##C## विरुद्धा ##I.##} वा अर्थनाशैरुपद्रुता: ॥8॥ शोकायासेष्वनर्थे{10 समनर्थ्ये ##A## सप्पनर्थे ##K.## सोप्पनर्थे ##T.##} च भये व्यसन एव च । ग्रहनक्षत्रपीडायां काखोर्ददारुणग्रहै:{11 ##Ex conject;## पीडाचा काषोददा ##A.## पीशायां काखोर्ददा ##C.## भीता ये कान्ता वादारुणाग्रहै: ##I## पीडावा यां ##K.## पीत्रायां काखोर्ददा ##T.##} ॥9॥ पापकं pazyati{12 pazyati ##in I; and## pazyate ##in other Mss.##} svapnaM {13 svapnaM ##in I.## svapne ##in other Mss.##} zokAyAsasamucchritam | tena ca{14 ##suplied for the sake of metre.##} स्नानशुचिना श्रोतव्यं सूत्रमुत्तमम् ॥10॥ शृण्वन्ति य इदं सूत्रं गम्भीरं बुद्धगोचरम् । प्रसन्नचित्ता: सुमनस:{15 सौमनस्का: प्रसन्नास्या: ##C. K. T.##} शुचिवस्त्रैरलङ्कृता: ॥11॥ तेषां सर्वे तथा नित्यमुपसर्गा: सुदारुणा: | तेजसा चास्य सूत्रस्य शाम्यन्ते सर्वप्राणिनाम् ॥12॥ स्वयं ते{16 शपन्ते ##I.##} लोकपालाश्च सामात्या: सगणेश्वरा: | तेषां रक्षां करिष्यन्ति ह्यनेकैर्यक्षकोटिभि: ॥13॥ सरस्वती महादेवी तथा नैर{17 परंजनि ##A. T.## श्रीर्जय ##C. K. I. Restored from the Tibetan versions where we have## nairafijana. ##Tib (a)## नेरञ्जना ##टिब् (b).##}ञ्जनवासिनी । हारीती भूतमाता च दृढा पृथिवीदेवता{18 ता: ##K.##} ॥14॥ ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च महर्द्धिकिन्नरेश्वरै: | गरुडेन्द्रैस्तथा सार्धं यक्षगन्धर्वपन्नगइ: ॥15॥ @003 ते च तत्रोपसंक्रम्य ससैन्यबलवाहना: | तेषां रक्षां करिष्यन्ति दिवारात्रौ समाहिता: ॥16॥ इदं सूत्रं प्रकाशिष्ये गम्भीरं बुद्धगोचरम् । रहस्यं सर्वबुद्धानां दुर्लभं कल्पकोटिभि: ॥17॥ {1 ##The following two verses are left out in A.##}शृण्वन्ति य इदं सूत्रं ये चान्ये श्रावयन्ति च । ये केचिदनुमोदन्ते ये च पूजां करोन्ति हि ॥18॥ ते पूजिता भविष्यन्ति ह्यनेकै: कल्पकोटिभि: | देवनागमनुष्यैश्च किन्नरासुरगुह्य{2 ग्र ##C.##}कै: ॥19॥ पुण्यस्कन्धमपर्यन्तमसंख्येयमचिन्तितम्{3 चिन्तितं ##in C;## cintiyam ##in other Mss.##}| {4 te ##A.## ta ##T.## ह्रं ##A.##}यत्तेषां प्रसृतं भोति कृतपुण्यान प्राणिनाम् ॥20॥ प्रगृ{5 बुद्धैर्दिशास्वितै ##C.## दिगास्थितै: ##K.##}हीता भविष्यन्ति सर्वबुद्धैर्दिशो दश{6 त्र ##K.##} | गम्भीरचरितेभिश्च{7 बौद्ध ##I.##} बोधिसत्त्वैस्तथैव च ॥21॥ चौक्षचीवरप्रावृत्य सुगन्धजलपावनै: | maîtrIcittaM{8 चित्रं ##K.##} समुत्थाप्य{9 य ##K.##} पूजितव्यमतन्द्रितै: ॥22॥ विपुलं विमलं{10 विमलं; विमलं ##A. C.##} चित्त{11 चित्र ##I.##}मात्मानं प्रकरिष्यति । प्रसादयंश्चचेतांसि शृणु{12 ध्वं ##in A.## Sva ##in other Mss.##}ध्वं सूत्रमुत्तमम् ॥23॥ स्वागतं च{13 स्वागताश्चा ##C.##} मनुष्येषु सुल{14 सुरम्यं ##I.## च स्वप्नं ##K.##}ब्धं मनुषं phalam{15 ##srid in Tib. which means## bhava.} | सुजीविताश्च जीवन्ति सूत्रं शृण्वन्ति ये त्विदम्{16 ये इदं ##A.##} ॥24॥ {17 उत्तप्त ##A.##}उप्तकेशलमूलास्ते बहुबुद्धप्रकाशिता:{18 बुद्धोपसेवका: ##C. K. T.##} | येषामिदं कर्णपुटे देशितं संप्रविश्यतीति ॥25॥ इति श्री{19 श्री ##left out in A.##}सुवर्णप्रभासोत्तमसूत्रे{20 सूत्रराजे}न्द्रराजे निदानपरिवर्त्तो{21 वर्त: प्र ##A.##} नाम प्रथम:॥ @004 ॥ तथागतायु:प्रमाणनिर्देशपरिवर्त: ॥ तेन खलु पुन: कालेन तेन समयेन राजगृहे महानगरे रुचिरकेतुर्नाम बोधिसत्त्वो महासत्त्व:{1 महासत्त्व: ##left out in C.##} prativasati pUrvajinakRtAdhi{2 dhikA ##left out in T.##}kAro’varopitakuzalamUlo bahubuddhako{3 Ti ##read## TI ##throught in the prose portion.##}Tiniyutazatasahasra- पर्युपासित: | तस्यैतदभवत्{4 दवोचत् ##A.##}, को हेतु: क: प्रत्ययो यद्भगवत: शाक्यमुनेरेवं परीत्तमायु:- प्रमाणं यदुताशीतिवर्षाणीति{5 NI ##A.## Ni ##K.## ti ##left out in A. T.##}| punastasyaitadabhavat, उक्तं चैव भगवता द्वौ हेतू द्वौ च प्रत्ययौ दीर्घायुष्कतायाम् । कतमौ द्वौ प्राणातिपातविर{6 vai ##in Kyoto edition.##}maNaM bhojanapradAnaM ca | atha{7 atha ca ##in Kyoto edition;## ca ##left out in T.##} बहुन्यसंख्येयकल्पकोटिनियुतशत- सहस्राणि भगवाञ्छाक्यमुनि: प्राणातिपातविरतो बभूव । यावद्दशकुशलकर्मपथं{8 थां ##A.##} समादापयेत्{9 पक: ##C.##}, तावद्भगवता भोजनमाध्यात्मिकं बाह्यानि च वस्तूनि सत्त्वानां परित्यक्तानि । अन्तश: स्वशरीर- मांसरुधिरास्थिमज्जया बुभुक्षिता: सत्त्वा: संतर्पिता: प्रागेवान्येन{10 nnena ##in all Mss.##} bhojanena{11 bhojanena ca ##in Ky Ed;## ca ##left out in A. T.##} | atha tasya पुरुषस्य बुद्धानुस्मृतिमनसिकारस्येमामेवं{12 मेव दिव्यरूपां ##in all Mss.## एवं रूपां ##टिब्.##}रूपां चिन्तां चिन्तयमानस्य गृहं विपुलं विस्तीर्णं संप्रवृत्तमभवत् । वैडूर्यमयमनेकदिव्यरत्नप्रत्युप्तं तथागतविग्रहं दिव्यातिक्रान्तेन गन्धेन स्फुटम् । तस्मिंश्च गृहे चतुर्दिशि चत्वारि दिव्यरत्नमयान्यासनानि प्रादुर्भूतान्यभूवन् । तेषु चासनेषु दिव्यानि पर्यङ्कानि दिव्यरत्नपुष्पपत्रै:{13 पुष्थपतै: ##A.## युग ##C. T.## दूष्यपट ##Ky Ed.##} प्रज्ञप्तानि प्रादुर्भूतानि बभूवु: | तेषु पर्यङ्केषु दिव्यान्यनेकरत्नप्रत्युप्तानि तथागतविग्र{14 जराणि ##in Mss. Ky. follows Tib.##}हाणि पद्मानि प्रादुर्भूतानि । तेषु च पद्मेषु चत्वारो बुद्धा भगवन्त: प्रादुर्भूता बभूवु: | पुरान्तिकेन{15 पूर्वाक्षो ##A.## पुरस्तिमेन ##C.## पुरान्तिके ##T.##} त्वक्षोभ्यस्तथागत: प्रादुर्भूतो दक्षि- णेन रत्नकेतुस्तथागत: प्रादुर्भूत: पश्चिमेनामितायुस्तथागत: प्रादुर्भूत उत्तरेण दुन्दुभिस्वर- स्तथागत: प्रादुर्भूत: | समनन्तरप्रादुर्भूताश्च ते{16 तास्ते ##C.## तेष्वासते ##P.## ता आसते ते ##T.##} बुद्धा भगवन्तस्तेषु सिंहासनेषु । अथ तावदेव राजगृहं महानगरं महतावभासेनावभासितं स्फुटं बभूव । यावत्त्रिसाहस्र- महासाहस्रलोकधातुर्यावत्समन्ताद्दशसु दिक्षु गङ्गानदीवालुकासमा लोकधातवस्तेनावभासेन स्फुटा बभूवु: | दिव्यानि च पुष्पाणि प्रावर्षु{17 प्रवर्तेयु ##A.##}र्दिव्यानि{18 वाद्यानि ##A.##} च {19 तूयाणि ##in Ky Ed.##}तूर्याणि प्रवादयामासु: | सर्वे चास्मिंस्त्रिसाहस्रमहासाह{20 स्रे ##C.##}स्रलोकधातौ सत्त्वा बुद्ध्वानुभावेन दिव्यसुखेन समन्वागता बभूवु: | जात्यन्धाश्च सत्त्वा रूपाणि pazyanti sma{21 ##in T. only.##} | वधिराश्च सत्त्वा: सत्त्वेभ्य: शब्दानि शृण्वन्ति । उन्मत्ताश्च सत्त्वा: स्मृतिं प्रतिलभन्तेऽविक्षिप्तचित्ताश्च स्मृतिमन्तो बभूवु: | नग्नाश्च सत्त्वाश्चीवर- @005 प्रावृता बभूवु: | जिघत्सि{1 जघ्रांसि ##A.## जिघंसि ##T.##}ताश्च सत्त्वा: परिपूर्णगात्रा बभूवु: | तृषिताश्च सत्त्वा विगततृष्णा बभूवु: | रोगस्पृ{2 पृ ##C.## स्पृ ##A.T.##}ष्टाश्च सत्त्वा विगतरोगा बभूवु: | हीनकायाश्च सत्त्वा: परि{3 संपू ##C.##}पूर्णेन्द्रिया बभूवु: | विस्तरेण बहूनामाश्चर्याद्भुतधर्माणां लोके प्रादुर्भावोऽभूत्{4 बभूवु ##A. K.## बभूव ##T.##} | atha khalu{5 ##In A only.##} ruciraketurbodhisattvo mahAsattva{6 mahAsattva ##left out in K.##}स्तान्बुद्धान्भगवतो दृष्ट्वाश्चर्यप्राप्तो बभूव । कथमेतदिति सन्तुष्ट उदग्र आत्तमना:{7 आत्मना: ##A.## शान्तमना: ##C.##} प्रमुदित: प्रीतिसौमनस्यजातो येन ते बुद्धा भगवन्त- स्तेनाञ्जलिं प्रणाम्यकारतस्तान्बुद्धान्भगवतोऽनुस्मरमाणो भगवत: शाक्यमुनेर्गुणान{8 गुणेनु ##A.## गणानुसंशामुनु ##C.## गुणानुस्मर ##I. T.##}नुस्मरमाणो भगवत: शाक्यमुनेरायु:प्रमाणसंशयप्राप्तस्तां चिन्तां चिन्तयमान: स्थितो बभूव । कथमेतत्, किमेतद् यद्भगवत: शाक्यमुनेरेवं परीत्तमायु:प्रमाणं यदुताशीति वर्षाणि । अथ खलु ते बुद्धा भगवन्त: स्मृता: संप्रजा{9 तं ##left out in C.##}nAstaM ruciraketuM bodhisattvametadavocan{10 cat ##in all Mss.##} | mA त्वं कुलपुत्रैवं चिन्तय एवं परीत्तं भगवत: शाक्यमुनेरायु:प्रमाणम्{11 आयुष्प्रमाणं ##is put in before## bhagavata: ##in C.##} | tatkasya heto: | na ca vai kulaputra taM{12 ta ##T.##} samanupazyAma: sadevake loke{ 13 ##Left out in A.##} समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां य: समर्थ: स्याद्भगवत: शाक्यमुनेस्तथागतस्यायु:प्रमाणपर्यन्तमधिगन्तुं यावदपरान्तकोटिभि: स्थापयित्वा तथागतैरर्हद्भि: सम्यक्सम्बुद्धै: | समनन्तरोदाहृते {14 द्गतश्च ##A.## द्गते च ##C.## हृते च ##T.##} तैर्बुद्धै- र्भगवद्भिस्तथागतायु:प्रमाणनिर्देशे । अथ तावद्बुद्धानुभावेन कामावचरा रूपावचराश्च देवपुत्रा: संनिपतिता यावन्नागयक्ष- गन्धर्वासुरगरुडकिन्नरमहोरगा अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि तस्मिन् रुचिरकेतुबोधिसत्त्वस्य गृहे समागता Asan{15 Asan ##left out in A.##} | atha te तथागता: सर्वपर्षदो{16 सर्वावती ##C. T.##} भगवत: शाक्यमुनेरायु:प्रमाणनिर्देशं गाथाभिरभ्यभाषन्{17 रभ्यमाषित: ##A,## रमाषन् ##C. K. T.##} | जलार्णवेषु {18 ##In C. only.##}सर्वेषु शक्यन्ते बिन्दुभिर्गणयितुम्{19 सक्य गनितुं विदुव: ##A.## गणयितुम्बिन्दुभि: ##T.##} | na tu{20 na tu ##left out in C.##} शाक्यमुनेरायु: शक्यं गणयितुं क्वचित् ॥1॥ सुमेरुं परमाणव:{21 रुनि च सर्वानि: ##A.## परमाणनि ##C.##} कृत्वा शक्यं च संख्यया{22 ##From## शक्यं ##till## zAkyamunerAyu: ##left out in A.##} | na tu zAkyamunerAyu:{23 zAkyamunerAyu: prANa ##C., and## pAraNa ##A.##} zakyaM gaNayituM kvacit ||2|| @006 yA:{1 ##This line is left out in C. while A. reads:##} पृथिवी कृत्वा परमाणव: शक्यं गणयितुम् । न तु शाक्यमुनेरायु: शक्यं गणयितुं क्वचित् ॥} काश्चित् पृथिवी: सन्ति यावन्त: परमाणव: | शक्यं गणयितुं सर्वा न तु चायुर्जिनस्य वै ॥3॥ आकाशं यदि वा कश्चिदिच्छेत्प्रमितुं केनचित् {2 कश्चिदिशेत्प्रथितु केनचित् ##A.## कश्चिदिच्छेत्पिथितुं क्वचित् ##T.##} | न तु शाक्यमुनेरायु: शक्यं गणयितुं क्वचित् ॥4॥ इत्युक्तानि{3 एतत्कानि ##A.##} च कल्पानि{4 कल्पानि ##left out in T.##} कल्पकोटिशतानि च । एष तिष्ठेच्च संबुद्ध: संख्यातो na hi labhyate ||5|| {5 ta ##in all Mss.##}यस्माद् द्वे कारणे{6 णौ ##A.##} तस्य तथैव द्वौ च प्रत्ययौ । विरत: {7 पाप ##in all Mss.##}परहिंसाया{8 यां ##A. C.## या: ##T.##} बहु दत्तं च भोजनम् ॥6॥ यस्मात्तस्य महात्मस्य ह्यायु:संख्या न लभ्यते । इत्युक्तानि{9 एतत्कानि ##A.##} च कल्पानि संख्यायां न तथैव {10 कल्पा असंख्ययास्तथेव ##A.## कल्पानि संख्याया च तथैव ##C.## कल्पानि संख्यायान्न तथैव च ##Ky एद्.##}च ॥7॥ तस्मान्न{11 ##A. reads this line :## तस्मानि संसयो भो हि मां किंचित् कुल संसय । ##while C. puts## kiMcit ##in before## so hi} संशयो भो हि मा किञ्चित् कुरु संशयम् । न जिनस्यायु:पर्यन्तं {12 पह्मन्ते केचि ##A.##}काचित्संख्योपलभ्यते ॥8॥ अथ खलु तस्मिन्समये तत्र पर्षद्याचार्यव्याकरणप्राप्त: कौण्डिन्यो{13 कौण्डिल्यो ##I.##} नाम ब्राह्मणोऽनेकै- र्ब्राह्मणसहस्रै: सार्धं भगवत: पूजाकर्म कृत्वा तथागतस्य महा{14 महा ##left out in C.##}परिनिर्वाणशब्दं श्रुत्वा सहसो- त्थाय भगवतश्चरणयोर्निपत्य भगवन्तमेवमाह । सचेत्किल भगवन्सर्वसत्त्वानुकम्पको महा- कारुणिको हितैषी सर्वसत्त्वानां मातापितृभूतोऽसमसमभूतश्चन्द्रभूत आलोककरो{15 समभूतश गुरुलारोककरो ##C.## सममूताश्च गुरुरालोककरो ##T.##} महाप्रज्ञा- ज्ञानसूर्यसमुद्गत: | यदि त्वं सर्वसत्त्वान् राहुलं स्वं संपश्यसि मह्यमेकं वरं देहि । भगवां- स्तूष्णीम्भूतोऽभूत् । अथ बुद्धानुभावेन {16 तस्मिं ##A.##}तस्यां पर्षदि सर्वसत्त्वप्रिय{17 सं ##is inserted in T.##}darzano नाम लित्स{18 लिच्छवि ?}विकुमार: | तस्य प्रति- भानमुत्पन्नम्{19 प्रतिभानमुत्पन्नं ##A.## प्रतिभानुत्पन्नं ##टो##} | स आचार्यव्याकरणप्राप्तं कौण्डिन्यं ब्राह्मणमेवमाह । किं नु त्वं महा{20 महा ##left out in C.##}ब्राह्मण भगवन्तमेकं वरं याचसे{21 से ##C.## सि ##Ky एद्.##} | अहं ते वरं ददामि । ब्राह्मण आह । ahamasmiM^llitsavikumAra @007 भगवत: पूजोपस्थानाय भगवत: सर्षपफलमात्रं धातुमिच्छामि निक्षेपितुं चूर्ण{1 ##ठे फ्रसे## चूर्णं धातुमभिप्रयोजनाय ##is simply a repetition of the preceding on, and introduces nothing a new; it may be an interpolation by a later hand.##} धातुमभिप्रयो- जनायैनं सर्षपफलमात्रं धातुमभिपूजयित्वा त्रिदशाधिपत्यं लभ्यत इत्येवं श्रूयते । शृणु त्वं लित्सविकुमार सुवर्णप्रभासोत्तमसूत्रं दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धानां तादृशैर्लक्षणगुणै: सम- न्वागतं किल सुवर्णप्रभासोत्तमसूत्रं भावयिष्यति{2 ##This sentence seems to have no con- nection with the preceding one. According to the 2nd and the 3rd Chinese version a passage is inserted here, where the Brahman is told to listen to the## suvarNaprabhAsa ##with an intent mind in order to be reborn in the heaven; this makes the sense clearer.##} | एवं भो लिप्सविकुमार दुर्विज्ञेयं दुरनुबोधं सुवर्णप्रभासोत्तमसूत्रम् । अस्माकमेव प्रत्यन्तद्वीपिकानां ब्राह्मणानां{3 ##left out in C.##} सर्षपफलमात्रं धातुं कर- ण्डके निक्षिप्य धारणमुचितम्{4 निक्षिप्तवान् ##in all Mss.##} | अहं ते वरं याचे येन सत्त्वा: क्षिप्रमेव त्रिदशाधिपत्यं प्रति- लम्भि{5 लाभि ##T.##}नो भविष्यन्ति । त्वं किल भो लित्सविकुमार सर्षपफलमात्रं धातुं तथागतस्य याचितुम् । धातुं रत्नकरण्डके निक्षिप्य धारणात्{6 च हिताय ##A. T.## ca hitasya ##K. left out in C.##} सर्वसत्त्वानां त्रिदशाधिपत्येश्वरलाभ इतीच्छसे{7 ते ##A.## त ##C.## त: ##T. K.##} | एवं मया च लिप्सविकुमार इष्टं{8 तुभ्यं ##in C. only##} varam{9 darza ##A.## dAtuM ##C.## dataM ##T.## iSTaM varam ##is supplied from Tibetan version.##} | atha sarvasattva{10 loka ##in all Mss.##}priyadarzano {11 ##left out in A.##}नाम लिप्सविकुमार आचार्यव्याकरणप्राप्तं कौण्डिन्यब्राह्मणं गाथाभिरभ्यभाषत । यदा स्रोत:सु गङ्गाया रोहेयु: कुमुदानि च । रक्ता:{12 ##left out in A.##} काका भविष्यन्ति शङ्खवर्णाश्च कोकिला: ॥9॥ जम्बुस्तालफलं दद्यात् खर्जूरश्चाम्रमञ्ज{13 रं वाम् मजनी ##A.##}रीम् । तदा सर्षपमात्रं{14 phala ##is inserted in A. T.##} ca{15 ca ##in C. only.##} व्यक्तं धातुर्भविष्यति{16 च वक्तव्यं ब्राह्मणोत्तम ##C.##} ॥10॥ यदा कच्छपलोमानां प्रावारै: सुवृतो भवेत् । हेमन्ते शीतहरणो{17 हरितो ##A.##} तदा धातुर्भविष्यति ॥11॥ यदा मशकपादानामट्टकाल{18 अह्यांरम् ह्येते ##A.## मप्त्वभ्यालम्बनं ##C.## मप्स्वलम्बनं ##T.##} भवेत् । दृढं चाप्यप्रकम्पि च{19 दृढश्चाप्रकवीरंता ##A.## दृढश्चाप्यप्रकम्पी च ##C.##} तदा धातुर्भविष्यति ॥12॥ @008 यदा तीक्ष्णा महान्तश्च दन्ता जायन्ति पाण्डुरा: | जलौकानां हि सर्वेषां तदा धातुर्भविष्यति ॥13॥ यदा शशविषाणेन नि:श्रेणी{1 ##In T. only.##} सुदृढा भवेत् । स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति ॥14॥ तां निश्रेणीं{2 ##In T. only.##} यदारुह्य चन्द्रं भक्षति{3 क्षो ##T.##} मूषिक: | राहुं च परिधावेत तदा धातुर्भविष्यति ॥15॥ यदा मद्यघटं पीत्वा मक्षिका ग्रामचारिण्य: | अगारे वासं{4 वासमणरे ##A.##} कल्पेयुस्तदा धातुर्भविष्यति ॥16॥ यदा बिम्बो{5 विद्योप ##A.## तिर्योप ##C. T.##}ष्ठसम्पन्नो गर्दभ: सुखितो भवेत् । कुशलं नृत्यगीतेषु तदा धातुर्भविष्यति ॥17॥ यदा ह्युलूककाकाश्च रमयेयु: सहागता:{6 अहोगत: ##I.##} | अन्योन्यमनुकूलेन तदा धातुर्भविष्यति ॥18॥ यदा पलाशपत्राणां छत्रं हि विपुलं{7 रत्नसं ##A.##} भवेत् । वर्षस्य प्रतिपाताय तदा धातुर्भविष्यति ॥19॥ यदा सामुद्रिका नाव: सयन्त्रा: सपताकिका: | स्थलमारुह्य गच्छेयुस्तदा धातुर्भविष्यति ॥20॥ यदा ह्युलूकशकुना: पर्वतं गन्धमादनम् । तुण्डेनादाय गच्छेयुस्तदा धातुर्भविष्यति ॥21॥ एताश्च गाथा: श्रुत्वाचार्यव्याकरणप्राप्त: कौण्डिन्यो ब्राह्मण: सर्वलोकप्रियदर्शनं लित्सविकुमारं गाथाभि: प्रत्यभाषत । साधु साधु कुमाराग्र जिनपुत्र महागिर । उपायकुशलो वीर:{8 वीर: ##A. T.## वीर ##C.##} प्राप्तव्याकरणोत्तम:{9 म ##T.##} ॥22॥ मम कुमार शृणोहि लोकनाथस्य तायिन: | तथागतस्य {10 महात्म्यस्य ##A.##}माहात्म्यं यथाक्रममचिन्तितम्{11 क्रमस्यचिंतियं ##A.## क्रममचिंतयत् ##C.##} ॥23॥ अचिन्त्यं बुद्धविषयमसमाश्च तथागता: | सर्वबुद्धा:{12 सर्वे ##C.##} शिवा नित्यं सर्वबुद्धा:{12 सर्वे ##C.##} समाचरा: ॥24॥ सर्वबुद्धा: समवणा एषा {13 बुद्धैषु ##A.##} बुद्धेषु धर्मता । न {14 कृतियो ##A.## कृतिमो ##K.##}कृत्रिमोऽसौ भगवान्नोत्पन्नश्च तथागत: ॥25॥ @009 वज्रसंहननकायो निर्मितकायदर्शक: | नापि सर्ष{1 phala ##is inserted in T.##}पमात्रं च धातु{2 धतुं ##K.##}र्नाम महर्षिणाम्{3 महर्त: ##T.##} ॥26॥ अनस्थिरुधिरे काये कुतो धातुर्भविष्यति । उपायधातुनिक्षेप: सत्त्वानां हितकारणम् ॥27॥ धर्मकायो हि सम्बुद्धो धर्मधातुस्तथागत: | इदृशो भगवत्काय ईदृशी{4 ईदृशो हि भवेत्काय ##C.## ईदृशी भवेत्काये ##T.##} धर्मदेशना ॥28॥ एतच्छ्रुतं मया ज्ञात्वाभियाचितं वरं मया । तत्त्वव्याकरणार्थाय वरोत्पादं मुने: कृतम्{5 ##This verse is wanting in the 3rd Chinese versior.##} ||29|| atha khalu द्वात्रिंशद्देवपुत्रसहस्राणि तथागतस्य यं गम्भीरमायु:प्रमाणनिर्देशं श्रुत्वा सर्वैरनुत्तरायां सम्यक्सम्बोधौ चित्ता{6 चिन्तामुत्पा ##A. C.##}न्युत्पादितानि ते प्रहृष्टमन: संकल्पा एकस्वरनिर्घोषेण गाथामभाषन्{7 भाषत ##A.## हाषन ##C.## भाष ##T.##} | न बुद्ध: परिनिर्वाति न धर्म: परिहीयते । सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत्{8 निर्वाणं परिदेशयेत् ##C.##} ॥30॥ अचिन्त्यो भगवान्बुद्धो नित्यकायस्तथागत: | देशेति{9 श ##A.## शं ##C.## शे ##T.##} विविधान्व्यूहान्सत्त्वानां हितकारणात् ॥31॥ अथ खलु रुचिरकेतु{10 तुवो ##A. T.##}र्बोधिसत्त्वस्तेषां बुद्धानां भगवतां तयोश्च द्वयो: सत्पुरुषयोरन्ति- काद्भगवत: शाक्यमुनेरायु:प्रमाणनिर्देशं श्रुत्वा तुष्ट उदग्र आत्तमना: प्रमुदित: प्रीतिसौमनस्य- जातश्चोदारेण प्रीतिप्रामोद्येन स्फुटो{11 स्फुटो ##K.##}’भूत् । अस्मिंस्तथागतायु:प्रमाणनिर्देशे निर्देश्यमानेऽप्रमे- याणामसंख्येयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । ते च तथागता अन्तरिता{12 ##Here the chapter ends abruptly with a word## arhanta: ##in all Mss, but we can ascertain from the Tibetan and Chinese versions that the original from must be like this.##} iti | iti श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे तथागतायु:प्रमाण- निर्देशपरिवर्तो नाम द्वितीय: ॥ @010 ॥ स्वप्नपरिवर्त: ॥ अथ खलु रुचिरकेतुर्नाम बोधिसत्त्व: सुप्त: स्वप्नान्तरगत:{1 रे गत: ##T.##} सुवर्णां सुवर्णमयीं भेरीमद्रा- क्षीत् । समन्तादवभासमानां तद्यथापि नाम सूर्यमण्डलं सर्वासु{2 ca ##is added in K. T.##} dikSvaprameyAnasaMkhyeyAnbuddhA- nadrAkSIdratnavRkSamUle siMhAsane{3 ##In C. only.##} वैडूर्यमये प्रतिनिषण्णाननेकशतसहस्रिकायां परिषदायां{4 परिषदि ##C.## परिषां ##T.##} परिवृतायां पुरस्कृतायां{5 ##Left out in C.##} धर्मदेशयमानान् । तत्र च ब्राह्मणरूपेण पुरुषमद्राक्षीत् तां भेरीं पराहन्तम् । तत्र भेरीशब्दादिमामेवंरूपां गाथां निश्चरमाणामश्रौषीत् । अथ खलु रुचिरकेतुर्बोधिसत्त्व: प्रतिविबुद्ध: समनन्तरं तां धर्मदेशना{6 नां ##T.##}गाथामनु- स्मरति स्म । अनुस्मरमाणस्तस्या रात्र्या अत्ययेन राजगृहान्महानगरान्निष्क्रम्यानेकै: प्राणि- सहस्रै: सार्धं येन गृध्रकूट: पर्वतराजो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य भगवत: पादौ शिरसा वन्दित्वा{7 शिरसाभिवन्दित्वा ##in all Mss.##} भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते न्यषीदत्{8 न्यषीददेकान्ते निषण्ण: ##in all Mss.##} | atha khalu ruciraketurbodhisattvo yena भगवांस्तेनाञ्जलिं प्रणम्य याश्चैव ता: स्वप्नान्तरे दुन्दुभिशब्देन{9 स्वरेण ##C.##} देशनागाथा: श्रुतास्ता उवाच । इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे{10 ज ##A.## सूत्रराजे ##C.##} स्वप्न{11 स्वप्नातर ##A.##}परिवर्तो नाम तृतीय: ॥ @011 ॥ देशनापरिवर्त: ॥ एकरात्रमतन्द्रेण स्वप्नान्तरगतं मया । दुन्दुभी{1 भि ##A. T.## भी ##C.##} रुचिरा दृष्टा समन्तकनकप्रभा ॥1॥ ज्वलमानं {2 तथा ##C.##}यथा सूर्यं समन्तेन विरोचितम्{3 विरोचते ##A. T.## विरोचितं ##C.##} | प्रभासिता{4 सितानि तादृश्य: ##A.## सि तादृश ##C.## सिता दश ##T.##} दश दिशो दृष्टा बुद्धा: {5 ##Left out in A.## बुद्धा ##C.## बुद्धा: ##T.##} समन्तत: ॥2॥ निषण्णा रत्नवृक्षेषु वैडूर्ये च प्रभास्वरे । अनेकशतसाहस्र्या परिषदा पुरस्कृता:{6 सहस्रायां पुरस्कृता भवे तथा ##A.## सहस्यां पर्षदि संप्ररस्कृता: ##C.##} ॥3॥ दृष्टा ब्राह्मणरूपेण पराहन्यन्ती दुन्दुभी{7 पराह दुं ##A.## हनं तं दुं ##C.## हनन्त दुं ##T.##} | तेनास्यास्ताड्यमानाया{8 तेनान्या कोट्यमाना ye me ##in all Mss.## कोट्यमना या इमा ##K.##} इमे श्लोका अभिश्रुता: ॥4॥ सुवर्णप्रभासोत्तमदुन्दुभेन शाम्यन्तु दु:खा{9 खा ##A.C.## ख ##T.##} त्रिसहस्रलोके । अपायदु:खा यमलोकदु:खा {10 खो दा ##A.## खाद्वा ##C.##}दारिद्रदु:खानि तथैव{11 खास्तथाश्च ##A.## खास्तथेह ##T.##} लोके ॥5॥ अनेन चो दुन्दुभिशब्दनादिना शाम्यन्तु सर्वव्यसनानि लोके । समन्तसत्त्वा हृदयाहता तथा तथाभया शान्तभया मुनीन्द्र{12 हतस्य तथा यशन्तं भया मुनीद्रतां ##A. According to the## zikSAsamuccaya ##p. 216. 1. 11, this half verse is as follows:-## bhavantu सत्त्वा ह्यभया तथा यथा भया: शान्तभया मुनीद्रता:} ॥6॥ यथैव सर्वार्यगुणोपपन्न:{13 नां ##A.##} संसारसर्वज्ञमहामुनीन्द्र:{14 मुनिन्द्रय ##A.## स्रनीन्द्रं ##C.##} | तथैव भोन्तु गुणसागरा:{15 राय: ##A.##} प्रजा: समाधिबोध्यङ्गगुणैरुपेता: ॥7॥ अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्त्वा: | स्पृशन्तु बुद्धत्ववराङ्गबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् ॥8॥ @012 तिष्ठन्तु कल्पानि अचिन्तियानि{1 तयो ##A.##} देशेन्तु धर्मं जगतो हिताय । हनन्तु क्लेशान्विधमन्तु दु:खां {2 समस्त ##A. C.## सन ##T.##}शमेन्तु रागं तथ दोषमोहम् ॥9॥ ये सत्त्व तिष्ठन्ति{3 तं ##C.## न्ति ##T.##} अपाय भूमौ आदीप्तसंप्रज्वलिताग्निगात्रा: | शृण्वन्तु ते दुन्दुभिसंप्रवादितां namo’stu{4 ##Left out in A.## tu ##k.##} बुद्धाय वचो{5 च वो ##I.##} लभन्तु ॥10॥ जातिस्मरा: सत्त्व भवन्तु सर्वे जातीशता जातिसहस्रकोट्य: | अनुस्मरन्त:{6 रन्ते ##A.##} सततं मुनीन्द्रं{7 द्र ##A.##} शृण्वन्तु तेषां वचनं ह्युदारम् ॥11॥ अनेन चो दुन्दुभि घोषनादिना{8 न ##A.##} लभन्तु बुद्धेहि{9 बुद्ध हि ##A.##} सदा समागम् । विवर्जयन्तू खलु{10 यं दु:ख ##A.## यं तु ख ##T.##} पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥12॥ नरासुराणामपि सर्वप्राणिनां याचन्तु तां देशनप्रार्थनाय । अनेन चो दुन्दुभिघोषनादिना तत्सर्वि तेषां परिपूरयेयम् ॥13॥ ये घोरनरके{11 क ##C.##} उपपन्नसत्त्वा{12 न्ना ##T.##} आदीप्तसंप्रज्वलिताग्निगात्रा: | निस्तीर्णशोकाश्च{13 निस्तीर्णशोकाश्च ##in all Mss.## दुस्तीर्णशोकश्च ##Ky एद्.##} परिभ्र{14 भृ ##T.##}मन्ति निर्वापणं भेष्यति तेषु चामुना {15 चामुनी ##A.## चास्रना ##C.## यामुना ##I.## चामुना ##T.##} ॥14॥ ये दु:खसत्त्वा सुदारुणाश्च{16 प्रवनश्च ##A.## प्रवणाश्च ##C.##} घोरा नरकेषु प्रेतेषु मनुष्यलोके । अनेन च दुन्दुभिघोषनादिना sarve ca{17 ca ##in all Mss.## co ##Ky ed.##} तेषां प्रशमन्तु दु:खा:{18 दु:खा: ##in all Mss.## du:khA ##in Ky ed.##} ||15|| @013 निस्त्राणमपरित्राणमशरण्यं कृतानि च । त्राता तेषां भवेयं च शरण्य: शरणोत्तम:{1 dvipadottama: ##in the 3rd Chinese version.##} ||16|| {2 ##From this verse to 58 quoted in the## शिक्षासमुच्चय ##p. 159 ff.##}समन्वाहरन्तु मां बुद्धा: कृपाकारुण्यचेतस: | अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिता:{3 ये च दशदिशि लोके तिष्ठन्ति द्विपदोत्तम: ##इब्.##} ॥17॥ यच्च मे पापकं कर्म कृतपूर्वं सुदारुणम् । तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रत: ॥18॥ मातापितृ#नवजानन्ता {4 द्बु ##I. K.##}बुद्धानामप्रजानता । कुशलं चाप्रजानन्ता{5 कुशलं यावत् जायते ##C.## यावज्जाते न ##T.##} यत्तु पापं{6 य पाप ##A.## यत्र पाप ##C.##} कृतं मया ॥19॥ ऐश्वर्यमदमत्तेन कुलरूपमदेन च । तारुण्यमदमत्तेन यत्तु पापं कृतं मया ॥20॥ दुश्चिन्तितं दुरुक्तं च दुष्कृतेनापि कर्मणा । अनादीन{7 दिन ##A.## दिना ##C.## दन्न ##T.##}वदृष्टेन यत्तु पापं कृतं मया ॥21॥ बालबुद्धिप्रचारेण अज्ञानावृतचेतसा । पापमित्रवशाच्चैव{8 त्रप्रसाचैव ##A.## त्रवशाच्चैवं ##T.##} क्लेशव्याकुलचेतसा ॥22॥ क्रीडारतिवशाच्चैव शोकरोगवशेन च{9 वा ##K.##} | अतृप्तधनदोषेण यत्तु पापं कृतं मया ॥23॥ अनार्यजनसंसर्गादीर्ष्यामात्सर्यहेतुना । शाठ्य{10 शार ##A.## शठा ##C.## शाथ ##T.##}दारिद्रदोषेण {11 ह्ये ##A.##}यत्तु पापं कृतं मया ॥24॥ व्यसनागमकालेऽस्मिन्कामानां भयहेतुना । अनैश्वर्यगतेनापि{12 र्य ##C.##} यत्तु पापं कृतं मया ॥25॥ चलचित्तवशेनैव कामक्रोधवशेन वा । क्षुत्पिपासार्दितेनापि यत्तु पापं कृतं मया{13 ##This verse is left out in ##A.##} ||26|| पानार्थं भोजनार्थं च वस्त्रार्थं स्त्रीप्सुहेतुना । विविधक्लेशसंतापैर्यत्तु पापं कृतं मया ॥27॥ कायवा{14 वाचमा ##A.##}ङ्मानसं पापं त्रिधातुचरितं च तत्{15 तं च तत् ##A.## तच्च यत् ##C.##} | यत्कृतमीदृशै: रूपैस्तत्सर्वं देशयाम्यहम् ॥28॥ @014 यत्तद्बुद्धेषु धर्मेषु श्रावकेषु tathaiva{1 tathaiva ##is put in before## श्रावकेषु ##इन् A.##} च । अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम् ॥29॥ यत्तत्प्रत्येकबुद्धेषु बोधिसत्त्वषु वा पुन: | अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्{2 ##Between the verses 30 and 31 in the Tibetan version we have another verse;## शिक्षासमुच्चय ##p. 162, 1. 9:## सद्धर्मभाणकेष्वेव अन्येषु गुणवत्सु वा । अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्} ॥30॥ सद्धर्म: प्रतिक्षिप्त: स्यादजानन्तेन मे सदा । मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम् ॥31॥ मूर्खत्वेनापि बालत्वान्मान{3 नं ##C.##}दर्पावृतेन च{4 वा ##C.##} | रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम् ॥32॥ पूजयित्वा दशदिशी लोके दशबलाञ्जिनान् । उद्धरिष्या{5 रिष्या ##left out in A.##}म्यहं सत्त्वान्सर्वदु:खाद्दशद्दिशि॥33॥ स्थापयिष्ये दशभुवि{6 भूम्या ##A.## भूम्यां ##K. T.##} सर्वसत्त्वानचिन्तियान्{7 अचिंतियान् ##left out in C.##} | दशभूमौ हि स्थित्वा च{8 स्थिताहित्वा ##A.## स्थिहित्वा च ##C. K.## हि स्थित्वा च ##T.##} सर्वे भोन्तु{9 सर्वेहन्तु ##T.##} तथागता: ॥34॥ एकैकस्य हि सत्त्वस्य चरेयं{10 चरये ##A.## चरेय ##T.##} कल्पकोटय:{11 कोटिय ##A.## कोटय ##C.##} | यावच्छक्यं हि तत्सर्वं मोक्षितुं{12 च्छि ##A.## चि ##C.##} दु:खसागरात् ॥35॥ तेषां सत्त्वानां{13 सत्तान ##K.##} देशेयं गम्भीरां देशनामिमाम् । स्वर्णप्रभोत्तमां नाम सर्वकर्म{14 क्षेपकरी ##in all Mss. but K.##}क्षयंकरीं ॥36॥ येन कल्पसहस्रेषु कृतं पापं सुदारुणम् । एकवेलं{15 ला ##A.## लं ##C.## लां ##T.##} प्रकाशन्तु सर्वे व्रजन्तु संक्ष{16 सर्ववज्रतिस्य क्षेयं ##A.## सर्ववज्रं नु ##C. T.## सर्वव्रजन्ति ##K.##} ॥37॥ देशयिष्ये{17 ष्य ##A.## ष्ये ##C. K. T.##} इमां धर्मां{18 सर्व ##T.##} स्वर्णप्रभामनुत्तराम् । ये शृण्वन्ति शुभां तेषां संयान्तु{19 शृण्वति भा सह्यतु ##A.## शृश्चंती शुभां तेषां संयोंतु ##Co## सम्पान्तु ##K.## संयान्तु ##T.##} पापसंक्षयम् ॥38॥ स्थास्यामि दशभूमौ तान्दशरत्नाकरे{20 तां दशरत्नां परे ##A. C.##}वरे । आभासयन्बुद्धगुणैस्तरेयं भवसागरात् ॥39॥ @015 यच्च बुद्धसमुद्रौघं{1 तर्यसंसारसमुद्राय ##A.## तयो समुद्रौ सद्यानां ##T.##} गम्भीरं गुणसागरम्{2 रा ##A.##} | अचिन्तियबुधगुणै:{3 अचिंतबुद्धनैरात्मा ##A.##} सर्वज्ञत्वं प्रपूरये{4 येत् ##A.## यत् ##C.##} ॥40॥ समाधिशतसाहस्रैर्धारणीभिरचिन्तितै:{5 ये: ##A.## तै: ##C.## यै: ##Ky एद्.##} | इन्द्रियबलबोध्यङ्गैर्भवे दशबलोत्तम: ॥41॥ व्यवलोकय मां बुद्ध{6 बुद्ध; ##A.T.##}समन्वाहृतचेतसा । अत्ययं प्रतिगृह्णातु विमोचयतु मां भयात्{7 मोचयं मां भयातत ##A.## विमोचयंतु ##C.## मोचयतु माणा भयात् ##T.##} ॥42॥ यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च । तस्यार्थे शोकचित्तोऽहं कृपणस्तृष्णयार्दित:{8 कृपण्येस्फष्टयादित: ##A.## कृपणष्नयार्हित: ##C.##} ॥43॥ विभेमि पापकर्मोऽहं{9 कर्मना ##A.## कर्मणा ##T.##} सततं हीनमानस:{10 दिनमन: ##A.##} | यत्र यत्र चरिष्यामि न चास्ति मङ्गलं क्वचित्{11 वलो क्वचित् ##A.## बलो क्वचित् ##C. T.##} ॥44|| सर्वे कारुणिका बुद्धा: सत्त्वभयहरा: जिना: | अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥45॥ क्लेशकर्मफलं मह्यं प्रवाहन्तु{12 प्रवाहन्तु ##C.## प्रवाहेयन्तु ##Ky एद्.##} तथागता: | स्नापयन्तु च मां{13 पापयंतुश्च मो ##A.##} बुद्धा: कारुण्यविमलोदकै: ॥46॥ सर्वपापं देशयामि{14 देशयामि ##A. C.## दिदिक्षामि ##Ky एद्.##} यत्तु पूर्वं कृतं मया । यच्च ह्येतर्हि मे पापं तत्सर्वं देशयाम्यहम् ॥47॥ आयत्या{15 त्य ##A.##} सर्वमापद्यन्सर्वदुष्कृत{16 पर्यं सर्वदुस्कृ ##A.## पर्य सर्व दु:कृ ##C.## पद्यं सर्वदुस्कृ ##T.##}कर्मणा । न च्छादयामि तत्पापं यद्भवेन्मम{17 मुच्छायायामितं पाप: जत्मवे ##A.##} दुष्कृतम्{18 दु:कृ ##C.##} ॥48॥ त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम्{19 कर्म चिकं तु विध ##A.##} | मानसं त्रिप्रकारं{20 त्रिकालं ##A.##} च तत्सर्वं देशयाम्यहम् ॥49॥ कायकृतं च वाक्कृतं मनसा च विचिन्तितम् । कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम्{21 ##This verse is left out in A.##} ||50|| दशाकुशल वर्जित्वा{22 लान्यजन्या ##A.##} सेवित्वा{23 वी ##A.## संचित्वा ##I:##} कुशलान्दश । स्थास्यामि दशभूमौ च पश्ये दशबलोत्तमम्{24 म ##A.## म: ##C.##} ॥51॥ @016 यच्च मे पापकं{1 यं च मे पापाश्च ##A.## यच्च मम पाप ##C.##} कर्म अनिष्टफलवाहकम् । तत्सर्वं देशयिष्यामि बुद्धानां पुरत: स्थित:{2 तत्सर्वं सयमे हं देशयिष्यामि बुद्धा पुरत: ##A.##} ॥52॥ ये चापि जम्बुद्वीपेऽस्मिन्ये चान्य{3 ये चान्यव ##A.## यचान्य ##T.##}लोकधातुषु । कुर्वन्ति कुशलं{4 ल ##A. C.## लं ##T.##} कर्म तत्सर्वमनुमोदये{5 तत्सर्व अनुत्स संकता ##A.##} ॥53॥ yacca{6 ##From## yacca ##till## saMkaTa ##left out in A.##} पुण्यार्जितं मह्यं कायवाङ्मनसापि च । तेन कुशलमूलेन स्पृशेयं बोधिमुत्तमाम् ॥54॥ भवगति{7 भगवति ##C.##}संकटबालबुद्धिना पापं ह्यपि यच्च कृतं सुदारुणम् {8 पापमपि यत्कृतं च सुदरुणम् ##A. C.##} | दशबलसंमुख{9 कट ##A. C.## असम ##टिब्.##} मग्रत: स्थित- स्तत्सर्वपापं प्रतिदेशयामि{10 मी ##C.##} च ॥55॥ तत्पापं समुच्चितं जन्मसंकटे विविधकामप्रचारसंकटे । लोकसंकटे भवसंकटे च सर्वमूर्खकृतक्लेशसंकटे ॥56॥ चापल्यमदनचित्तसंकटे पापमित्रागमसंकटैरपि । संसारसंकट{11 न च रात्रिसंकटे ##A.## न च लोभ ##C.## न च लाभ ##T.##}रागसंकटे द्वेषमोहतमसंकटैरपि{12 द्वेषसंकते मागासंकतेरपि ##A.##} ॥57॥ अक्षय{13 क्षय ##A.## क्षण ##Ky एद्.##}संकटकालसंकटे पुण्यमपार्जनसंकटैरपि । atuliya{14 ##Left out in all Mss.##}जिनसंमुखस्थित: तत्सर्वपापं प्रतिदेशयामि च ॥58॥ वन्दामि बुद्धान् गुणसागरोपमान् सुवर्णवर्णानवभासितदिगन्तान् । तेषां जिनानां शरणं व्रजामि{15 प्रयामि ##A.##} मूर्ध्ना च तान्सर्वजिनान्नमामि ॥59॥ सुवर्णवर्ण---कनका{16 चला ##A.## मला ##Ky एद्.##}चलाभम् वैडूर्यनिर्मलविशुद्धसुलोचनाङ्गम् । श्रीतेजकीर्तिज्वलनाकरबुद्धसूर्यं{17 श्रीतेजकीर्तितोज्वलनाकुलबुद्धसूर्य ##I.##} करुणा{18 kara ##is inserted before## prabha ##in T.##}प्रभं विध{19 विधर्मकं ##T.## विध्वंसकं ?}मकं तमसान्ध{20 तमसान्धकानाम् ##A.## तमसामन्धकानाम् ##Ky एद्.##}कानाम् ॥60॥ @017 सुनिर्मलं सुरुचिरं सुविराजिताङ्गं संबुद्धसूर्यकनकामलनि:सृताङ्गम् । क्लेशाग्नितप्तमनसां{1 मनमां ##A.##} ज्वलनाग्निकल्पं प्रह्लादनं मुनिनिशाकररश्मिजालम् ॥61॥ द्वात्रिं{2 ल ##A. C.## ल्ल ##T.##}शलक्षणधरं ललितेन्द्रियाङ्गम् अनुव्यञ्जन: सुरुचिरं सुविराजिताङ्गम् । श्री{3 पूर्ण ##in all Mss.## पुण्य ##टिब्.##}पुण्यतेजज्वलनाकुलरश्मिजालं संतिष्ठसे{4 से ##C.## ते ##Ky एद्.##} तमसि सूर्य इव त्रिलोके ॥62॥ वैडूर्यनिर्मलविशालविचित्रवर्ण- स्ताम्रारुणै रजत{5 स्फटिक ##in all Mss.## phATika ##Ky ed.##}स्फटिकलोहिताङ्गम् । नानाविचित्रसमलङ्कृतरश्मिजालं त्वं संविरोचसि महामुनि सूर्यकल्प:{6 सूर्यके ##A.## सूयकल: ##C.## सूर्यकल्प: ##T.##} ॥63॥ संसार{7 dya ##left out in A.##}nadyapatitavya{8 व्या ##A.##}सनौघमध्ये{9 मौघयुद्धो ##T.##} शोका{10 ल ##A.## लेण ##C.##}कुले मरणतोयजरा{11 रंग ##A.## रंगो ##C.##}तरङ्गे । दु:ख[#]र्णवे परमकम्पित{12 चन्द्र ##A.##}चण्डवेगे संतारय{13 संतोरवय ##I. A.## संस्तारय ##T.## संतारये ##Ky एद्.##} सुगतभास्कररश्मिजालै: ॥64॥ वन्दामि बुद्धान् कनकोज्वलाङ्गान् सुवर्णवर्णव्यवभासिताङ्गान् । ज्ञानाकरान् सर्वत्रिलोकसारान् विचित्ररूपान् शुभलक्षणाङ्गान् ॥65॥ यथा समुद्रे जलमप्रमेयं यथा मही चाणुरजैरनन्ता । यथोपलैर्मेरुरनन्त{14 ल्या: ##A.## ल्या ##C. T.##}तुल्यो यथैव चाकाशमनन्तपारम्{15 शमनपालं ##T.##} ॥66॥ तथैव बुद्धस्य गुणा अनन्ता:{16 vya ##A.## a ##C.## hya. ##Ky ed.##} na zakya ज्ञातुं खलु सर्वसत्त्वै: | @018 अनेककल्पानि तु{1 तुलेतु ##K.##} चिन्त{2 चित्तयंते ##A.## चिन्तयेन ##C.## चिन्तयेत् ##k. T.##}यन्ते न शक्य पर्यन्तगुणानि ज्ञातुम्{3 जातुं ##A.## जा:नितुं ##C.## जनितुं ##K. T.##} ॥67|| मही सशैला सगिरि:{4 रि: श्च ##A.##} ससागरा गणं तु {5 गणे तु कै ##A.## णइत्वक ##C.##}कल्पैरपि शक्य जानितुम् । जलं च {6 बाल ##K. T.## काल ##I.##}वालाग्रमपि प्रमाणं {7 ना ##A.##}न शक्य बुद्धस्य गुणाग्र{8 gra ##K.## gura ##Ky ed. ##}पारम् ॥68॥ एतादृशी सत्त्व भवन्तु सर्वे गुणेन वर्णेन यशेन{9 गुण्यन वर्ण ##A.## गुर्णेन यशेन ##C.##} कोट्या । {10 गो ##A.## ग्रा ##K.##}गात्रेण ते शोभितलक्षणेन अशीत्यनुव्यञ्जनमण्डितेन ॥69॥ अनेन चाहं{11 अनेकनाहं ##A.## अनेनाहं ##T.##} कुशलेन कर्मणा भवेय{12 या ##K.##} बुद्धो न चिरेण लोके{13 का ##A.##} | देशेय{14 देशयि ##A.##} धर्मं जगतो हिताय मोचेय सत्त्वा{15 मोचय सत्त्वा ##A.##}न्बहुदु:खपीडितान् ॥70॥ जयेय मारं {16 व ##A. C.## र्व ##T.##}सबलं ससैन्यं प्रवर्तयेयं{17 प्रवत्तेय यं ##A.##} शुभधर्मचक्रम् । तिष्ठेय कल्पानि अचिन्तियानि{18 अन्तियानि ##A.##} तर्पेय{19 तर्य ##A.## तयो ##T.##} सत्त्वानमृतेन पाणिना{20 सत्त्वेनामृतेन पानिनां ##A.## पाणिता ##T.##} ॥71॥ पूरेय{21 re ##left out in A.##} षट्पारमिता अनुत्तरा यथैव पूर्वं जिन{22 पूर्वं jina ##left out in A. I.##}पूर्वकानाम् । हनेय क्लेशा{23 क्लेशा विधर्मोय ##A.##}न्विधमेय दु:खान्{24 दु:खान् ##A. C.## दु:खा ##Ky एद्.##} शमेय रागांस्तथ द्वेषमोहान् ॥72॥ जातिस्मरो नित्य भवेय चाहं जातिशता जातिसहस्रकोट्य: | अनुस्मरेयं सततं मुनीन्द्रं {25 शुवीय ##A.## शृश्वीय ##C.## शृन्वीय ##T.##}शृण्वीय तेषां वचनं ह्युदारम् ॥73॥ @019 अनेन चाहं कुशलेन कर्मणा लभेय बुद्धेहि{1 स्ति ##A.##} सदा{2 सदा ##left out in T.##} समागमम् । विवर्जयेयं{3 विजयं ##A.##} खलु पापकर्म चरेय पुण्यानि शुभाकराणि{4 सुभाकतानि ##A.## शुभाकरोणि ##C.##} ॥74॥ सर्वत्र क्षेत्रेषु च {5 र्व ##C.## त्र क्षेत्रेषु ca sarva ##left out in A.##}सर्वप्राणिनां सर्वे{6 र्व ##A.##} च पापा:{7 लोका: ##K.##} प्रशमन्तु लोके । ये सत्त्वा{8 सत्त्वा ##A.## त्व ##K.## सर्व ##T.##} विकलेन्द्रिय अङ्गहीना:{9 भा: ते ##A. T.## नास्ते ##C.## नी: ते ##K.##} ते सर्वि कुशलेन्द्रिय भोन्तु सांप्रतम्{10 साप्रतां ##A.##} ॥75॥ ye{11 ##left out in A.##} व्याधिना दुर्बलक्षीणगात्रा निश्राण{12 णि श्रान ##A.## निश्रोण ##C.## निश्रान ##T.##}भूताश्च दशोदिशासु । ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियानि ॥76॥ {13 ku ##left out in C.##}कुराजचौरसमार्जितबध्यप्राप्ता{14 चौचमताजितावध्यप्राप्त ##A.## चौरसमार्जितबध्यप्राप्त ##T.##} {15ना: ##A.##}नानाविधैर्भय{16 भ ##A. T.##}शतैर्व्य{17 ध्य ##A. T.##}सनोपपन्ना:{18 न्ना ##A.##} | ते सर्वि {19 सर्वसत्त्वा ##A.## सर्वि सत्त्वा ##Ky.##}सत्त्वा व्यसनागतदु:खिता हि मुच्यन्तु ते भयशतै: परमै: सुघोरै: ॥77॥ ये पीडिता बन्धन{20 बंधबंध ##A.## बंधनद्ध ##C.## बंधनबद्ध ##T.##}बद्धपीडिता विविधेषु व्यसनेषु संस्थिता हि{21 च दण्डस्थिता: ?}| अनेकआयाससहस्रव्याकुला विचित्रभयदारुणशोकप्राप्ता: ॥78॥ ते सर्वि मुच्यन्तु च बन्धनेभ्य: संताडिता मुच्यन्तु च ताडनेभ्य: | वध्याश्च मुच्यन्तु{22 मुक्ताश्च ##in all Mss.## घातकेभ्य:} जीवितेभ्यो व्यसनागता निर्भया भोन्तु सर्वे ॥79॥ ये सत्त्व क्षुत्तर्षनिपीडिताश्च लभन्तु ते भोजन{23 पान ##left out in A.##}पानचित्रम् । @020 अन्धाश्च{1 अन्धाश्च ##A.## अन्ध्याश्च ##Ky.##} पश्यन्तु विचित्ररूपान् वधिराश्च शृण्वन्तु मनोज्ञघोषान् ॥80॥ नग्नाश्च वस्त्राणि लभन्तु चित्रा{2 चित्रा: ##A.## चित्रान् ##C.## चित्रां ##K.##} दरिद्रसत्त्वाश्च dhanAM^llabhantu | प्रभूत{3 ते ##A.##}धनधान्य{4 धर्न्य ##K.## धन्य ##T.##}विचित्ररत्ना: सर्वे च सत्त्वा: सुखिनो{5 नो ##A.## तो ##C.## नी ##T.##} भवन्तु ॥81॥ मा कस्यचिद्धावतु दु:खवेदना{6 ना: ##C.##} {7 सौख्यान्विता शिक्}सुदर्शना: सत्त्व भवन्तु सर्वे । अभिरूपप्रासादिकसौम्यरूपा{8 मनमान्तपुरा ##A.## मनशान्तपोरा ##T.##} अनेकसुखसंचित नित्य भोन्तु ॥82॥ मन:शान्तपौरा:{9 ##After this## sahacittamAtreNa bhavantu teSAm ##in all Mss.##} सुसमृद्धपुण्या: वीणा मृदङ्गा पटहा सुघोषा{10 घोषा ##A.## घोषाकान्सा पुष्करिणी तडागा: ##C.## घोषकान्सा: पुष्करिणी ##K. T.##} | उत्सा: सरा: पुष्करिणी तडागा: सुवर्णपद्मोत्पलपद्मिनीभि:{11 भी; ##A. Accd. to I-tsing’s tran. we have `when water is thought of there will appear a cool pond with golden flowers floating on it.’##} ||83|| सहचित्तमात्रेण{12 चित्तमात्रेण ##A.## सहस्रचित्रेण ##C.##} तु तेष भोन्तु{13 ते संलभोन्तु ##A.## तेरु ##C. K. T.##} अन्नं च पानं{14 अनेक पातं ##A.##} च तथैव वस्त्रम् । धनं हिरण्यं मणिमुक्ति{15 क्ता ##T.##}भूषणं सुवर्णवैडूर्यविचित्ररत्नम् ॥84॥ {16 स ##A.##}मा दु:खशब्दा: क्वचि लोकि{17 क ##T.##} भोन्तु भा चैकसत्त्व: प्रतिकूलदर्शी । सर्वे च ते भोन्तु उदारवर्णा: प्रभाकरा{18 प्रभंकरा ##A. C. K.## प्रभाकरो ##T.##} भोन्तु परस्परेण ॥85॥ या काचि संपत्ति{19 चिसंपति ##A.## चिसस्यन्ति ##C.## विसंपत्ति ##K.## विसंचत्ति ##T.##} मनुष्यलोके सा तेषु भोतू मनसोपपत्ति: | @021 सर्वाभिप्राया सहचि{1 सहस्रचित्र ##A.## त्र ##C. T.##}त्तमात्रै: पुण्येन{2 पुण्य ##A.##} फलेन परिपूरयन्तु{3 न्ति ##K.##} ॥86॥ गन्धं च माल्यं च विलेपनं च{4 वा ##A.##} धूपं च चूर्णं कुसुमं च पूर्णम्{5 पूर्ण कुसुमं च पूर्णम् ##A. C.## चूर्णं कुसुमं च पूर्ण्ण ##K.## वासश्च चूर्णं कुसुमं विचित्रम् शिक्.} | त्रिकाले वृक्षेहि{6 कारे विक्षभि ##A.##} प्रवर्षयन्तु गृह्णन्तु ते सत्त्व भवन्तु{7 सत्ववेतु ##C.##} तुष्टा: ॥87॥ कुर्वन्तु {8 तेषां ##A.##}पूजां दशसू दिशासु अचिन्तियां{9 य ##A.##} सर्वतथागतानाम् । सबोधिसत्त्वान {10 pi ##in all Mss.##}सश्रावकाणां धर्मस्य बोधिप्रतिसंस्थि{11 सुस्थि ##A. T.## संष्ठि ##C.## सृष्टि ##I.##}तस्य ॥88॥ नीचां गतिं {12 गती स: ##A.## ततो सवी ##C.## गतिसंवि ##T.##}sarvi vivarjayantu tarantu{13 ##Left out in A.##} अष्टाङ्गिकवीचि{14 यि ##A. C.##}वृत्ता: | आसादयन्तु{15 n तुं ##K.##} जिनराज{16 र्ति: ##C.##}मूर्ति लभन्तु बुद्धेहि{17 भि ##A.##} सदा समागमम्{18 तं ##K.##} ॥89॥ उच्चै: कुलीना{19 ला ##K.## लि ##T.##} हि भवन्तु नित्यं प्रभूतधनधान्यसमृद्धकोशा: | रूपेण शौर्येण {20 वर्णरयणेन ##A.## वीर्येण यशेन ##C.## वर्णेन यशेन ##K. T.##} यशेन कीर्त्या समलङ्कृता भोन्तु अनेककल्पान्{21 ल्यां ##A. K. T.## ल्यान् ##C.##} ॥90॥ सर्वा स्त्रियो नित्य नरा{22 रता ##Mss.##} bhavantu शूराश्च वीराश्च{23 पारा ##A. K.## पाना ##C.##} विज्ञपण्डिताश्च । ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु ॥91॥ पश्यन्तु बुद्धान् दशसू दिशासु रत्नोत्तमवृक्षसुखोपविष्टान् । @022 वैडूर्यसिंहासनि{1 रत्नासन ##A. K. T.##} संनिषण्णान्{2 सन्निखर्न्न ##A.## सन्निषण्णान् ##C. K. T.##} शृण्वन्तु {3 र्मा ##A. C.##}धर्मांश्च प्रकाश्यमानान् ॥92॥ पापानि{4 यानि च ##I.##} कर्माणि मया जितानि पूर्वार्जिता यद्भवसंकटेषु । ये पापकर्माभिरता वहन्ते ते सर्वि{5 र्व ##A.##} क्षीयन्तु च निर्विशेषा:{6 च नीचवाजि: शेखा: ##A.## निरवातिशेषा: ##I. K.## र चाभिशेषा: ##T.##} ॥93॥ ते सर्वसत्त्वा भवबन्धनस्था: संसारपाशैर्दृढबन्धबद्धा: | प्रज्ञाकरैर्भासित भोन्तु बन्धना- न्मुच्यन्तु दु:खैरुपजा {7 दु:खैरुलपाय ##A.## दु:खावर्जिता ?} भवन्तु ॥94॥ ये चापि सत्वा iha{8 ha ##left out in T.##} {9 jA ##left out in C.##}जाम्बुद्वीपे ये चापि अन्यषु च लोकधातुषु । कुर्वन्तु गम्भीरविचित्रपुण्यं तत्सर्व{10 र्व ##C. K.##}पुण्यं ह्यनुमोदयामि ॥95॥ तेनैव पुण्याभ्यनुमोदनेन{11 तेनैव मे पुण्या तेन मोदयामि ##A.##} कायेन वाचा मनसार्जितेन । प्रणिधानसिद्धि: सफला मयास्तु स्पृशेय{12 वृष्टाय ##A.##} बोधिं विरजामनुत्तराम् ॥96॥ यो वन्दते{13 द्रे ##A.##} तोष्यति दशबलान् सदा च प्रसन्नशुद्धामलमानसेन । इमाय{14 इय ##A.## इमे ये ##K. T.##} परिणामनदेशनाय{15 मनवशिताय ##A.## भवशिता: ##C.## मरवशिताय ##T.##} षष्टिं{16 षष्टी ##C.## षष्टिश्च ##T.##} च {17 कल्पा ##A.## कल्पान् ##C.## कल्पां ##K. T.##}कल्पान् जहते अपायान् ॥97॥ etebhi zlokebhi{18 ##Left out in C.## zro kebhi ##A.##} ca वर्णितेभि: पुरुषा: स्त्रियो ब्रह्मणक्षत्रिया च{19 यो च ##A. T.## या वा ##C.##} | @023 यस्तोष्यते {1 मुनिकृतां ##A.## मुनिं स कृतां ##C.## सम्यं कृतां ##K.##}मुनिं स कृताञ्जलिभि: स्थिहित्व सर्वत्र जातिस्मरु शतजातिषु{2 स्मरुणते जातिषु ##A.## स्मरणजातिषु ##C.##} ॥98॥ सर्वाङ्ग सर्वेन्द्रिय शोभिताङ्गो{3 ताङ्गा ##A.## ताङ्ग: ##C.##} विचित्र{4 वर्ण्ण ##A.##}पूर्णेभिर्गुणैरुपेत: | नरेन्द्रराजैश्च सु{5 सं ##K.##}पूजित: सदा एतादृशो भेष्यति{6 भविष्यति ##A.##} तत्र तत्र ॥99॥ न तैरेकस्य बुद्धस्य चान्तिके कुशलं कृतम् । न द्वयोरपि त्रयेषु न{7 च ##A.##} पञ्चसु न दशसु ॥100॥ तथा बुद्धसहस्राणामान्तिके कुशलं कृतम् । येषामिदं कर्णपुटे देशनं प्रविष्यतीति{8 प्रविष्यति ##A.## प्रवेश्येति ##C.##} ॥101॥ इति {9 श्री ##left out in A.##}श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे{10 सूत्र ##C.##} देशनापरिवर्तो {11 राजेन्द्रदेशे नाम ##A.##}नाम चतुर्थ: ॥ @024 ॥ कमलाकरसर्वतथागतस्तवपरिवर्त: ॥ अथ खलु भगवांस्तां{1वान् बो ##A.## वां^ स्तो ##C.##} बोधिसत्त्वसमुच्चयां{2 समुचया ##A.## मुच्चयं ##C.##} कुलदेवता{3 de ##left out in A.##}metadavocat | tena khalu puna: kuladevate{4 वतानि ##A.## वते ##C.## वतो ##K.## वतेन ##T.##} कालेन तेन समयेन राजा सुवर्ण भुजेन्द्रो{5 सुवर्णभुजगेन्द्र ##ओर्## भुजङ्गेन्द्रो.?} नामासीत् । एतेन कमलाकरेण सर्वतथा- gata{6 ##from## stavena ##till## gata ##left out in C.##}स्तवेनातीतानागतप्रत्युत्पन्नान् बुद्धान् भगवतोऽभ्यस्तावीत् ॥ ये जिन पूर्वक ये च भवन्ति{7 ती ##T.##} ये च ध्रियन्ति दशोदिशि लोके । तेष{8 षु ##A. C.##} जिनान करोमि प्रणामं तं जिनसंघमहं प्रशयिष्ये{9 ते जिन सर्व अहं भविष्य ##A.## प्रभजिष्य ##C.## प्रभजिष्यं ##K.##} ॥1॥ शान्तप्रशान्तविशुद्धमुनीन्द्रं सुवर्णवर्णप्रभासित{10 नामयग्रात्र ##K.##}गात्रम् । सर्वसुरासुर{11 रा ##K.##}सुस्वरबुद्धं{12 त्वं ##is inserted here in A.##} brahmarute{13 dre ##A.## te ##C.## ta ##K. T.##} स्वरगर्जितघोषम् ॥2॥ षट्पदमौलमहीरुहकेशं नील{14 संक्रु ##A. C.##}सुकुञ्चितकाशनिकाशम् । शङ्खतुषारसुपाण्डलदन्तं हेमविराजितभासित{15 मा ?}नाभम्{16 हं ##C.##} ॥3॥ नीलविशालविशुद्धसुनेत्रं नीलमिवो{17 नीलविमो ##A.##}त्पलप्रच्यु{18 प्रभल्लितसन्निभं ##T.##}तिभासम् । पद्मसुवर्णविशालसुजिह्वं{19 ह्वे: ##A.##} पद्मप्रभासितपद्ममुखाभम्{20 पद्मरुहाभं ##A.##} ॥4॥ शङ्खमृणालनिभामुखतोर्णं दक्षिणवर्तितवेरुलिवर्णम् । सूक्ष्मनिशाकरक्षीणशशीव गात्र {21 समग्र ##A. C.## सुनर्भ ##K.##}मुनेर्म्रमरा{22 रजो ##T.##}ज्वलनाभम् ॥5॥ @025 काञ्चन{1 कोति ##A.## कोनि ##C.## कोटि ##T.##}कोटि सुवर्णमृ{2 नि: ##A.##}दुरं नासमुखोन्नत पीवरघ्राणम्{3 पतपति नित्यं ##A.## पीवरघ्राणं ##C.## यातततीज्ञं ##K.## पातपती ##T.##} | अग्रधरा{4 अग्रवला ##A.##}ग्रविशिष्ट{5 ष्टनसोग्रा ##A.## ष्टसुनासं ##C.## ष्टनसग्रं ##K. T.##}सुनासं मृदुक{6 कं ##C.##} सर्वजिनांश{7 जिनानां सततं ##A.## जिनांशसदंतं ##C.##} सततम् ॥6॥ एकसमे चित{8 कर ##A.## चित ##C.## कत ##T.##}रोममुखाग्रं वालसुरोमप्रदक्षिणवर्तम् । नीलनिभा{9 भो ##C. K.##} ज्वलकुण्ड{10 ज्वलनीलकुण्ड ##K.##}लजातं नीलविराजितमौलिसुग्रीवम् ॥7॥ जातसमानप्रभासितगात्रं पूजितसर्वि{11 र्वा ##A.## र्व ##C.## र्वि ##T.##} दशोदिशि लोके । दु:खमनन्तप्रशान्तत्रिलोके{12 लोक ##A.## लोके ##C.## लोकं ##T.##} सर्वसुखेन च तर्पितसत्त्वम्{13 स्वत्वात् ##A.##} ॥8॥ नरकगतिष्वथ{14 षु च ##A.##} तिर्यग्गतीषु{15 गाति ##A.##} प्रेतसुरासुरमनुष्यगतीषु{16 गति ##A.##} | तेषु{17 प्रेतेषु ##C.##} च सर्वसुखा{18 su ##left out in T.##}rpita{19 te ##A.##}सत्त्वं सर्वप्रशान्त अपायगतीषु ॥9॥ वर्ण{20 वर्ण ##left out in A.##}सुवर्णकनाकनिभासं काञ्चनतप्तप्रभासितगात्रम् । सौम्यशशाङ्क{21 सुगतसमांक ##A.##}सुविमलवक्त्रं विकासित{22 विकसित ##A. C.##}राजितसुविमलवदनम् ॥10॥ तरुण{23 तनू ##left out in A. I.T.##}तनूरुह{24 रुहागतं ##A.## रुहाङ्ग ##I.## रुहाग्र ##T.##}कोमलगात्रं सिंहमिवा{25 सिंह इवा ##A.## सिंहविवा ##T.##}क्रमविक्रमनागम्{26 त्रमणा गतिगम्यं ##C.##} | लम्बितहस्त{27 ललित ##K. T.##} प्रल{28 प्रा ##K. T.##}म्बितबाहुं मारुत{29 वारूसुतं ##C.##}प्रेरितशाललतेव ॥11॥ @101 {1 र्भातभ ग्निदा ##A.##}र्दासीदासकर्मकरस्य{2 दासक्रमस्य ##A.##} कृतश: सर्वमेकत्र{3 क तत्र ##A.##} पिण्डीकृत्वा{4 पिंड ##A.##} जला{5 रा ##A.##}म्बरस्य{6 ल ##K.##} हस्तिपृष्ठ{7 मेव लोप्य ##A.## मवे रोप्य ##T.##}मवरोप्य जलवाहनाय शीघ्रं शीघ्रं विस{8 विशर्जित ##A.##}र्जय ॥ अथ खलु जलाम्बरो दा{9 क: ##A.## के ##T.##}रको हस्तिनमभिरुह्य {10 शीघ्र शीघ्र ##T.##}शीघ्रं शीघ्रं धावति स्म । येन स्वकं निवेशनं तेनोपसंक्रामदुपसंम्यैतां{11 म्य ##A.##} प्रकृतं पितामहस्याग्र{12 ति पीतमहस्या आलो ##A.##} आरोचयामास विस्तरेण यथा पूर्वोक्तम् । {13 तत्सर्व ##A.## तत्सर्वे ##T.##}तत्सर्वं पितामहेन{14 हन ##A.##} जलाम्बरा{15 leya ##T.##}ya visa{16 sa ##left out in T.##}rjitam | atha khalu जलाम्बरो दारकस्तद्भोजनं हस्तिपृष्ठमुप{17 मुपनाम्यस्तं ##A.## मुपनामनाम्यन्तं ##Mss.##}नाम्य हस्तिनमभिरुह्य येनाटवीसंभवा पुष्क{18 र ##A.##}रिणी तेनोपसंक्रामत्{19 मंत ##A.##} ॥ अथ खलु जलवाहन: स्वकं पुत्रं{20 स्वकपुत्र ##A.##} जलाम्बर{21 ल ##A.##}मागतं दृष्ट्वा{22 STA ##A.##} हृष्टस्तुष्ट{23 हृष्टम्पुष्ट ##T.##} उदग्र: पुत्रस्यान्ति- काद्भोज{24 भो ##A.##}नं प्रतिगृह्य च्छित्त्वा{25 त्वा ##A. T.##} तत्र पुष्करिण्यां{26 ण्या ##A.##} प्रक्षिपति{27 प्रच्छिपंति ##A.##} स्म । तेनाहारेण तानि दशमत्स्यस- हस्राणि संतर्पितानि । पुनस्त{28 त ##A.##}स्यैतदभवत् । श्रु{29 त ##A.##}तं मे परेण काल{30 र ##A.##}समयेनारण्यायतने भिक्षु{31 म ##A. K.##}र्महाया- नधारय{32 ये ##A.##}मान इत्या{33 त्याह ##left out in A.##}ha | yo ratnazikhinasta{34 sikhi ta ##A.## zikhista ##T.##}thAgasyArhata: samyaksaMbuddhasya maraNakAlasamaye{35 ##left out in A.## sa (##of## samaye) ##left out in K.##}नामधेयं शृणुयात् । स{36 ##From## स सुगतौ ##तिल्ल्## श्रावयेयं ##left out in A.##} sva{37 sugato ##Mss.##}rgaloka उपपत्स्यतीति{38 ते ##K.##} | यन्नूनमहमेषां मत्स्या{39 नं ##T.##}नां गम्भीरं प्रतीत्यसमुत्पादं धर्मं देशयेयम् । रत्नशिखिनस्तथागतस्यार्हत: सम्यक्संबुद्धस्य नामधेयं श्रावयेयम् । tena ca sa{40 naca ##are inserted in A.##}mayena tasmiJjambudvIpe dvidhA{41 dvi ##left out in A.##}दृष्टि: सत्त्वाना{42 ना ##इद्.##}मभूत् । केचिन्महाया{43 ne ##T.##}nama{44 stasya bhagavama ##is added in K.##}bhizraddhayanti kecitkle- zayanti{45 keci sanhu कुशलायंति ##A.##} ॥ अथ खलु पुनर्जलवाहन: श्रेष्ठिपु{46 पुत्र तस्या ##A.##}त्रस्तस्यां वेलायामुभौ पादौ जानु{47 यामभि पावौ अजान् ##A.##}मात्रं तत्र पुष्करिण्यां प्रवेश्यैवं{48 प्रवेशौ व ##A.## प्रवश्यैवश्चो ##T.##} चोदानमुदानयामास । नमस्तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हत: सम्यक्संबु- द्धस्य{49 स्या ##A.##} पूर्वबोधिसत्त्वचर्यां चरमाणस्य एवं प्रणिधानमभूत् । ये केचिद्दशसु दिक्षु मरणकाल- समये मम नामधेयं शृणुयुस्ते ततश्च्युत्वा देवानां त्रायस्त्रिंशा{50 त्रायत्रिं ##A.## यत्रि ##T.##}नां सभागतायामुपपद्येयु:{51 द्यषु ##A.##} ॥ @102 अथ खलु जलवाहन: श्रेष्ठिदारकस्तेषां तिर्यग्योनिगतानामिमं धर्मं देशयति स्म । यदुतास्मा{1 स्यात् इदं ##A.## स्यात् I ##T.##}दिदं भवत्य{2 सो ##A.##}स्योत्पादादिद{3 da ##left out in A.##}mutpadyate | यदुताविद्याप्रत्यया{4 यर ##A.##} संस्कारा{4 यर ##A.##} | संस्कारप्रत्य{5 स य ##A.##}यं विज्ञानम्{6 na ##T. left out in A.##} | vijJAnapratyayaM{7 ##Left out in A.##} नामरूपम्{8 प ##A.##} | नामरूपप्रत्ययं षडायतनम्{9 या स्वदायतन ##A.##} | षडायतनप्रत्यय sparza:{10 pratyaya || parza (##leaving## saDAyatanam) ##A.##} | spa{11 sparza ##left out in A.##}र्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा{12 तृष्टा ##A.##} | तृष्णाप्रत्य{13 tya ##left out in A.##}यमुपादानम् । उपादान- प्रत्ययो भव:{14 या भवो ##A. K. T.##} | भवप्रत्यया जा{15 ति ##A.##}ति: | जातिप्रत्यया ज{16 ला ##A.##}रामरणशोकपरिदेवदु:kha{17 kha ##left out in A.##}daurmanasyo{18 so ##A.##}पायासा{19 शो ##K.##} भवत्येवमस्य{20 भवतेवमत्य ##A.##} केवलस्य महतो दु:खस्कन्धस्य समुदयो भवति । यदुताविद्यानिरोधात्संरकार- निरोध:{21 धा: ##Mss.##} | saMskAranirodhAdvijJA{22 saMskAranirodhAda ##left out in A. where## ata ##is added to## विज्ञा.}ननिरोध: | विज्ञाननिरोधान्ना{23 विज्ञाननिरोधान् ##left out in A.##}marUpanirodha: | nAma{24 ##The following two paragraphs are left out in A.##}रूपनिरोधात्षडा- यतननिरोध: | षडायतननिरोधात्स्पर्शनिरोध: | स्पर्शनिरोधाद्वेदनानिरोध: | वेदनानिरोधा- त्तृष्णानिरोध: | तृष्णानिरोधादुपादाननिरोध: | उपादाननिरोधाद्भवनिरोध: | भवनिरोधाज्जाति- निरोध: | जातिनिरोधाज्जरामरणशोकपरिदेवदु:खदौर्मनस्यो{25 दोम ##A.##}पायासा nirudhyate । kevalamasya mahato du:khaskandhasya nirodho bha{26 tI ##A.##}vati | iti hi ku{27 va ##left out in T.##}ladevate tena कालेन तेन स{28 य ##A.##}मयेन जलवाहन: श्रेष्ठिपुत्रस्तेषां तिर्यग्योनिगतानामिमां धार्मिककथां कथयति स्म । सार्धं पु{29 पुत्रस्य ##A.##}त्राभ्यां ज{30 शे ##T.##}लाम्बरेण ja{31 ##Left out in T.##}लगर्भेण च पुनरपि स्वगृहमनुप्राप्त: ॥ अथापरेण कालेन{32 रे ##A.##} समयेन जलवाहन: श्रेष्ठिपुत्रो महोत्सवं{33 महासवं ##Mss.##} paribhujya mahot{33 mahAsavaM ##Mss.##}savamatto zayane zayita:{34 matosayane सयीत: ##A.##} | तेन च कालेन तेन{35 रेण tena ##left out in K. T.##} samayena महानिमित्त: प्रादुर्भूत: | यत्तस्या रात्र्यामत्य- येन तानि दशमत्स्यसहस्राणि कालगतानि देवेषु त्रा{36 त्रायत्रिं ##A.## तयत्रिं ##T.##}यस्त्रिंशत्सु सभाग{37 sa ##left out in T.##}तायामुपपन्नानि । सहो- पपन्नानां चैषामेवंरूप{38 प ##इद्.##}श्चेतस: परिवितर्क उत्पन्न: | केन वयं कुशलकर्महेतुनेह{39 ना इह ##K. T.##} देवेषु त्राय- स्त्रिंशेषूपपन्ना:{40 न्ना ##A.##} | तेषामेतदभूत्{41 तेषामेव तद्भूत् ##T.##} | वयमस्मिञ्जम्बुद्वीपे दशमत्स्यसहस्राण्यभूवन् । ते वयं tirya- gyoniga{42 gyoni ##left out in A.##}tA जलवाहनेन श्रेष्ठिदा{43 शु ##A.##}रकेण प्रभूतेनोद{44 ना ##A.##}केन संतर्पिता{45 समंत ##A.##} भोजनवरेण च । गम्भीरश्चास्माकं प्रतीत्यसमु{46 प्रतिसमु ##A.##}त्पादधर्मो देशित: | रत्नशिखिनस्त{47 नत ##A.##}थागतस्या{48 र्हत: ##A.##}र्हत: सम्यक्संबुद्धस्य नाम{49 ध्ययं ##A.##}धेयं श्राविता: | @103 तेन कुशलधर्महेतुना तेन प्रत्ययेनेह वयं{1 वय ##A.##} देवेषूपपन्ना:{2 न्न: ##A.##} | य{3 त्नू ##A.##}न्नूनं वयं येन जलवाहन: श्रेष्ठि- दारकस्तेनोपसंक्र{4 क्रांत: ##A.##}मेम: | उपसंक्रम्य तस्य पूजां करिष्या{5 मि ##A.##}म: | अथ{6 था ##A.##} तानि दशदेवपुत्रसहस्राणि देवेषु त्रायस्त्रिंशत्स्वन्तर्हितानि जलवाहनस्य श्रेष्ठिनो गृहे tasthu: | tena khalu puna: samayena {7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribe’s blunder.##} ca{7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribe’s blunder.##} jalavAhana: {7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribe’s blunder.##} श्रेष्ठ्यु{8 ष्ठि उपशयेने ##A.## ष्ठी upazane ##T.##}pazayane zayita: | tasyaitairdevapu{9 vaputrairda ##left out in A.##}trai- र्दशमुक्ताहारसहस्राणि शीर्षान्ते{10 शीर्खान्तरे ##A.##} स्थापितानि । दशमुक्ताहारसहस्राणि पादत{11 णि सीर्षान्तरे पदतरे ##A.##}ले स्थापिता{12 ni ##left out in A. T.##}ni | दशमुक्ताहारसहस्राणि दक्षिण{13 णे ##T.##}पार्श्वे स्थापिता{14 स्थता रि ##T.##}नि । दशमुक्ताहारसह{15 ha ##left out in ##T.##}स्राणि वामपार्स्वे स्थापितानि । गृहान्तरे जानुमात्रं मान्दारव{16 पुष्पवर्खप्राप्त: ##A.## ^र्षत ##T.##}पुष्पवर्षं प्रावर्षत् । दिव्या{17 दिव्यानि च ##A.##}श्च दुन्दुभय: पराह{18 द ##T.##}ता: | येन {19 र्व ##T.##}सर्वे जम्बु{20 द्विपे ##T.## द्वीपे ##Mss.##}द्वीपा: प्रतिविबुद्धा: | अथ{21 था ##T.##} जलवाहन: श्रेष्ठी{22 ष्ठि ##A.##} प्रतिविबुद्ध: ॥ अथ तानि दशदेवपुत्रसहस्राणि खगपथेनोपक्रान्तानि । ते च देवपुत्रा राज्ञ:{23 ज्ञा: ##A.##} सुरेश्वर- प्रभस्य विषये स्थानस्था{24 तरे ##T.##}नान्तरे मान्दारवपुष्प{25 वर्ष ##K.## वर्षं ##left out in T.##}वर्षं प्रवर्षयन्तो येनाटवीसंभवा{26 येनापि अटवीसं ##K.## ^स ##T.##} पु{27 णि ##A.##}ष्करिणी तेनो- पसंक्रान्ता: ते तत्र पुष्करिण्यां मान्दारवपुष्पं प्रवर्षयन्त{28 nta ##left out in A.##}stata evAntarhitA: puna{29 ra ##left out in A.##}rapi देवालयं गता: | तत्र पञ्चभि: कामगुणै रमन्ति स्म । क्रीडन्ति स्म । परिचाल{30 र ##A.##}यन्ति स्म । महतीं श्रीसौ- भाग्यता{31 महश्रीसौ भागे ##A.##}मनुभव{32 ति ##A.##}न्ति स्म । जम्बुद्वीपे च रा{33 च त्रि ##A.##}त्रीप्रभाताभूत् {34 प्रभातोऽभूत् ##Mss.##} ॥ atha khalu राजा सुरेश्वरप्रभो गणकमहामात्यान्पृ{35 पृ ##A.##}च्छति । किमर्थमद्य रा{36 मत्य रात्रो ##A.##}त्रावेतानि निमित्ता{37 ता ##A.##}नि प्रादुर्भूतानि । तेऽवोचन्{38 चत् ##A. T.##} | यत्खलु देवो{39 वा ##A.##} जानीयात्{40 यानि ##A.##}| जलवाहनस्य श्रेष्ठिदार{41 ष्ठि ##left out in T.##}- kasya चत्वारिंशन्मुक्ताहारसहस्राणि प्रवर्षितानि दिव्यानि च मान्दार{42 ल ##A.## खपुष्पवर्षाणि ##K.##}वपुष्पाणि निर्गच्छ{43 गच्छति ##A.##}न्ति । राजाह । भ{44 भवते ##A.##}वन्तो जलवा{45 न: ##A.## }हनं श्रेष्ठिनं{46 na ##A left out in T.##} dA{47 ##From## dArakaM ##till## zreSThina (##before## etadavocan) ##left out in A.##}रकं प्रियवच{48 प्र ##K.##}नेन शब्दापयन् ॥ अथ ते गणकमहामात्या येन जलवाहनस्य गृहं तेनोपसंक्रान्ता: | उपसंक्रम्य जलवाहनस्य श्रेष्ठिन एतदवोचन्{49 t ##A.##} | राजा सुरेश्वरप्रभस्त्वामामन्त्र{50 sma ##is added in A.##}yate | atha जलवाहन: श्रेष्ठी{51 ष्ठि ##A. T.##} महामात्यै: सार्धं येन राजा सुरेश्वरप्रभस्तेनोपजगाम{52 म: ##A.##} | उपसंक्रम्यैकान्ते निषण्ण: | राजा @104 पृच्छति । जलवाहन किं निमित्तं{1 mi ##left out in T.##} jAnIyA yadadya rAtrAvIdRzAni zubha{2 zubha ##left out in T.##}निमित्तानि प्रादु- र्भूतानि । अथ जलवाहन: श्रेष्ठी सुरेश्वरप्रभस्यैतदवोचत् । जानामि देव निय{3 नियते ##A.## नियन्तं ##C.##}तं दशमत्स्य- सहस्राणि कालगतानि । राजाह । कथं जाना{4 मि ##A.##}सि । जलवाहन Aha । gacchatu deva{5 deva ##left out in A.##} जलाम्ब- र{6 ल ##A.##}स्तां महापुष्क{7 NI ##A.##}रिणीं प्रविश{8 विस ##A.## तिश ##T.##}तु । किं तानि दशमत्स्यसहस्राणि जीवन्ति{9 न्तु ##A.##} अथ कालगतानि । राजाह । एवमस्तु ॥ अथ जलवाहन: श्रेष्ठिदा{10 श्रेष्टी ##A. C. T.## श्रेष्टि ##K.##}रको जलाम्{11 र ##A.##}बरं दारकमेतदवोचत् । गच्छ कुलपुत्राटवी- संभवायां पुष्करिण्यां{12 ण्या ##A.##} पश्य । किं ता{13 कन्ता ##T.##}नि दशमत्स्यसहस्राणि जीवन्ति अथ कालगतानि । अथ जलाम्बरो दा{14 वभो दारका: ##T.##}रक: शीघ्रं शीघ्रं{15 सिघ्रं सिघ्रं ##A.##} येनाटवीसंभवा{16 नाम ##is added in K.##} पुष्करिणी तेनोपजगा{17 तेनापज ##K.## जे ##T.##}म। u{18 मो ##K.##}पसंक्रम्य दद{19 म्य दर्समानि ##A.##}र्श । तानि दशमत्स्यसहस्राणि कालगतानि म{20 न्त ##A.##}हान्तं च मान्दारव{21 ल ##A.##}पुष्पवर्षं दृष्ट्वा{22 र्ष दृष्टा ##A.##} पुनरपि निवृत्त: पितुरेतदवोचत् । कालगतानीति । a{23 नित्पर्थ ##A## नित्पथ ##K. T.##}थ जलवाहन: श्रेष्ठी दा{24 ल ##A.##}रको जलाम्ब{25 स्य दारक ##left out in A.##}rasya dAraka{25 sya dAraka ##left out in A.##}स्यान्तिकादिदं वचनं श्रुत्वा येन राजा सुरेश्वरप्रभस्तेनोपसंक्रम्यैतां{26 ता ##A.##} प्रकृतिमारो ca{27 ro ##left out in A.##}yati sma | yatkhalu devo jA{28 देवा जानि ##A.##}नीयात्ता{29 ता ##A.##}नि दशमत्स्यसहस्राणि sa{30 ##Left out in A.##}र्वाणि कालगतानि देवेषु त्रायस्त्रिंशत्स्वु{31 शत् उप ##A.## शत्सुप ##K. T.##}- पपन्नानि । तेषां देवपुत्राणामनुभावेनाद्य रात्रावीदृशानि शुभनिमित्ता{32 र्त्ता ##T.##}नि प्रादुर्भूतानि । यदस्मा{33 य: अस्माकं ##A.##}कं गृहे चत्वारिंशन्मुक्ताहारसह{34 hA ##left out in T.##}स्राणि दिव्यानि च मान्दारव{35 ल ##A.##}पुष्पाणि प्रवर्षितानि । अथ स राजा हृष्टस्तुष्ट u{36 र्त ##A.##}दग्रात्तमना बभूव{37 व: ##A.##} ॥ अथ खलु भगवान्पुनस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् ॥ स्यात्खलु पुनर्यु- ष्माकं कुलदेवतेऽन्य:{38 ‘न्य ##A.##} स तेन कालेन तेन समयेन सुरेश्वर{39 प्रभा ##A. Left out in T.##}prabho नाम राजा बभूव । न{40 तेन ##A.##} खलु पुनरेवं द्रष्टव्यम्{41 पुन च व द्रष्टव्य: ##A.## खे ##T.##} | तत्कस्य हेतो: | द{42 दंदपाणी ##A.##}ण्डपाणि: शा{43 ते ##A.##}क्यस्तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव । स्यात्खलु पुन: कुलदेवतेऽन्य:{44 दुन्य ##A.##} स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठी{45 ष्ठि ##A.##} बभूव । न खलु पु{46 व ##A.##}नरेवं द्रष्टव्यम् । तत्कस्य हेतो: | राजा शुद्धोदन: स तेन{47 केन ##A.##} कालेन तेन समयेन जटिंधरो नाम श्रेष्ठ्यभूत्{48 ष्ठि भूत ##A.##} ॥ @105 स्यात्खलु पुनस्ते कुलदेवतेऽन्य:{1 अन्य ##A.##} स तेन कालेन तेन समयेन जलवाहन: श्रेष्ठिदार- कोऽभूत् । न{2 भूतेन ##A.## भून्न ##T.##} खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतो: | अहं स तेन कालेन तेन समयेन जलवाहन: श्रेष्ठिदारकोऽभूत् ॥ स्यात्खलु punaste{3 ste ##left out in A.##} कुलदेवतेऽन्या सा तेन कालेन तेन समयेन जलवाहनस्य{4 ##Left out in A.##} jalAmbujagarbhA{5 jalAmbugarbhA ##in all Mss. but Tib.##} नाम भार्याभूत् । न खलु पुनरेवं{6 व ##A. T.##} द्रष्टव्यम् । तत्कस्य हेतो: | गोपा{7 ग्वपाया ##A.##} नाम शाक्यकन्या{8 न्याया ##A.##} तेन कालेन तेन समयेन जलवाहनस्य जलाम्बुजग{9 गर्भा ##left in A.##}र्भा नाम भार्याभूत् । राहुल{10 र ##T.##}भद्रस्तेन कालेन तेन समयेन जलाम्बरो नाम{11 वकोन्यम ##A.##} दारकोऽभूत् । आनन्द:{12 न्द ##A.##} स तेन कालेन tena{13 tena ##left out in A.##} samayena jalagarbho nAma dArako’bhUt | syAtkhalu punaste{14 na ##is added in T.##} कुलदेवतेऽन्यानि तानि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवु:{15 व: ##A.## वु ##T.##} | न पुनरेवं द्रष्टव्यम् । तत्कस्य हेतो: | अमूनि तानि{16 ni ##left out in T.##} ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवु:{17 व: ##A.##} | यानि मयोदकेन संतर्पितानि । {18 भे ##A.##}भोजनवरेण च गम्भीरश्च प्र{19 प्रति ##A.##}तीत्यसमुत्पा{20 दे ##A.##}दो धर्मो देशित:{21 दर्सिता: ##A.##} | रत्नशिखिनस्तथागतस्यार्हत: सम्यक्संबुद्धस्य नामधेयं श्रावित:{22 श्रो ##A.##} | तेन कुशलधर्महेतुना ममा{23 मस ##A.##}न्तिक इहागता{24 केन सन्तर्पितारि भोजनवरेण च गम्भीरश्च प्रतीता पिता इहागतानि 11 ##is inserted in K.##}ni येनैतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । अतीव प्रीतिप्रासादप्रामोद्येन धर्मश्रुतिगौरवेण{25 गौर्वेन ##A.## गौरवेरवेन ##T.##} सर्वव्याकरणनामधेयानि{26 ध्ये ##K. T.##} प्रतिलब्धा{27 प्रतिलंबानि ##A.##}नीति ॥ स्यात्खलु पुनस्ते कुलदेवतेऽन्या सा तेन कालेन तेन समयेन वृक्षदेवताभूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतो: | त्वमभू: कुलदेवते तेन कालेन तेन समयेन वृक्षदेवता । अनेन कुलदेवते पर्यायेणैवं वेदितव्यम् । यथा मया संसारे संसरता{28 सं ##left out in A.##} bahava:{29 na: ##A.##} सत्त्वा: परिपाचिता बोधौ । ये ते सर्वे व्याकरणभूमिं {30 मि ##A. K. T.##} प्रतिलप्स्यन्तेऽनुत्तरायां{31 या ##A. T.##} सम्यक्संबोधाविति ॥ इति श्रीसुवर्णप्रभासोत्त{32 मे ##T.##}मसूत्रेन्द्रराजे जलवाहनस्य मत्स्यवैनेयपरिवर्तोऽष्टादश:{33 ष्टदश: ##A.##} | @106 || व्याघ्रीपरिवर्त: ॥ पुनरपरं कुलदेवते परहितार्थायात्मपरित्यागमपि बोधिसत्त्व{1 ये ##A.## र्त्त ##T.##}भूतेन भवितव्यम् । तत्कथ- मिदम् । दिवि भुवि च विसृ{2 मृ ##A.##}तविपु{3 र ##A.##}लविमल{4 र ##A.##}विविधगुणशतकिरणोऽप्रतिहतज्ञानदर्शनबलप{5 प्र ##K. T.##}राक्रमो भगवान्भिक्षुशतसहस्रपरिवृत: पञ्चविधचक्षु{6 क्षु: ##K.##}प्राप्त: पञ्चालेषु जनपदेषु जनपदचारिकां चरमा- णोऽन्यतमेव वनखण्डमनुप्राप्तो बभूव । स तत्र ददर्श हरितमृदुनीलशाद्वलतलविविध{7 शाद्वलेविवि ##A.## शद्वलतलविविध ##T.##}कुसुमप्र- तिमण्डितं पृथिवीप्रदेशं दृष्ट्वा{8 STA ##A.##} च भगवानायुष्म{9 ष्मा ##A.##}न्तमानन्दमामन्त्रयति स्म । रुचिरोऽयमानन्द ! पृथिवीप्रदेश: | अस्मिंश्चास्मिकस्थाननिष्ठा{10 निष्ठा: ##K. Left out in T.##} saMjJAya{11 nte ##in all Mss.##}te | etarhi तथागतस्यासनं प्रज्ञापय । ततस्तेन भगवत आज्ञयासनं प्रज्ञप्तम् । प्रज्ञप्य च भगवन्तमेतदवोचत् । प्रज्ञप्तमासनं भगवन्निषीद ज्ष्ठेष्ठ श्रेष्ठ नृणां वरद वरिष्ठ मोक्षवह परमामृतकथां विसृज नृणां हिताय भगवन्निध{12 नि ##K.##}नविप्रयुक्त: | अथ भगवांस्तस्मिन्नास{13 न ##K.##}ने निषद्य भिक्षूनामन्त्रयते स्म । इच्छथ यूयं भिक्षवो दुष्करकारिकाणां बोधिसत्त्वानां शरीराणि द्रष्टुम्{14 ष्टु: ##A.## ष्ट्र: ##T.##} ॥ एवमुक्ते भिक्षवो bhagavantametadavocan{15 t ##is all Mss.##} | ayamRSivarakAlaprApta{16 pta: ##in all Mss.##} सत्त्वा{17 र्थं सारसम ##A. C. T.## र्थसरसम ##K.##}र्थसारमद्वय{18 ni ##in all Mss.##}नीरतस्य द्रष्टुम् । अस्माभिरस्थीण्यपरिमित गुणश्रितस्य तत्सा{19 तस्मा ##A. K.## तत्स्या ##T.##}धु घाटय ॥1॥ अथ भगवान्सहस्रारचक्रचरण{20 Na ##left out in A.##}vilikhitatalena स्थूलितनवकमलकोमलेन पाणिना धर- णीतलं जघान{21 त ##A. C. T.##} व्याहतमात्रेण षड्विका{22 लं ##A.##}रं पृथिवी चचाल{23 र ##A.##} | मणिकेन करजातविकृ{24 कृं ##A.##}तं च स्तूपं {25 तेक्षो ##A.##}ततोऽभ्युज्जगाम । अथ भगवानायुष्मन्तमा{26 ष्मानंद ##A.##}नन्दमा{27 ntraye sma ##11 K. left out in A. C. T.##}mantrayate sma | विघटयानन्देमं स्तूपम् । अथायु- ष्मानानन्दो भग{28 त ##A.##}वते प्रतिश्रुत्य स्तूपं विघटयामास । स तत्र ददर्श कनकविसृतमुक्तासंछादितं हिरण्यमयं समुद्रकम् । दृष्ट्वा च भगवन्तमेतदवोचत् । हिरण्यमयं भगव{29 समुद्गत: ##A. C. T.## समुद्गत ##K.##}न्समुद्रक: समुद्धृत: | भगवानुवाच । सप्तैते{30 सप्तौ ##A. C. T.##} स{31 समुद्भवा: ##in all Mss.##}मुद्रकान्स{32 सर्वे ##A. T.## }र्व उद्धाटनीया: | तदोद्धा{33 तदा उद्वा ##A. T.##}टयामास । स तत्र ददर्श{34 दार्श ##A.##} हिमकुमुद{35 कुसुदस ##A.## सं ##C.##}सदृशान्यस्थीनि । दृष्ट्वा च{36 चा ##A.##} भगवन्तमेतदवोचत्{37 त ##T.##} | भगवन्नस्थीन्युपल{38 र ##A.##}क्ष्यन्ते । भगवानाह । A{39 नि ##A. C. T.##}नीयतामानन्द महापुरुषस्यास्थीनि ॥ @107 अथायुष्{1 yu ##left out in T.##}मानानन्दस्ता{2 न्व ##A.##}न्यस्थीन्यादा{3 ना ##A.##}य भ{4 तो. ##A.##}गवते बुद्धायोपनामयामास । bha{5 ni ##left out in T.##}गवांश्चास्थीनि गृहीत्वा संघस्य पुरत: संस्थाप्योवाच{6 च: ##A. T.##} | इमान्यस्थीनि महा{7 la: ##C. K. T. left out in A.##}pravaraguNAmuktasya{8 sya ##left out in A.##} samantadamadhyAna- kSAntipravaradRDhot{9 pravi caladrumo ##Mss.##}साहयश:संस्{10 स ##A. T.##}कृतो भूय:{11 भूयो ##is repeated in K. T.##} सततसमितं बोधौ मतिमतो दृढोत्साहिनो धृतिमत:{12 te: ##in all Mss.##} सदादाननिरतस्य । ततो भगवान्भिक्षूनामन्त्रयामास । वन्दत भिक्षवो बोधिसत्त्वशरीराणि शीलगुणवासितानि प{13 पु ##T.##}रमदुर्लभदर्शनानि पु{14 ण्ये ##A. T.##}ण्यक्षेत्रभूतानि । ततस्ते भिक्षव: कृतकरपुटा{15 प ##T.##} आवर्जितमनस{16 स: ता ##A. T.##}स्तानि शरीराणि मू{17 मुद्धा ##A.##}र्ध्ना वन्दन्ते स्म ॥ अथायुष्मानानन्द: कृतकरपु{18 puto ##A.## ra ##left out in A. T.##}To bhagavan{19 babha ##is inserted in T.##}tametadavocat | भगवानतीतानागत{20 तानामप्र ##A. T.##}प्रत्युत्पन्न- सर्वलोकाभ्युद्गत: सर्वसत्त्वैर्नमस्कृत:{21 त्य: ##K.##} तत्कथं तथागत एवैतान्यस्थीनि{22 नी ##T.##} नमस्यते । अथ भग- वानायुष्मन्तमानन्दमेतदवोचत् । वन्दनीयानीमा{23 मीमा ##left out in T.##}न्यस्थीन्यानन्द । तत्कस्य हेतो: | एभिरानन्दा- स्थिभिर्मयैवं{24 वं ##K.##} क्षिप्रमनुत्तरा सम्यक्{25 संम्यक्संबोधीरभि ##A. Left out in T.##}संबोधिरभिसंबु{26 द्वो ##K.##}द्धेति । भूतपूर्वमानन्दातीतेऽध्वन्य{27 nya ##is repeated in T.##}नेकधनधान्य- वाहनबलोपपन्नोऽप्रतिहतबलपराक्रमो महारथो नाम राजाभू{28 बभूव ##K.##}t । तस्य देवकुमारसदृशास्त्रय: पुत्रा बभूवु: | महाप्रणादो महादेवो महासत्त्{29 सत्त्ववांश्चेति ##Mss.##}वाश्चेति । अथ राजा क्रीडनार्थमुद्यानमभिनिष्{30 ni ##left out in A.##}kramate sma | te ca कुमारास्त{31 स्ते ##A.##}स्योद्यानस्य गुणानुराधितया कु{32 तया ##is added in K.##}सुमलोलया चेत{33 च इति ##A. T.## च ##A.## इत ##K.##}स्ततोऽनुविचरमाना महा- द्वादशवनगुल्मं{34 ल्मं ##A. T.##} प्रविविशु: | तेषु प्रसृतेषु कुमारोपस्थायका अन्योन्यप्रसृता बभूवु: | राज- कुमारोत्सृष्टा उद्यानमहत्यामलक्षितायां तं द्वादशवनगुल्मं प्रविविशु: | अथ महाप्रणादो भ्रा{35 भा ##A. K. T.##}तृद्वय- मुवाच । भीर्मे हृदयमाविशते । आगच्छत मा वयं श्वापदे विना{36 र्वि ##A.## दौर्वि ##K.## र्वि ##T.##}शमापद्येम । महादेव उवाच । न मे भयमस्त्य{37 यस्यपि ##A.##}पि त्विष्ट{38 तु इष्ट ##A. K. T.##}जनवियोगाद्धि मे हृदये प्रवर्तते{39 र्तत् ##A.##} | महासत्त्व उवाच ॥ न च मम{40 नं मे ##K.##}भयमिहास्ति नापि शोको वन{41 बु ##A.##}वरे मुनिजनसंस्तुते विविक्ते । परमसुविपु{42 र ##T.##}लमहा{43 hA ##left out in A.##}र्थता लाभा हृदय{44 य ##इद्. इन् T.##}मिदं{45 मं ##A. C. T.##} mama{46 ma ##left out in A.##} संप्रपुष्{47 दृश्यति ##K.##}पति च ॥2॥ @108 अथ ते राजकुमारास्तद् द्वादशवनगुल्मविवरं चञ्चूर्यमाणा{1 रैव चुर्यमाना ##Mss.##} एकां व्याघ्रीं ददृशु: सप्ताह- प्रसुतां पञ्चसुत{2 शत (##for## सुत)##A.##}परिवृतां क्षु{3 त्त ##A.##. तृ ##T.##}त्तृषपरिकर्षितां{4 ता ##T.##} परमदुर्बल{5 र ##A.##}शरीरां दृष्ट्वा महाप्रणादोऽब्रवीत् । भो कष्टमियं तपस्विनी{6 nI ##left out in T.##} SaDahaprasutA vA saptAhaprasutA{7 ##Left out in A.##} vA{7 ##Left out in A.##} भविष्यति । इदानीं भोजनमलभ- माना स्वसुतानि{8 नपि ##K.##} भ{9 भृ ##A.##}क्षयिष्यति जिघ{10 न्स ##T.##}त्सया वा कालं करिष्य{11 लि ##A.##}ति । महासत्त्व उवाच । किमस्यास्त{12 masyasta ##A.## sta ##left out in T.##}पस्विन्या{13 न्यां ##A.##} भोजनम् । महाप्रणाद उवाच । मांसोष्{14 मांसातुष्णा ##A.## मांसातुष्टा ##C.## मत्सा उष्णा ##K.## मात्सा तुष्ठा ##T.##}णानि रुधिराणि रससंका{15 सकाशं ##Mss.##}शं भवेद्यदिह । एतद्भोजनमुक्तं व्याघ्रतरक्ष्वृक्षसिंहानाम् ॥3॥ महादेव उवाच । इहैषा तपस्विनी क्षुत्तृषपरीतशरीरा{16 क्षुभृ#परितशरीरा ##T.##} अलं प्रा{17 प्र ##A.##}णावशेषा parama{18 ma ##left out in T.##}दुर्बला न शक्यमन्य{19 नया ##in all Mss.##}स्थाने भोजनमन्वेष्टुम् । कोऽस्या: प्राणपरिरक्षणार्थमात्मपरित्यागं कुर्यादिति । महाप्रणाद उवाच । {20 vibho ##Mss.##}bho duSkara AtmaparityAga:{21 ga ##left out in A.##} | महासत्त्व उवाच । अस्मद्विधान{22 नां ##Mss.##} duSkara{23 raM ##Mss.##} zarIra{24 rA ##Mss.##}- abhiyuktA{25 nAmalpabuddhInAmeSa ##Mss.##}नां एष नय: | अन्येषां{26 पुनरात्मपरित्यगाभिरूढानां ##inserted in all Mss.##} parahitAbhiyuktAnAM satpuruSANa{27 NAM ##Mss.##} na दुष्कर: ॥4॥ अपि च । कृपाकरुणममव{28 तार्य ##Mss.##}tAriya sattvo divi ceha labhyate sa:{29 sa: ##left out in all Mss.##} | sva{30 haM ##Mss.##}deha zataza iha kRtva{31 karoti ##Mss., and## nirvikAraM ##added in all Mss.##} muditamanA: parajIva{32 jIvita ##Mss.##}शरीरे ॥5॥ अथ ते राजकुमारा: परम{33 दि ##A.##}संदीप्ता एषा {34 घ्री इति ##A. T.##}व्याघ्रीति द्रुतमनिमिषमनुनिरीक्षन्त: प्रचङ्क्रमुस्ततो महासत्त्वस्यैतदभूत् । {35 अयाम ##A.##}अयमिदानीमात्मपरित्यागस्य काल: | कुत:- सुचिरमपि ऋतोऽयं पूतिकायो महाहै: शयनवसनान्नैर्भोजनैर्वाहनैश्च{36 र्वाहनै ##left out in A. C. T.##} | @109 शतनयकृत{1 न ##A. T.##}धर्माभैदना{2 भेदवा ##K.##}न्तैरनन्तं न विजहति अनुपूर्वं स्वस्वभावं कृतघ्नु: ॥6॥ अपि च । नास्ती{3 sti ##Mss.##} tasyopajIvyaM{4 vya ##A.##} sarvatu{5 to ##Mss.##} madhye भूतत्वा{6 त्वात् । तमहमिदानीं संनियोज्य ##Mss.##}त्तं नियोज्य । तस्मै जरामरणस्य{7 sya ##left out in all Mss.##} samudra- utta{8 drAtta ##Mss.##}raNapota{9 snAta ##A. C. T.## plIta ##K. Gru. bo. che.##}bhUtu{10 to ##Mss.##} bhavissam{11 bhaviSyAmi ##Mss.##} ||7|| api ca | tyaktvAhaM pu{12 daNDa ##Mss.##}NDrabhUtaM bhavazatabha{13 kalitaM ##Mss.##}ritaM viSTAnta:{14 viSTamUtrAnta ##Mss.##} पूर्णम् । नि:सारफेनकल्पं{15 नि:सारं फलकल्पं ##Mss.##} kRmizata- bharitaM kAryakRtyaM tanu{16 tanu ##Mss.##} hi ||8|| ni:zoka निर्विकारं निरुपधिममलं ध्यानप्रज्ञा{17 प्रज्ञादिभिर्गुणै: ##Mss.##}दिगुणै: | संपूर्णं धर्मकाय{18 यं ##Mss.##} गुणशत- भरितं प्राप्स्येव{19 प्राप्य एवं ##Mss.## eva ##K.##} suzuddham ||9|| sa खल्वेवं कृतव्यवसाय: परमकरु{20 गुनापरिगहृदय: तयो ##A.##}णोपरिगतहृदय: तयोर्विक्षेपं चकार । गच्छेतां तावद्भवन्तौ स्वकार्येणाहं द्वादशवनगुल्मं प्रवेक्ष्यामीति ॥ atha sa{21 sa ##left out in A.##} महासत्त्वो राजकुमार: तस्मादुपवनात्प्रतिनिवृत्य व्याघ्र्या आलयमुपगम्य वनलतायां प्रावरणमुत्सृज्य प्रणिधा{22 ध ##T.##}नं चकारं । एषोऽहं जगतो हितार्थम{23 त्तमनुरां ##A.##}नुत्तरां बोधिं विबुध्य शिवां कारुण्यात्प्र{24 ण्यां pra ##in all Mss. but K.##}ददामि निश्चलमतिर्देहं परैर्दुस्त्य{25 स्स्व ##A. C.## स्स्य ##K. T.##}जम् । तन्मे बोधिरना{26 NA ##A.##}मया या जिनसुतैरभ्य- र्चिता निर्ज्वला त्रैलोक्य{27 तैन्ला ##A. T.## त्रैला ##Mss.##}M bhavasAgarAtpratibhayAduttArayeyA{28 yamaham ##Mss.##}न्माम् । इत्य{29 त्ये ##T.##}थ व्याघ्र्या अभिमुखं महासत्त्व: प्रपतित: | ततो व्याघ्री मैत्रीवतो बोधिसत्त्वस्य न किञ्चिच्चक्रे{30 चीचक्रे ##A.##} | ततो बोधिसत्त्वो दुर्बलावर्तो- ‘यमथेत्युत्था{31 त्थय ##T.##,}य शस्त्रं पर्येषते स्म । कृपामतिर्न kvacichastra{32 ttu ##Mss.##}malabhat | सोऽतिबलां वर्षशतिकां @110 वंश{1 सलतां ##A. C.## शलतां ##left out in T.##}लतां गृ{2 हि ##A.##}हीत्वा तया स्वबाल{3 स्व्र्ग्जल ##A.## स्वगवाल ##K.##}मुत्क्षेप्य व्याघ्रीस{4 सर्मापे ##A.## समीये ##T.##}मीपे पपात । प्रपतितमात्रे च बोधिसत्त्व भूमि- रियं प्रचरविहीनेव{5 ca ##Mss.##} nau: salilama{6 la ##left out in A.##}dhye गता षड्विकारं प्रचचाल । राहुग्रस्त इव दिनकरकिरणो न बभ्राजे । दिव्यगन्धचूर्णसंनिश्रितं च कु{7 र्ष ##T.##}सुमवर्षं पपात{8 त: ##T.##} | अथान्यतरा विस्मया वर्जितमनसा देवता बोधिसत्त्वं तुष्टाव ॥ यथा कारुण्यं te{9 tava ##Mss.##} विसृतमिह सत्त्वेषु सुम्मते यथा वै तद्देहं त्यजसि नरवीर{10 रे ##A. C.##} प्रमुदित: | शिवं श्रेष्ठं स्थानं जननमरणा{11 ra ##left out in T.##}rthe विरहितं निरायासं शा{12 शांतं ##A.##}न्तं त्वमिह न चिरात्प्रा{13 वि ##A.##}प्स्यसि शुभम् ॥10॥ अथ खलु सा व्याघ्री रुधिरम्रक्षितशरीरं बोधिसत्त्वमवेक्ष्य{14 क्ष्ये ##A.##} मु{15 मुहूर्ते ##A.##}हूर्तमात्रेण निर्मासरुधिर- मस्थ्यवशेषं चकार{16 र: ##T.##} ॥ अथ महाप्रणादस्तं भूमिकम्पमनुनिश{17 निशंम्य ##A.## zamya ##T.##}mya ma{18 ma ##left out in T.##}हादेवमेतदवोचत् ॥ प्रचलित ससमुद्रा{19 प्रचरित समुद्रा ##Mss.## dA ##T.##} sAgarA{20 nta yatheyaM ##added in all Mss.##} vasumatidazadikSU suptarazmizca sUrya: | patati ku{21 ##Before## ku suma ##is added## kasala ##in A## kuzala ##C.## sakala ##K.## saptala ##T.##}सुमवर्षं व्याकुलं वा मनो मे स्वतनुरिह विसृष्ट: सांप्रतं भ्रातृणा{22 भावना ##A.##} मे ॥11॥ महादेव उवाच{23 च: ##A.##} | यथा च सो करुणव{24 स कारुण्य ##Mss.##}co hyavocata{25 t ##Mss.##} samIkSya{26 kSa ##Mss.##} तां स्वतनाय{27 न ##A.##}भक्षणोद्यतां{28 tA ##Mss.##} | क्षुधान्वितां व्यशनशतै: सम{29 समंवि ##A.##}न्विता{29 समंवि ##A.##}M सुदुर्बला मतिरिह संशया तु मे ॥12॥ अथ तौ राजकुमारौ परमशोकाभिभूतौ वाष्पपरिप्लुताक्षौ तमेनं पन्{30 त्था ##Mss.##}थानं प्रतिनिवृत्य ग{31 तौ ##A.##}च्छन्तौ व्या{32 घ्रा ##T.##}घ्रीसमीपमेवाभिजग्मतु: | तं{33 भातृद्वयं तं ##K.## त ##T.##} ददृशतु: शतं वंश{34 शमृतं व वंपतवारश ##K.##}लतासमायुक्तं प्रावरणं कृष्ण- @111 विकृ{1 kR ##left out in T.##}ष्णानि चास्{2 स्थि ##A.## स्था ##Mss.##}थीनि रुधिरकर्दमानि{3 रक ##A.## रदक ##T.##} | नानादिग्विदिक्षु{4 di ##left out in K. T.##} kezAnvistIrNAndRSTvA{5 STA ##A.##} ca samUrcchannau{6 samucchantau ##Mss.##} bhUmau nipetatu:{7 ta ##left out in T.##} | sucirA{8 dIrghakArA ##inserted in K.##}त्संज्ञामुप{9 पा ##A.##}लभ्योत्थायोच्चेयबाहू A{10 यो उच्चवाहु आर्त ##A.## योच्चेयाहु आत्त ##C.## यो उच्चेयाहु आर्त्त ##T.##}र्तस्वरं मुमुचतु: | अहो{11 आहो ##A.##} प्रिय{12 भा ##A. T.##}भ्रातृक पार्थिवा{13 थिव ##T.##}यं तथा ज{14 जरन्ती ##Mss.##}ननी सुतवत्सला{15 त्सु ##A.##} या पृच्छिष्यते सा{16 स्य ##K.##} जननी तृतीय: क्व वा युवाभ्यां कमलायतेक्ष्ण:{17 यतेक्षण: ##in all Mss.##} ||13|| aho hi अस्माकमिहैव शोभितं ननू प्रदेशे मरणं न जीवितम् । कथं महासत्त्वविवर्जिता{18 तं ##A.## ता ##C.##} वयं{19 चयं ##C. T.##} दास्यामहे दर्शनमम्ब{20 दर्शणंम्ब ##A.##}तातयो: ॥14॥ अथ तौ राजकुमारौ बहुविविधकरुणं{21 रुषंणं ##K.##} विला{22 ल्प ##A.## ल ##K.##}प्य प्रचक्रमतु: | तत्र कुमारस्योपस्थायका दिशी विदिशी प्रधावन्त: कुमारान्वेषणा: परस्परं दृष्ट्वा{23 STA ##A.##} च {24 प्रप ##A.##}पप्रच्छु: क्व कुमार: क्व कुमार इति । तस्मिंश्च स{25 तस्मिं च सये ##A.## तस्मिञ्च समये ##K.## तस्मिश्च समये ##T.##}मये देवी शयनतलगता प्रियविप्रयोगसूचकं स्वप्नं ददर्श । तद्यथा स्तनौ छिद्यमानौ द{26 त्तो ##K.##}न्तोत्पा{27 तरं ##A.##}तनं च क्रियमाणं त्रय: कपोतशावका: प्रतिलम्भमानास्ते भीता{28 भि ##A.##} एव श्येने-{29 श्चे ##A. C. T.##} नाच्छिद्यमा{30 nA ##T.## nA: ##Mss.##}nA: | atha devI bhUmikampAdu{31 tta ##Mss.##}त्त्रस्तहृ{32 देवि भूमि (मी ##T.##) कंपादुतुत्तहृदयो ##A.##}दया सहसा प्रतिविबुध्य चिन्तापरा बभूव ॥ किमेषा भूतधात्री जलनिधिवसना कम्पति भृ{33 भ ##A.##}शं सूर्य: शू{34 सु ##A. K. T.##}ली न {35 लक्ष्मि: ##A.## रश्मि: ##A. K. T.##}रश्मिर्मम च कुच भूभुजं{36 कुचं भूभुजां ##K.## कच भूभूजां ##T. unintelligible;## kuca भुजं वेपति थवा ?} वयति वा । दु:खं कुर्वति मे गात्रं चलति च नयनं स्वस्तनं छिद्यती च स्वस्ति मे स्यात्सुतानां वनविवरमिदं क्रीडनार्थं गतानाम् ॥15॥ अथैवं चिन्तयन्त्याश्चेटी च संत्रस्त{37 संत्रात ##A.## सत्रान्त ##K. T.##}हृदया प्रविश्य देव्या निवेदयामास । devi{38 vI ##Mss.##} kumArapa-{39 mA ##left out in T.##} रिचारका: कुमारमन्वेषन्ते नष्ट: श्रूयते । तत्र पुत्रहतश्रवणाच्च{40 NA च ##A.##} देवी संकम्पिता{41 sa ##A. But see below.##}हृदया वाष्पाकुल- @112 नयनवदना{1 ववदना ##A.##} राजानमभिगम्योवाच । देव नष्टो मे प्रियसुत: श्रूयते । राजा{2 जो ##K.##}पि संकम्पितहृदय: परमसंत्रासमापेदे । हा कष्टं वियुक्तोऽस्मि प्रियसुतेन । अथ राजा देवीमाश्वासयामास । मा भीर्देवि पुत्रार्थं वयं कुमारान्वेषणोपलभ{3 rambha ##A.## lambha ##Mss.##}nta: | tatra प्रवृत्ते कुमारान्वेषणाभिद्रुते जनका{4 ये ##A. T.##}य अथा{5 bha ##Mss.##}ci- रादेव राजा{6 ज ##A. T.##} ददर्श दूरत एवागच्छन्तौ राजकुमारौ । दृष्ट्वा{7 STA ##A.##} राजाब्र{8 प्रवी ##A.##}वीत् । एतावा{9 एतौआल ##A. T.## एतौ आलं ##K.##}लभन्तौ{10 तौ ##K.##} कुमारौ न तु सर्वे । हा कष्टं सुतवियोगो नाम । न भवति निरु{11 र ##A.##}पलम्भे न प्रीतिरेवं नराणां भवति सु{12 शुतं ##A.##}तवियोगाद्यादृशं {13 तौ ##A. C. T.##}दौर्मनस्यम् । ननु वरसु{14 र ##K. T.##}खिनस्ते येन पुंसाभियोगा{15 गा: ##A. K. T.##} मरणमुपगता वा ये न जीवन्ति पुत्रा: ॥16॥ अथ देवी परमशोकाभिभूता ma{16 ma ##left out in A.##}rmahanteva कलभी A{17 आर्त्त ##A. T.##}र्तस्वरमुवाच ॥ यदि तनयास्त्रय{18 स्तप ##A. C. T.##}स्य भृत्यवर्गा वनवरे{19 वनरे ##T.##} कुसुमाकुले प्रविष्टा: | क्व स हृदयसमो समस्तृ{20 स्त ##T.##}तीय: सुतमनयापदवैति कनीयसमेतत्{21 ta ##A. unintelligible; according to Tibe, it may be## suta mama नागत: कनिष्ठशोभ: ##A.##} ॥17॥ तयोरागतयो राजा पुत्रा{22 पुत्रा ##left out in all Mss.##}वेतत्पर्यपृच्छतोत्सुक: कुमारौ परिपृच्छति स्म । क्व दारक: कनीयस इति । तत: शोकार्तावश्रुद्रुतनय{23 दुर्दनाय ##A.## दुर्दि (दि ##K.##) ननय ##C. T.##}नौ परिशुष्कताल्वोष्ठदशनवदनौ न किञ्चिदूचतु: ॥ देव्युवाच ॥ कथयतां लघु विमुह्यति स्मृ{24 स्म ##A.##}तिश्च परमभृ{25 भ ##A.##}शं परिपीड्यते च देह:{26 देह ##A.##} | क्व स मम{27 कसम ##A.## क्व स म ##T.##} पुत्रस्तृतीय हृदयं इदं स्फुटितं तु संमूर्च्छति{28 समुर्च्छति ##A. T.##} वा ॥18॥ अथ तौ कुमारौ विस्तरेण तं वृत्तान्तं{29 न्त ##A. T.##} निवेदयामास । सहश्रवणेन राजा देवी parija{30 ri ##left out in A.##}नाश्च मोहमुपगता: | मोहप्रत्यागताश्च क{31 र्त ##A.## र्त्त ##T.##}रुणार्तस्वरं रोदमानास्तं देशमभिजग्मु: | अथ राजा देवी च तान्यस्थीन्यपगतरु{32 रुद्धि ##A.##}धिरमांसा{33 सन्नायुति ##T.##}नि वायुना दिशो{34 शा ##A.##} विदिशश्च केशविकीर्णा{35 र्ण ##A.## र्णा दृष्ट्वा ##C.##} दृष्ट्वा @113 चाहत इव द्रुमो{1 मुद्रु ##A.##} भूमौ निपतितौ । तत: पुरोहित: सुचिरं ता{2 न्तो ##A. T.##}मवस्थां दृष्ट्वा सलिल{3 शरीर ##Mss.##}malayacanda{4 ndra ##A.##}- नपङ्कै राज्ञो देव्याश्च शरीरं प्रह्लादयामास । अथ सुचिरात्संज्ञामुपलभ्य राजोत्थाय करुणकरुणं विललाप ॥ हा कष्टं पुत्र क्व मनोरम दर्शनीय मृत्योर्वशं{5 वासं ##A.## र्वशं ##C. T.##} शीघ्र{6 श्री Mss.##}मुपगतासि । मृत्यो: प्रशममेव हि चा{7 त: ##A. K.##}गतो विना ते प{8 परमं ##A.##}रं मम भविष्यति दु:खमन्यत् ॥19॥ देवी च मोहात्यागता{9 मोहात्पत्या ##A. T.## मोहन्प्रत्या ##K.##} प्रकीर्णकेशी बाहुभ्यामुरस्ताडयन्ती स्थाल्यां प्लुत इव मत्स्या{10 त्स्यो ##K.##} धरण्यास्तले परिवर्तमाना महिषीव नष्टवत्सा कलभीव नष्टशावका करुणकरुणं रोदिति ॥ हा कान्त प्रियसुत केन व्रजसे भ{11 ग्ना ##T.##}ग्नो ‘यं पद्मो धरणीत{12 लो ##K.##}ले हि विकीर्ण: | शत्रुणा{13 zakra ##in Ms.##} mama bhuvi kena nA{14 nAgato ##in Ms.##}शं गतोऽद्य{15 द्य: ##A. K.##} पुत्रो मे नयनमनोहरचन्द्र: हा किं शरीरमिह अद्य न {16 येनाभिभग्नं ##in Ms.##}याति भग्नं पश्यामि हं{17 यं ##in all Mss. but P.##} सुतवरं निहतं पृथिव्याम् ॥20॥ सव्य{18 सवक्तं ##in Ms.##}क्तं हृदयमयो ममैतं धिग्व्यसनं अवेक्ष्य नो चेद्भेद{19 विभेदं ##in Ms.##}yate | hA caitatpApakaM svapnaphalaM yacchinnA{20 yacchabdedayamazcakazciddarzita: ##in Ms.##}विमावद्य केनचिदसिना । स्वप्नान्तरे द्वौ स्तनौ दंष्ट्रोत्पा{21 द्रष्टों ##A.## द्रंष्टो ##K. T.##}ट्य मे प्रियसुतो नाशं गत: शीघ्रमत: ॥21॥ स श्येनेना{22 श्चेन ##A. C. T.##}पहृतो यथैव इह मे लब्धै: कपोतैस्त्रिभि: | सो मेऽद्य त्रिभिरा{23 स्त्रि ##A. K. T.##}त्मजइ: परिवृत{24 tA ##in Ms.##} eko hato मृत्युना ॥22॥ @114 अथ राजा देवी च बहुविधं करुणकरुणं परिदेवतस्तयो: सर्वाभरणान्यवमुच्य महता जनकायेन सार्धं putrasya za{1 rI ##left out in A.##}रीरपूजां कृत्वा तस्मिन्पृथिवीप्रदेशे सु{2 ये ##A. K.## य ##T.##}वर्णमयचैत्येषु न्यस्तानि ता{3 तानि ##left out in A.##}ni शरीराणि ॥ स्या{4 ते ##A.##}त्ते खलु पुनरानन्दान्य:{5 ndonya: ##Mss.##} sa tena कालेन तेन समयेन महासत्त्वो नाम rA{6 ja ##left out in A.##}जकुमारो- ‘भूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतो: | अहं स तेन कालेन tena{7 tena ##left out in T.##}samayena ma{8 ttva ##T.##}हासत्त्वो नाम राजकुमारोऽभूत् । तदापि मयानन्द रागद्वेषमोहापरिमुक्तेन नरकादिभ्यश्च दु:खेभ्य: कृपया जगदनुगृहीतम् । किं खलु पुनरिदानीं सर्वदोषाप{9 षापसतेन ##A.##}गतेन सम्यक्संबुद्धेनेति । एवं ह्येकैकस्य सत्त्वस्यार्थे कल्पं समुदेयं नरकेषु जातिं संसाराद्विमोचयेयम् । खलु स{10 रश्च ##A.##}त्त्वसारैश्च ja{11 janaga ##T.##}gatpari- {12 ri ##left out in A.##}गृहीतं दुष्करमनेकविधविचित्रमिति ॥ अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत ॥ बहूनि कल्पानि मयात्मा त्यक्त: पर्येषयेता{13 ##The correct form is## paryeSayetA ##but metri cause.##} ima{14 ##for## इमाम.}मग्रबोधिम् । यथासि राजा यथ{15 था ##in all Mss. but K.##} राजपुत्रस् तथैव त्यक्ता मय आत्मभावा: ॥23॥ अनुस्मरामि पुरिमासु जातिषु{16 तिषु ##ष्चन्-##} महारथो नाम बभूव राजा । तस्यापि पुत्रौ महात्याग{17 त्स्या ##A. C. T.## त्या ##K.##}वन्तो नाम्ना महासत्त्व वरो बभूव ॥24॥ द्वौ तस्य आसीदथ भ्रा{18 भा ##A. K. T.##}तरौ च नाम्ना महादेव महाप्रणाद:{19 महाणादे: ##T.##} | वनखण्ड गत्वा च स{20 त: ##K.## ते ##T.## न सम प्रभाते ##is unintelligible; suggests us thus.##}मानगोत्रै- स्तैर्दृष्ट व्याघ्री क्षुधयाभिभूता ॥25॥ तस्याग्रसत्त्वस्य कृ{21 प ##A. C. T.## पे ##K.##}पाभिजाता यन्नून हं{22 यं नूनहं ##in all Mss.##} Atma tyajeya मांसम् । @115 एषा हि व्याघ्री क्षुधतर्षपीडिता{1 ती ##T.##} खादीय एतानि स्वका{2 स्वमा ##K.##}त्मजानि ॥26॥ पतितश्चासीत्तदा स महारथसुतो महासत्त्व: | दृष्ट्वा च व्याघ्रीं क्षुधा{3 र्ता ##A. T.## त्तीं ##K.##}र्तां व्याघ्रसुतमोक्षा{4 क्षणार्थम् ##in all Mss.##}rtham ||27|| karuNAmaye patite’tra{5 ##Supplied for metre.##} kampita sazaila धरणी विद्रुत पक्षिसंघ विविधा{6 ##This line contains some surplus syllables.##}ni | saMtrasto mRgasaMghastadAkula- saMsthito’bhUlloko’yam{7 ##We have in all Mss.## bhavet लोलीपं ##बुत्## भूत् ##इन् P.##} ॥28॥ द्वौ तस्य भ्रातरौ च महाप्रणादस्तथा म{8 महा ##left out in all Mss. but P.##}hAdeva: | na labhete{9 rabhati ##in all Mss.##} ma{10 mahA ##scan.--,##}हासत्त्वं दृष्ट्वा तत्र महावनख{11 vare ##in all Mss.##}NDe’smin ||29|| atizoka{12 lpa ##in all Mss.##}शल्यहृदया विचरन्ति वनान्तरे विसंज्ञाश्च । पर्येषन्ति भ्रातरमश्रुमुखानि विचरन्ति वनमध्ये ॥30॥ u{13 उभौ ##स्चन्--.##}भौ तौ राजकुमारौ महाप्रणादस्तथा महादेव: | ta{14 to ##in all Mss.##}tropasaMkramitva{15 tvA ##in all Mss.##} yatra व्याघ्री सुदुर्बला शयिता व्याघ्रीसुता{16 ##Two syllables surplus.##} ||31|| दृष्ट्वा रुधिरलिप्ता{17 रे ##A. C. T.##}ङ्गानि केशास्थिचर्ममात्रं धरण्याम् । अवकीर्ण पतिता{18 दृष्ट्वा ca ##in serted here.##}ni यत्किञ्चिन्मात्रं तस्य पतितं धरणीयं pazyanti{19 ##This verse seems to be composed in the## AryA, ##but the style is much confused.##} ||32|| @116 ubhau tau नृपसुतौ संमूर्च्छितौ हि तत्र पतन्ति धरणीयम् । नष्टमना: सर्वपाण्डु{1 मुच्चयांशु ##A. C. T.## सुच्चयांशु ##K.##} र{2 रज ##A. C. T.##}जोलिप्तगात्रा:{3 गात्रं ##P.##} स्मृतीन्द्रियविहीन{4 विदीन ##A. C. T.##}मूढचित्ताश्च ॥33॥ तेषां चो पार्षद्या:{5 तेषां च या यद्या ##A. C. K. T.## तेषां चर्य्यापरिपाद्या ##P.##} करुणस्वररोदमानशोकार्त्ता: | सिञ्चन्ति ते जलेनोत्थितो- र्ध्वबहवश्च{6 ^र्ध्वबाहवश्च ##in all Mss.##} krandanta: ||34|| तस्मिन्पतितमात्रेण सान्तर्जने विप्रियाग्रमहिषी च । पश्यति पञ्च{7 पञ्च ##left out in all Mss.##}स्त्रीशतेभी{8 मि: ##A. K.##} राजकुलान्तर्गता सुखप्रविष्टकाया{9 काया: ##P.##} ॥35॥ ताभ्यां स्तनाभ्यां क्षीरप्रमुक्तं{10 क्षीरप्रनुन्नप्रनुत्तं ##P.##} प्रस्र{11 ज्र ##A. C. K. T.## श ##P.##}वन्त्य वेगै: | सर्वाङ्गमस्या हि सूचीभिरिव भिद्यमानापि ॥36॥ अतिशोकघू{12 पूर्ण ##टिबे.##}र्णहृदया पुत्रवियोगार्त्तशोकशरविद्धा । उपसंक्रमित्व{13 त्वा ##in all Mss.##} नृपतिं सुदीनमनसा अतिशोकसंतप्ता । करुणस्वरं रोदमान राज्ञोऽथ{14 ‘rtha ##in all Mss.##} महारथस्यैवावोचत् ॥37॥ शृणु मम नृपते नरेन्द्र शोकाग्निना मम दह्यते शरीरम् । उभाभ्यां स्तनमुखाभ्यां क्षीरप्रमुक्तमचिरेण{15 अचिरेण ##left out in Tibe.##} ||38|| सूचीभिरिवाङ्गमङ्गं पीड्यन्ति स्म ता{16 श्या टानि ##K. P.##}नि मम हृदयं च । @117 यथा निमित्तं यादृश न भूय पश्यामि दर्शनं प्रियसु{1 सुता ##A. C. P. T.## सुतानां ##K.##}तान ॥39॥ पुत्राणां मे विजान{2 vijane ##in all Mss.##} ददाहि मम जीवितं क्षेमं{3 क्षयं ##A. C. P. T.##} कुरुष्व{4 करुष्ठ: ##A. C. T.## कुरुष्ठ ##P.##} | स्वप्नो मया दृष्ट{5 दृष्टं तु ##A. C. T.## दृष्टस्त्र ##K.##}स्त्रयो मम कपोतसुतानि । योऽस्य{6 स्या ##P.##} तृतीयमहं कपोतसुतं प्रियमना ॥40॥ {7 पञ्च ##adde in all Mss.##}zyenastatra प्रविष्ट: श्येनेनापहृतं कपोतकं च स्वप्नान्तरे च{8 व ##A. C. T.##} | मम ईदृश शोकं प्रविष्टं हृदयेऽस्मिन् ॥41॥ अतिदाहशोकचिन्ता मरणं मम भविष्यति न चिरेण । पुत्राण मे विजान{9 vijane ##in all Mss.##} dadasva mama जीवितं भवान्स्वकारुण्यम् ॥42॥ एवमुक्त्वाग्रमहिषी संमूर्च्छति पतति तत्र धरणीये{10 य ##A. C. T.##} स्मृतीय परिहीना{11हीय वा ##A. C. T.##} विनष्टचित्ता विसंज्ञमना । सर्वान्त:पुरगणाश्च करुण{12 णं ##A. C. T.##}स्वरं रोदमाना: क्रन्दन्त: ॥43॥ दृष्ट्वा तामग्रमहिषीं संमूर्च्छितपतितां च तत्र धरणीये । समनन्तरशोकार्त्त: putraviyoga:{13 vi ##left out in A. C. T.##} sAmA{14 sA tasyA ##in all Mss.##}tyo राजेन्द्र:{15 राज्यंद्रमा ##A.##} | अमात्याश्च प्रयुक्ता जिज्ञासार्थं गता: कुमाराणाम् ॥44॥ @118 सर्वनगरान्तर्जना नानाशस्त्रगृहीतोत्थिता: | तथा आगताश्चाश्रुमुखा रोदमाना: पृच्छन्ति पथेषु{1 यथैषु ##in all Mss.##} तं महासत्त्वम् ॥45॥ किं जीवितो वां क्व गत:{2 वाह्यगत: ##A. C. K. T.## वा मृत क्व गत: ##टिब्.##} सांप्रतं महासत्त्व: किं द्रक्ष्याम्यहमद्य । मनापं सत्त्वदर्शन प्रियमनापं{3 यं ##K.##} न चिरेण विनष्टश्रमम् ॥46॥ सशोकवदन: प्रयाति विषये ऽस्मिन्दारुणनिर्दनाकर: | a{4 अनंतमाया ##in all Mss.##}नन्तायाससंक{5 स ##K. P. T.##}टानि घोष: राजा महारथोत्थाय रोदमान: ॥47॥ शोकार्त्त: सिञ्चति सलिलधारै: अग्रमहिषीं च धरणीये पतन्तीं । सिञ्चति उदकेन यावत्स्मृतिं la{6 na labhyate ##in all Mss.##}bhyate utthAya pRcchiraM dInamAnasA{7 na ##in K. only.##} ||48|| किं मम पुत्रा हि मृता जीवन्ति राजा महारथश्चाग्रमहिषीं च । एवमेवावोच{8 एवमें च ##A.## एवमेवं च ##C. K. T.##} दिशि विदिशासु अमात्या पार्षद्या जिज्ञासार्थं गता: ॥49॥ कुमाराणां मा त्वमतिदीनमानसा भवा हीनायास{9 हीनेभ्यसि ##in all Mss.##} शोकहृदया । एवं महारथश्च क्षमापयित्वा तदाग्रमहिषीं च कम्पो निष्क्रमे ॥50॥ राजकुलतोऽथाश्रुमुखो रोदमान: शोका{10 शोकातुर: ##in all Mss.##}rtta: अमात्यगणपरिवृत्त: | सुदीनमनसाथ दीनचक्षुश्च निष्क्रम्य नगरपुरतो जिज्ञासार्थाय ॥51॥ @119 राजा पुत्राणां बहुप्राणिन:{1 प्रमाणइ ##in all Mss.##} azrumukho रोदमानो धावति । निर्गतं{2 निर्ग्जनं ##A. C. T.##} दृष्ट्वा रा{3 राज्ञोऽस्य ##added in all Mss.##}जानं पृष्ठत: समनुबद्धोऽथ समनन्तरनिष्क्रान्त: ॥52॥ राजा स महारथ: समनन्तरा- tpriyaputra{4 karatra ##added in all Mss.##}दर्शनार्थं प्रेक्षति । दिशतां सु{5 सुगौलनयमो ##A.## सुशोलनयनो ##K. T.##}गौलनयनो दृष्ट्वान्यतरं पुरुषं मुण्डितशीर्षं च ॥53॥ रुधिरालिप्ताङ्ग पांशुल{6 lipta ##added in all Mss.##}zarIraM azrumukhaM roda{7 nA ##in all Mss.##}मानं गच्छन्तम् । दारुणशोकार्त्त: {8 स राज्ञो ##added in all Mss.##} महारथस्य हृदयस्थोऽश्रुमुखो रोदमान: ॥54॥ स्थित ऊर्ध्वबाहुश्च क्रन्दन्त: अथान्यतमोऽमात्यस्त्वरागत्य । शीघ्रभारादुपसंक्रम्य नृपते राज्ञो महारथस्य आवचिंसु ॥55॥ मा शोकचित्तस्त्वं भव नृपते तिष्ठन्ति ते पुत्रा: प्रियमनापा: | न चिरेणागम्य इह तवान्तिके{9 तव अचिन्तिके ##T.##} द्रक्ष्यसि त्वं पुत्रवरं मनापम् ॥56॥ मुहूर्तमात्रमभिगम्य - - राज्ञो द्वितीयोऽमात्य आगतस्तत: {10 आतष्टव: ##A.##} | रजोऽवकीर्णो मलवस्त्रप्रावृत:{11 त ##A.##} साश्रुमुखो राजानमिदमब्रवीद्{12 iti ##added in all Mss.##} ||57|| dvau ca te putrau महानृपेन्द्र तिष्ठत: शोकानलसंप्रदीप्तौ । एकस्तवो पुत्रवरो न दृश्येत नृप ग्रस्तो महासत्त्व अनित्यतया ॥58॥ @120 दृष्ट्वा{1 STA ##A.##} च व्याघ्रीमचिर{2 चि.#}प्रसु{3.. ..}तां स्वीयाञ्च पुत्रानुपभोक्तुकामा{4 ना ##A. C.##}m । तेषां महासत्त्व वरकुमारो महान्त कारुण्य बलं जनेत्वा{5 णे ##A.##} ॥59॥ बोधौ च कृत्वा प्रणिधिमुदारां {6 र्बा ##A. T.##}सर्वांश्च सत्त्वानिह बोधयिष्ये । तं{7 त ##T.##} बोधिं गम्भीरमुदारमिष्ट्वा अनागतेऽध्वनि अहं स्पृशेयम् ॥60॥ पतितो महासत्त्वो गिरि त{8}टतु सोऽग्रे{9} स्थितो व्याघ्र्य: क्षुधाभिभूताया: | मुहूर्त निर्मांसकृत:{10 र्मा ##T.##} स अङ्गं च अस्थावशेषं कृत: राजपुत्र: ॥61॥ एवं च श्रुत्वा स वच: सुधारें संमूर्च्छितो राज महारथश्च । पतितश्च धरणीय विनष्टचित्त: शोकाग्निना{11 NA ##K. T.##} प्रज्वलित: सुदारुणा ॥62॥ A{12 अ ##A. C. T.##}मात्यपार्षद्य{13 द्या ##K.##} करुणास्वररोद{14 रोद ##K.##}माना{15 मा: ##A.##} शोका{16 र्त ##A.## र्झ ##K.## र्त्त ##T.##}र्त सिञ्चन्तिते{17 न्मि ##A.##} जलेन । सर्वे{18 सर्वे ##A.##} स्थिता U{19 ‘र्धवा ##A. C. T.## र्द्धवा ##K.##}र्ध्वबाहुश्च स कन्दमाना: तृतीयोऽमात्यो नृपमब्रवीत् ॥63॥ दृष्टौ{20 दृष्ट ##A.##} मयाद्य उभौ कुमारौ समुच्छतौ तत्र महावनेऽस्मिन् । पतितौ धरण्यां च विनष्टचित्तौ अस्माभिरुदकेन च सिञ्चितानि ॥64॥ यावत्स्मृतिं la{21 te ##left out in T.##}bhyate puna: sthitau hi आदीप्त पश्यन्ति दिशश्चतस्र: | मुहूर्त तिष्ठन्ति पतन्ति भूमौ कारुणस्वरेण परिदेवयन्ति ॥65॥ @121 ता ऊर्ध्वबाहु सततं स्थिहन्ति वर्णमुदीरन्त{1 च ##K.##}योर्भ्रातरस्य{2 भावत्रातरस्य ##T.##} स चैव राजा हृदि दीनचित्त: पुत्रवियोगात्सुविक्षिप्तचित्त:{3 त्त ##A.##} ॥66॥ शोकप्रविद्ध: परिदेवयित्वा e{4 एव ##A.##}वं हि राजा परिदेवयन्ति{5 परिचिन्तयन्ति ##टिब्.##} | एकश्च मे पुत्र प्रि{6 वियोगमाम: ##A.## पियोमनाप: ##T.##}यमनाप: ग्रस्त: कनिष्ठो वनराक्षसेन ॥67॥ मा मे{7 म ##K.##} इमौ अन्य च द्वौ हि पुत्र{8 त्रौ ##K.##} शोकाग्निना जीवितसंक्षयं व्रजेत् । यन्नून{9 यं नू ##A.##} हं शीघ्र व्रजेय तत्र पश्येय{10 शो ##A.##} पुत्रौ प्रियदर्शनौ तौ{11 तो ##A.##} ॥68॥ शीघ्रेण यानेन च राजधानीं प्रवेशयेद्रा{12 य ##A.##}जकुलान्त शीघ्रम । मा एष मातु{13 त्रि ##A. C. T.##}र्हि जनेतु कामं शोकाग्निना तद्धृदय स्फटे तत् ॥69॥ पुत्रौ च दृष्ट्वा लभते प्रशान्तिं न जीवितेनाल{14 la ##left out in T.##}bhate viyogam | राजापि चामात्यगणेन सार्धं द्विपाभिरूढो गत{15 टो तत तत्र ##A.## ढोग तत्र ##T.##} तत्र दर्शितु{16 र्शी ##A.##} ॥70॥ दृष्ट्वा च पुत्रौ{17 पुतौ ##A.##} भ्रातृनामाह्वानौ करुणास्वरं क्रन्दतौ आत्तमा{18 र्त्त ##A. K.##}ना । राजा हि{19 पि ##K.##} तत्पुत्र{20 द्वो ##A.##}द्वयं {21 हि ##A.##}गृहीत्वा प्ररोदमानोपि पुरं{22 रा ##K.##} {23 बि ##A.##}व्रजित्वा । सा शीघ्रशीघ्रं त्वरमान स्वपुत्रां देवीं अदर्शेत्सुतपुत्रकामाम् ॥71॥ @122 अहं ca sa{1 sa ##left out in A.##} शाक्यमुनिस्तथागत: पूर्वं महासत्त्ववरो बभूव । पुत्रश्च राज्ञो हि महारथस्य येनैव व्याघ्री सुखिता कृतासीत् ॥72॥ शुद्धोद{2 न ##A. C. T.##}नो हि व{3.ल ##A.##}रपार्थिवेन्द्रो महारथो नाम बभूव राजा । महिषी च आसीद्वरमायदेवी महाप्रणादस्तथ मैत्रियोऽभूत् ॥73॥ महादेव आसीदथ राजपुत्रो मञ्जुश्रीरभूद्वीरकुमारभू{4 भूत् ##A.##}त: | व्याघ्री अभूत्त{5 tra ##is inserted in T.##}tra महाप्रजाप{6 ति ##A.##}ती व्याघ्रीसुता पञ्चक अमी हि भिक्षव:{7 द्वयो सुतो भविष्यन्ति आसीत् ##added in Mss.##} ||74|| atha mahArAjA ma{8 de ##left out in A.##}हादेवी च बहुविधकरुणापरिदेवनं कृत्वा{9 सर्वा added in K.##} भरणान्येवमुच्य{10 न्य ##A. K.##} म{11 बहतो ##A.##}हतो ज{12 कानेन ##A.## जायेन ##T.##}नकायेन सार्धं पुत्रस्य श{13 ज ##A. C. T.##}रीरपूजां कृत्वास्मिन्{14 त्वा अस्मिं प्र ##A.##}प्रदेशे तस्य महासत्त्व{15 स्य इमे ##A. K. T.##}स्येमे शरीरा प्रतिष्ठापिता अयं सप्तरत्नयम{16 यं ##A.##}स्तूप: | तत्र देवेन{17 व ##T.##} च महासत्त्वे{18 न अस्य ##A. K.## नस्य ##T.##}नास्यै व्याघ्र्या आत्मभावं परित्यक्तम् । एवं{19 एव ##A.##} रूपं च प्रणिधानं करुणया कृतम् । इमे मया शरीरस्य परिदेशनाऽना{20 ना ##A.##}गतेऽध्वनि गणनासमति- क्रा{21 क्रान्तौ: ##A.##}न्तै: क{22 ल्पै ##A.##}ल्पै: सर्वसत्त्वानां बुद्धकायं च कारिता । अस्मिन्देशने निर्दिश्यमान{23 ने ##A. T.##} अप्रमेयाणां सत्त्वानां सदेवमानुषिकाया:{24 या ##T.##} प्रजाया अनुत्तरायां{25 या ##A.##} सम्यक्संबोधौ चित्तमुत्पादितम् । अयं च हेतुरयं च प्रत्यय: | अस्य स्तूपस्येह nida{26 ni ##left out in A.##}र्शनताया: | स च स्तू{27 पा ##T.##}पो बुद्धाधिष्ठानेन तत्रैवा{28 तत्रे ##A.##}न्त- र्धानमनुप्राप्त इति ॥ इति श्रीसुवर्णप्रभासोत्त{29मे ##A. K. T.##}मसूत्रेन्द्रराजे व्याघ्रीपरिवर्तो नामोनविंशतित{30 नामानवविंशतितम: ##A.##}म: ॥ @123 ॥ सर्वतथागतस्तवपरिवर्त: ॥ अथ खलु तान्यनेकानि बोधिसत्त्वशतसहस्राणि येन सुवर्णरत्नाकरच्छत्रकूटस्तथागत- स्तेनोपसंक्रान्ता: | उपसंक्रम्य तस्य सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्य पादौ शि{1 सिल ##A.##}रसा वन्दित्वैका{2 त्वा ए ##A. T. K.##}न्ते स्थितानि कृताञ्जलिभूतानि तं सुवर्णरत्नाकरच्छत्रकूटं तथागतमभिष्टवित्सु: ॥ सुवर्णवर्णो जिनत्यक्तकाय सुवर्णवर्णो व्यवभासिताङ्ग । सुवर्णवर्णो गिरिवा{3 Ta ##is added in K.##} मुनीन्द्र सुवर्णव{4 र्णा ##A. K.##}र्णो मुनिपुण्डरीक ॥1॥ सुलक्षणैर्लक्षण भूषिताङ्गं सुविचित्रिव्यञ्जनविचित्रिताङ्ग । सुविराजितं{5 ji ##left out in A.## taM ##in K. only.##} काञ्चनसुप्रभासं सुनिर्मलं {6 सो ##A. C. T.##}सौम्यमिवाचलेन्द्र{7 re ##in all Mss.##}ma ||2|| ब्रह्मेश्वरं{8 ब्रह्मस्वर ##टिब्.##} सुस्व{9 श्व ##A.##}रब्रह्मघोषं सिंहेश्वरं{10 सिंहस्वर ##टिब्.##} गर्जि{11 जि ##A.##}तमेघघोषम् । ष{12 स्प ##K.##}ष्टयङ्गवच्चातस्वरनिर्मलेश्व{13 स्वर ##A.##}रं मयूरक{14 का ##A.##}लविङ्क{15 क ##A.##}रुतस्वराजित{16 न ##टिब्.##}m ॥3॥ सुनिर्मलं सुविमलतेजसुप्रभं पुण्यं शतलक्षण{17 तत् लक्षण ##K.##}समलंकृतं जिनम् । सुविमलसुनिर्मलसागरं{18 ल ##A.##} जिनं{19 न ##A.##} सुमेरुसर्वसुगणाचितं{20 vi ##A.## nvi ##K.##} jina{21 ##There is one more verse hereafter in the Chinese versions. So there are many verses in the same versions in this chapter.##}m ||4|| परमसत्त्वहितानुकम्पनं परमं लोकेषु सुखस्य दायकम् । परमार्थस्य सुदेश{22 द ##K.##}कं जिनं परिनिर्वाणसुख{23 kha ##left out in A.##}pradezakam ||5|| अमृतस्य सुखस्य दायकं maîtrIbalavIrya{24 वीर्य ##is put in after## upAya ##in K. T.##} उपायवन्तम् । @124 न शक्यं सतगुर{1 संतर्तुं स्तवगुण ##K.##}वसमुद्रसागर{2 ल ##A.## रं । ##K.##}बहुकल्प- सहस्रकोटिभिरेकैकं{3 गुणविन्द्र ##is inserted in K.##} tava पर्काशितु{4 षि ##A.##}m ॥6॥ एतत्संक्षिप्तं मया प्रकाशितं किं{5 कि ##A. T.##} चिद्गुणबिन्दुगुणार्णवोद्भवम् । य{6 ये ##K.##}च्च समुप{7 य ##A. C. T.##}चितपुण्यसंचयं तेन सत्त्व: प्राप्न्यतु बोधिमुत्तमाम् ॥7॥ अथ खलु रुचिरकेतुबोधिसत्त्व उत्थायासनादेकांस{8 कास ##A. T.## काश ##K.##}मुत्तरास{9 ग ##A. K. T.##}ङ्गं प्रावरित्वा दक्षिणं{10 रव ##A.##} जानु मण्डलं पृथिव्यां{11 व्या ##A. T.##} प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमयित्वा तस्यां{12 स्या ##A. K.##} वेलायामिमाभिर्गाथा{13 मिमां gA ##A.##}bhi- rabhya{14 mistavitsu ##in Ms.##}स्तावीत् ॥ स त्वं मुनीन्द्र शतपुण्यलक्षण सहस्रश्रीचारुगुणैरलंकृतम् । उदारवर्णवरसौम्यदर्शन सहस्ररश्मिरिव प्रसूयते ॥8॥ अनेकरश्मिज्वलनाकुलप्रभं विचित्ररत्नाकुलरत्नसंनिभ । नीलावदाताप्यवकाञ्चनाभं वैडूर्यताम्रारण{15 रु ##A. K.##}स्फटिका{16 स्फुति ##A.##}भम् ॥9॥ न भास{17 निर्भा ##A. K.##}ते वज्रमिवेन्द्रपर्वतान् प्रभाविलासाभिरनन्त{18 रतंत्र ##A.##}कोटिभि: | प्रसीद मे सेन्द्रप्रचण्डभानुना{19 सेंदूप्रचंडभा ##A.##} प्रतप्यसे सत्त्वसुखाचरैरिति ॥10॥ प्रसन्नवर्णेन्द्रि{20 ना ##A.## चो ##C. T.##}यचारुदर्शन{21 ण ##A.##} आतप्तरूपजनकान्तरूप । अपूर्ववर्णो विरजो विराज{22 विरासे ##A. K.##}से यथैव मु{23 नन्नं ##K.##}क्तं भ्रमराकुल{24 ला ##A. K.##}प्रभम् ॥11॥ विशुद्धकारुण्यगुणैरलंकृतं समानमैत्रीबलपुण्यसंचितम् । @125 विचित्रपूर्णैरनुव्यञ्जनार्चितं समाधिबोध्{1 दयें ##A.##}यङ्गगुणैरलंकृ{2 णैरंकृतं ##A.## णैवलंकृतं ##T.##}तम् ॥12॥ त्वया हि प्रह्लादकरी सुखंकरी शुभाकरं सर्वसुखाक{3 कुलागमं ##A.##}रागमम् । विचित्रगम्भीरगुणैरलंकृतं विरोचसे क्षेत्रसहस्रकोटिषु ॥13॥ विराजसे त्वं द्युमणीरिवां{4 वा ##A. C.##}शुभि: यथोज्ज्वलं त्वं{5 ल त्वं ##A.## लस्त्वं ##C. K. T.##} गगणेऽर्कमण्डलम् । मेरुर्यथा सर्वगुणैरुपेत: संदृश्यसे सर्वत्रिलोकधातुषु ॥14॥ गोक्षीर{6 गे ##A.##}शङ्खकुमुदेन्दुसंनिभ: तुषारपद्माभसुपाण्डुर{7 ल ##A.##} प्रभ:{8 भा ##K. T.##} द{9 रि ##A.##}न्तावलिस्ते मु{10 मुखेता ##A.##}खतो विराजते स{11 स्यै ##A.##}द्राजहंसैरिव चान्तरीक्षम् ॥15॥ त्वत्सौम्यवक्रेन्दुमुखान्तरे स्थितं प्रदक्षिणावर्त सुकुण्डलीनम् । वैडूर्यवर्णैर्मणितोर्णरश्मिभि- र्विरोचते सूर्य इवान्तरीक्षे ॥16॥ iti{12 ##From## iti ##till## ^rAje ##left out in T.##} श्रीसुवर्णप्रभासोत्तमसू{13 मे ##A.##}त्रेन्द्रराजे सर्वतथागतस्तवपरिवर्तो नाम विंशतितम: ॥ @126 ॥ nigamanaparivarta: || {1 ##The last chapter has no name in the Sanskrit Text. There is however in the Tibetan Translation the Title word: hiug Sdud that is## nigamana}atha khalu बोधिसत्त्वसंमुच्चया{2 संबुद्धया ##A. C. T.##} नाम कुलदेवता हृष्टतुष्टा तस्यां वेलायामिमाभिर्गाथा- भिर्भगवन्तं तुष्टाव ॥ नमोऽस्तु बुद्धाय सुविशुद्ध{3 सुविशुविसद्ध ##A.##}बोध{4 य ##A. K.##}ये विशुद्धधर्मा प्रातभानुबुद्धये । स{5 ध ##A.##}द्धर्मपुण्{6 न्या ##A.##}योपगतानुबुद्धये भ{7 मगब ##A.##}वाग्रशून्याय विशु{8 तवि ##K.##}द्धबुद्धये ॥1॥ अहो अहो बु{9 न्त ##K.##}द्धमनक्षतेजसं अहो अहो सा{10 ल ##A.##}गरमेरुतुल्यम् । अहो अहो बुद्धमनन्तगोचरं औदु{11 उदूंबलं ##A.##}म्बरं पुष्पमिवातिदु{12 दूल ##A. C. T.##}र्लभम् ॥2॥ अहो अहो कारुणिकस्तथागत: शा{13 पु ##A.##}क्यकुलकेतुनरेन्द्रसू{14 र्य्यो ##T.##}र्य: | येन दृशं भाषित सू{15 येन दृसं भाषित सुत ##A.## येन दृशं भाषित सूत्र ##T.##}त्रमुत्तमं सर्वेषु स{16 न अ ##K.##}त्त्वामनुग्रहार्थम् ॥3॥ शान्तेश्व{17 सांत ##A.##}र: शाक्यमुनिस्तथागत: स{18 सतो ##A.## सत्यो ##K.## सत्व ##T.##}त्त्वोत्तम: शान्तपुरे प्रविष्ट: | गम्भीरशास्ता{19 न्ता ##K.##} विरजा समाधि: यदनुप्र{20 त्वयु ##A.## न्वरु ##K.##}विष्टो जिनबुद्ध{21 रै ##K.##}गोचरे ॥4॥ शून्याश्च कायास्तथ श्रावकाणां विहारशून्या द्विपदोत्तमानाम् । ते सर्वधर्मा: प्रकृत्या च शून्या: स{22 सत्व ##T.##}त्त्वापि शून्यात्म न जातु विद्यते ॥5॥ @127 नित्यं ca ni{1 ##Left out in A.##}tyaM ca{1 ##Left out in A.##} जिनं स्मरामि नित्यं च शोचामि जिनस्य दर्शनम् । सततं च नित्यं प्रणिधिं करोमि संबुद्ध सू{2 पूज्य ##K.## पुह्यं ##T.##}र्यस्य च दर्शनार्थम् ॥6॥ स्थाप्येह{3 पे ##A. C. T.##} नित्यं धरणीषु जानु अतिशोकतप्तोऽस्मि जिनस्य दर्शने । रोदिमि कारुण्यविनायकत्वं अभिसंतृष्णास्मि सुगतस्य दर्शने ॥7॥ शोकाग्निना प्रज्वलितोऽस्मि समन्त नित्{4 सतां वरो बद्वि जहार नित्यं ##in Mss.##}त्यं ददाहि मे दर्शनतोय शीतलम् । सत्त्वा: सतृ{5 त्य ##T.##}ष्णास्तव रूपदर्शने प्रह्लादयेन्मां करुणोदकेन{6 ##Left out in Mss.##} ||8|| कारुण्यभावं कुरु{7 ल ##A.##} मह्य नायक ददाहि मे द{8 देश ##K.## दश ##T.##}र्शन सौम्यरूपं । त्वया hi{9 hi tA ##left out in T.##} trAtA{9 hi tA ##left out in T.##} jagadeva dezita: शून्याश्च कायस्तथ श्रावकाणाम् ॥9॥ आकाशतुल्या गगणस्वभावा मायामरीच्यु{10 चि ##K.##}दकचन्द्रकल्पा । सर्वे च सत्त्वा: सुपिन{11 स ##K.##} स्वभावा महान्तशून्या: स्वय नायकस्य ॥10॥ अथ भगवानासना{12 वानाह उ ##A.##}दुत्थाय ब्रह्मस्वरेणावोचत् । साधु साधु ते कुलदेवते शास्ता ददाति साधु ते कुलदेवते पु{13 ण ##A.##}नश्च सा{14 ध्वी ##K.## धि ##T.##}ध्विति ॥ @128 इदम{1 दं ##K.##}वोचद्भ{2 t म ##A. T.##}गवाना{3 न्ना ##A.##}त्तमना{4 ca ##inserted in K.##}ste bodhisatt{5 ##Left out in T.##}vA bodhisa{6 mahAsattva ##K.##}ttvasamuccayAkuladevatAsa{7 ra ##left out in T.##}rasvatIma{7 ra ##left out in T.##}हादेवी- प्रमुखा सा{8 मा ##T.##} च सर्वावती पर्षत्सदेवमानुषासु{9 पर्षदसु ##K. T.##}रगरुडकिंनरमहोरगादिप्रमुखा भगवतो भाषितम- भ्यनन्दन्निति ॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे निगमनपरिवर्तो नामैकविंशतितम:{10 iti^ ^ptama: ##left out in all Mss.##} || इत्यार्यश्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराज: परिस{11 ह्ये ##A.##}माप्त ॥ ये धर्मा हेतुप्रभावा हेतुं तेषां तथागतो ह्य{11 ह्ये ##A.##}वदत् । तेषां च यो निरोधो एवं वादी महाश्र{12 श्रवणं ##A.## श्रमणं ##K.##}मण: ॥ @i बौद्ध-संस्कृत-ग्रन्थावली- 8 सुवर्णप्रभाससूत्रम् सर्वतन्त्रस्वतन्त्रश्रीसातकडिमुखोपाध्यायश्रीचरणान्तेवासिना श्रीशीतांशुशेखरवागचिशर्मणा सम्पादितम् मिथिलाविद्यापीठप्रधानेन प्रकाशितम् शकाब्द: 1923 विक्रमाब्द: 2058 ख्रिष्टाब्द: 2002 I. @ई बौद्ध-संस्कृत-ग्रन्थावली-8 ##Buddhist Sanskrit Texts-No. 8## @iii ##Buddhist SanskRt Texts- No. 8 SUVARNAPRABHASASUTRA EDITED BY DR. S. BAGCHI DIRECTOR, MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRITLEARNING, DARBHANGA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 2002 @iv Copies of this Volume, postage paid, can be had of the Direc- tor, Mithila Institute, Darbhanga on receipt of Rs. 120.00 by M. O. or Postal order or Cash. First Edition: 1967 Second Edition: 2002 The entire cost of preparation and production of this volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the government of India (Ministry of Scientific Research and Cultural Affairs) and the State Government of Bihar. Printed by Sri Nand Kishor Dwivedi at the Kishor Vidya Niketan, B2/236-A, Bhadaini, Varanasi, UP and Published by Dr. K. K. Trivedi, Director, Mithila Research Institute, Darbhanga (Bihar)## @v ##(Hindi Texts)## @vi anukramaNikA ##Introduction## 1-18 prAkkathana I-XVI ##Errata and Variae lectiones## 1-15 1. निदानपरिवर्त: 1-3 2. तथागतायु:प्रमाणनिर्देशपरिवर्त: 4-9 3. स्वप्नपरिवर्त: 10 4. देशनापरिवर्त: 11-23 5. कमलाकरसर्वतथागतस्तवपरिवर्त: 24-29 6. शून्यतापरिवर्त: 30-35 7. चतुर्महाराजपरिवर्त: 36-54 8. सरस्वतीदेवीपरिवर्त: 55-59 9. श्रीमहादेवीपरिवर्त: 60-62 10. सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्त: 63 11. दृढापृथिवीदेवतापरिवर्त: 64-67 12. संज्ञेयमहायक्षसेनापतिपरिवर्त: 68-69 13. देवेन्द्रसमयराजशास्त्रपरिवर्त: 70-76 14. सुसंभवपरिवर्त: 77-82 15. यक्षाश्रयरक्षापरिवर्त: 83-89 16. दशदेवपुत्रसहस्रव्याकरणपरिवर्त: 90-92 17. व्याधिप्रशमनपरिवत: 93-97 18. जलवाहनस्य मत्स्यवैनेयपरिवर्त: 98-105 19. व्याघ्रीपरिवर्त: 106-122 20. सर्वतथागतस्तवपरिवर्त: 123-125 21. निगमनपरिवर्त: 126-128 श्लोकसूची 1-7 @001 ##Introduction There are nine accredited canonical texts which are held in deep veneration by the Buddhists of Nepal and for the matter of that by the Buddhists of## mahAyAna ##persuasion all over the world. They individually bear the name of## vaipulya-sUtra, ##signifying immensity both of content and form of each one of them. The## suvarNaprabhAsa ##is included in the list of the nine authoritative canonical works and has been accorded an elevated rank in the realm of## mahAyAnasUtra ##literature. It is worthy of note that in Nepal, these texts are adored with profound religious fervour. And this is not inconsiderably due to the eulogy of merits accruing to the devout devotee from the study and blind worship of the texts. We may find in it the germ of bibliolatry which equates the book with the Divinity extolled in it. The lack of unanimity regarding the real title of the present work deserves a mere passing reference. The Nepalese manuscripts have adopted the title as## सुवर्णप्रभासोत्तम ##ओर्## स्वर्णप्रभा- सोत्तम{1. स्वर्णप्रभासोत्तमसूत्ररत्नं. सूत्रेन्द्रराजं सततं प्रकाशयेत्. ##Suv, XIV. 10. Cf. also## तत्सूत्रं स्वर्णप्रभानिगदितं. ##ईबिद्, I.1.## निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तमम् idam. ##Ibid, 1. 2.} and have occasionally read## sUvarNaprabhAsottamA ##in order to conform it to## dezanA. ##Dr. Nobel is, however, inclined to put his seal of approval on the name of## suvarNabhAsottama ##in lieu of## suvarNaprabhAsottama. ##The## suvarNaprabhAsa ##was held in high esteem in China and Japan. The Chinese and Japanese emperors evinced keen interest in the matter of its faithful rendering into Chinese and Japanese respectively. And as a result of the royal solicitude, it was translated into Chinese by## dharmarakSa ##in 412-426 A. D.; by## paramArtha ##in 548; by## yazogupta ##in 561-577; by Pao Kuei in 597; and by I-tsing in 703.{2. ##Dr. Hokei Idzumi, Introduction, XI.} Similarly three or four renderings of it into Japanese by Jinamitra,## zilendrabodhi ##and others have survived the ravages of time. It is extremely difficult to furnish an exhaustive account of all the translations that were prevalent in China, Japan and Tibet during the regime of different imperial dynasties of those countries. Besides the Uigurian and Khotanese translations of it on the basis of the I-tsing’s version afford unimpeachable testimony of its wide-spread popularity. Pao Kuei’s preface to his synthetic edition @002 of it abounds in valuable historical information regarding the dates and authenticity of the different translations that were available to him {1. Ibid, XIII.} It is undeniable that the first Chinese translation of it by## dharmarakSa ##has a unique importance of its own. The original text of the## suvarNaprabhAsa ##has undergone successive modifications and its bulk has swelled with the passing away of time. There came about the different versions of it and Pao Kuei’s observations bear ample testimony to it. The present edition of the## suvarNaprabhAsa-sUtra ##is based on the text that has been edited by Professor Hokei Idzumi and published by the Eastern Buddhist Society, Kyoto. We gratefully acknowledge our debt to both of them. We request the serious student of## mahAyAna ##Buddhism to study the present text together with the emendations and leave the corrupt and incongruent readings out of account. Abbreviations A.-MS. belonging to the Royal Asiatic Society, London. C.-MS. belonging to the Cambridge University Library. I.-An incomplete edition by Sarat Chandra Das and Satis ChandrA# AcArya vidyAbhuSaNa ##at Darjeeling, 1900. K.-MS. belonging to the Kyoto University. MS. MSS. The copy-book prepared by Bunyiu Nanjio. P.-Photographic copy of the Ms. belonging to the Bibliotheque Nationale, Paris, taken by Professor D. T.Suzuki, in 1910. T.-MS. belonging to the Tokyo University. Tib:-Tibetan translations belonging to the Otani University Library, Kyoto. The## suvarNaprabhAsa ##has dealt with diverse themes. Its mosaic texture can be easily discerned from the fact that the subject-matters of philosophy, ethics, Tantras and legends have been interwoven in it. The lack of its organic unity cannot escape the notice of a modern student of## mahAyAna ##literature. There is not even an iota of doubt that the earliest form of this## sUtra ##has served as the nucleus round which other incongruous topics @003 gathered with the passage of time. The second and the four succeeding chapters are devoted to an exposition of the cardinal doctrines of## mahAyAna ##Buddhism. The subsequent chapters are concerned with those topics that have no essential link with the preceding ones. Consequently they deserve to be treated as pure interpolations. A chapter expatiating upon the Buddha’s triple body## (trikAya) ##has been introduced after the second one in the later Chinese versions, And it furnishes another unmistakable instance of addendum at a later time. The second chapter that immediately precedes it does not contain any allusion to the dogma of## trikAya. ##It has only referred to the spiritual and transfor- mation bodies##{1. धर्मकायो हि सम्बुद्धो धर्मधातुस् तथागत: ##षुव्. II 23 P. 9 ……… निमितकायदर्शक: Ivid, 26 P. 9} ##of the Buddha{2. ##"I-tsing’s Chinese translation of the## suvarNaprabhAsa ##has a chapter on the doctrine of## trikAya ##which does not appear in the Sanskrit text, and which, in the opinion of Anesaki (1. c.) was probably interpolated by an adherent of Vasubandhu”-Winternitz, A History of Indian Literature, Vol, II, P. 340 n”##} ##The## suvarNaprabhAsa ##bears marked affinity to other authoritative and deeply venerated## mahAyAnA sUtras. ##The cardinal dogma of Buddha’s refraining from entering into complete## nirvANa ##that has been set forth in the second chapter of it can be clearly traced in the fifteenth chapter of the## saddharma- puNDarIka. ##The issue of lender and borrower, however, cannot be conclusively clinched with the present stock of our information. Besides there is concurrence of thought in the## suvarNaprabhAsa ##and the## prajJApAramitA ##regarding the doctrine of voidness. The## suvarNaprabhAsa ##as available in Sanskrit contains twentyone chapters. The first introductory chapter is devoted to the glorification of listening to this sacred text and its efficacy to lead to the attainment of different desired objects and the ultimate aims of human life and to the pacification of the baneful influence of evil spirits, unfavourable planets, celestial beings and the like. The second chapter begins with an account of the Bodhisattva Ruciraketu who felt perplexed because of the short life span of eighty years of the great## zAkyamuni. ##Inasmuch as it was he who unequivocally declared that there were two conditions for prolonging human life, viz. abstinence from slaying of animals and offering of food to others. And it is worthy of mention that he## (zAkyamuni) @004 fulfilled them in letter and in spirit. He satiated the creatures even with his own flesh and blood. When Ruciraketu was under the sway of doubt regarding the short span of life of the Blessed One, the four Buddhas, viz.## akSobhya, ratnaketu, amitAyu ##and Dundubhisvara appeared before him. They were accompanied by the assembly of celestial beings of the different orders. They told him that there was not a single soul in the different regions of the universe who was capable of measuring the ultimate limit of the life time of him## (zAkyamuni). ##Even the ocean can be computed by means of its drops and mount Sumeru by reducing it to atoms. But there is no way to reckon the span of life of him. Now, at that time, a Brahman## kauDDinya ##by name, who has attained perfection in the matter of elucidating religious theme, approached the Blessed One and solicitated for a boon. But he made no response. Now it came to pass that the Litsavi (Licchavi) prince named## sarvasattvapriyadarzana ##became inspired by the supernatural influence of the Lord and addressed## kauN- Dinya ##as follows: “Are you praying for a boon of the Blessed One ? Don’t worry. I shall grant it”.## kauNDinya ##replied, "I want a relic of the Buddha, measuring only a mustard-seed. Inasmuch as the offering of religious service to it is conducive to the attainment of sovereignty over the divine beings.” The Licchavi prince exhorted him to listen to the## suvarNa- prabhAsa ##with rapt attention for the realization of his desired end. But the Brahman expressed his inability to comply with it owing to the unintelligibility of this sacred text. Thereupon the Licchavi prince recited a few## gAthAs ##in order to bring home to his mind the absurdity of his solicitation. The gist of them may be stated as follows: "When lotuses will grow in the waves of the Ganges, when crows will turn red, when cuckoos bear the colour of the conch, when the Jambu tree offers palm-fruits and the date-tree puts forth blossoms of mango,-then will become manifest the relic measuring a mustard-seed”. He cited one instance after another, with a view to emphasizing the impossibility{1. It is a pleasant surprise to find that the numerous instances of impossi- bilities enumerated in the present context parallel those portrayed in the## aTThAna-jAtaka.} of a Buddha- relic as adverted to above. The Brahman heard these sermons and himself set forth the grounds that account for its non-availability. He observed that @005 the body of the Buddha is bereft of bone and blood. The En- lightened One has no material body. He has only a spiritual body.{1. Cf. "A solution of those questions was attempted in the## suvarNaprabhA, ##which took the question of the duration of the## tathAgata’s ##life## (tathAgata-AyuS- pramANa ##as its text. In order to answer this question raised by an inquirer, the Buddha manifests himself in heavenly brilliancy, sorrounded by the## तथागतस् अक्षोभ्य, रत्नकेतु, अमिताभ, ##and Dundubhisvara on four sides; the questioner utters verses in praise and admiration of the Buddha’s infinite life. Further, it is explained that his appearance in this world is with a view to the education of common mortals## (sattvanAM paripAkAya), ##in a way adapted to their capacities. Thus what is essential in A# tathAgata ##is not his temporary appearance## (nirmita-kAya), ##but the eternal and universal life, in full possession of the Truths, i. e. the## धर्मकाय (ओर् धर्म-धातु), ##of which any particular Buddha partakes, and on account of which he becomes a Buddha. "All the Buddhas are identical in their substance## (sama-varNa); ##therein lies the essence## (dharmatA) ##of the Buddhas. The Revered One is not a marker, nor the## tathAgata ##a born one’. Thus the universal predominates over the particular, and a cocetic tendency is manifest in this idealistic speculation in connexion with the mythologizing processes”- M. Anesaki, ERE, Vol IV, p.839.##}. He abides in the sphere of religion. He expressed his deep solicitude for the aforementioned boon only to provide an occasion for elucidating the ultimate truth.{2} Furthermore, it has been brought into special prominence that he does not enter into absolute or complete## nirvANA. ##His Doctrine is immune from decay or decline. He brings the goal of complete## nirvANa ##to vision with a view to bringing about spiritual perfection and maturity of all beings. Thereafter the Bodhisattva Ruciraketu was delighted to hear about the apan of## zAkyamuni’s life from the four Buddhas and the two uprighteous persons, viz.## kauNDinya ##and## sarvasattvapriyadarzana. ##The theme of the second chapter is pregnant with profound significance. The mind of the BodhisattvA# rucirAketu ##was assailed with a grave doubt.## zAkyamini ##himself practiced what he preached as means of extending the length of human life. Yet his life came to an end at the age of eighty. Consequently his teachings and sermons cannot lay claim to authenticity. He was not immune from the sphere of metempsychosis like an ordinary creature. It is with a view to eliminating this skeptical attitude of his mind that the## gAthAs ##recited by the four Buddhas and the long dialogue between## kauNDinya ##and the Litsavi prince have been set forth in the chapter under review. The sum and substance of them is that the body of the Buddha is not composed of physical elements. @006 It is essentially a spiritual one and as such immutable and imperishable. So there is absolutely no warrant for the alleged doubt. It will not be wide of the mark to observe that the idea of an eternal spiritual body of the Buddha is parallel to that of supernatural and## cinmaya ##body of the Supreme as portrayed in the different## purANas. ##To be precise, the Buddhist theologians have borrowed the doctrine of## dharmakAya ##of the Buddha from the## paurANic, ##that is, the Brahmanical conception of supramundane and transcendental body of the Divinity. What is more remarkable in the present context is that the belief in the supernal manifestations## (vyUha{1 …….it seems very close to Skt.## vibhUti ##as used e. g. in Bh. G. ch. 10. …… Edgerton, BHS., p. 520. Cf. also M. Williams, SED, p. 1041.}) of the Buddha bears close resemblance to the theory of quadruple manifestation of## पुरुषोत्तम ##अस्## वासुदेव, संकर्षण, pradyumna, ##and## aniruddha{2……. vyUhazcaturvidhi vAsudevasamkarSaNapradyamnAniruddhasaMjJAka:- sarvadarzanasaMgraha ( abhyankara) p.115.##} ##for bestowing different varieties of boon upon His devotees of different orders. We may quote the two relevant verses from the## suvarNaprabhAsa{3. ##Suv. II, (VSS) 30-31.##} ##which will lend countenance to the conclusion adverted to above: na Buddha:## परिनिर्वाति न धर्म: परिहीयते । सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् ॥ अचिन्त्यो भगवान् बुद्धो नित्यकायस् तथागत: / देशेति विविधान् व्यूहान् सत्त्वानां हितकारणात् ॥ ##In the third chaoter has been narrated the following event. The Bodhisattva Ruciraketu in his state of dream got the vision of a golden drum and of the innumerable Buddhas sitting on the throne made of cat’s-eye gems and shining forth with dazzling splendour. He also beheld in dream that an individual appearing to be a Brahman was beating the drum from which were emanating## gAthAs relative to instruction on the Doctrine. After his awakening, he called back to mind the memory of that dream, came near to the Blessed One, and recounted the whole incident. The fourth chapter provides an account of the recitation of those## gAthAs ##which were heard by the Bodhisattva ruciraketu in his dream before the Blessed One. They are devoted to an exposition of the fundamental tenets of## mahAyAna ##Buddhism. They breathe forth infinite compassion for mankind. They @007 preserve a perennial value of their own due to their deep association and close concern with humanism. They have epito- mized that what is the best and most sublime in## mahAyAnism. ##They have laid down exalted ethical principles and have revealed the way of deliverance from endless varieties of sins and sufferings. They have been compared with the drum which is loudly proclaiming the message of spiritual regeneration and universal emancipation. They have given a clarion call to all beings without any consi- deration of caste and colour to move ahead for the purpose of winning supreme enlightenment and the ideal state of## nirvANa. ##They have revealed the way that leads to the moral and spiritual elevation of all sentient beings from the dust and defilement of worldly existence. The fifth chapter contains hymns of all the Buddhas which pass under tha name of## kamalAkara. ##A king named## suvarNabhujendra ##extolled the spiritual majesty of all the Buddhas by reciting them. In the sixth chapter, the way of reflection on emptiness of all things has been set forth in brief. Besides the six sense-organs have been compared with the burglar of a village and their natural propensity to their relevant objects has been repeatedly stressed in it. The unsteadiness of citta has been brought to light. The four physical elements## (dhAtu) ##have been metaphori- cally identified with a serpent. The twelve links of dependent origination have been enumerated in its accredited order, viz.## 1. अविद्या, 2. संस्कार, 3. विज्ञान, 4. नामरूप, 5. षडायतण, 6. स्पर्श, 7. वेदना, 8. तृष्णा, 9. उपादान, 10. भव, 11. जाति, 12. जरामरण, zoka ##and the like. It has clearly exposed the nature of the wheel of rebirths or transmigrations. It has called upon all spiritual aspirants to sever the net of afflictions by means of the sword of enlightenment and to realize the abode of conglomerations as absolutely empty and void. It has proclaimed that the gate leading to the city of immortality has been opened; the drum of the best Doctrine has been beaten; the conch-shell of the best Doctrine has been blown; the torch of the best Doctrine has been lighted; and the flag of the best Doctrine has been unfurled. It has exhorted the laity for complete renunciation of all temporal concerns of life. It has conveyed the message that the enlightenment of## zAkyamuni ##remains beyond computation. The seventh chapter is chiefly devoted to the glorification of the## suvarNaprabhAsa-sUtra. ##The four kings named## vaizravaNa, @008 dhRtarASTra, virUDhaka ##and## virUpAkSa ##knelt down before the Blessed One and pledged their royal patronage to the matter of the propagation of the teachings of this sacred text. They also assured their constant support and encouragement to the expositor of the Doctrine revealed by it. They promised to defend it against the possible sacrilege of its sanctity by the rival kings who are adherents of different religious faiths and persuasions. They also committed themselves to the task of rendering it popular among the masses residing in the entire realm of## JambudvIpa. ##The Lord himself extolled the extraordinary merits of it with special reference to its power of bestowing immense temporal and spiritual benefit upon the kings.{1. ##The exaggeration of number and the re-iteration of the self-same theme are the salient features of the present chapter. Besides this chapter has clearly stated that the kings are deeply committed to the cause of the propagation of the sacred## sUtra ##and this has provided the ground of the introduction of the thirteenth chapter on## rAjazAstra-##a chapter that presents an apparent paradox in a canonical text. In the preceding seventh chapter (P. 62) also occurs the following relevant observation:## ……………devendrasamayena rAjazAstreNa rAjatvaM kArayet…..}. ##The eighth chapter narrates that the goddess## sarasvatI ##appeared before the Blessed One and promised to provide the preacher of the Doctrine with presence of mind conducive to the embellishment of his speech. She expressed her readiness to help the preservation of the syllables and words of the## suvarNaprabhAsa ##from slips of memory or the tongue of him. She gave definite assurance that she would prevent his intellectual deterioration. She undertook to present## dhAraNI to him as a safeguard against his loss of memory. She prescribed the ritual of holy bath together with the names of herbs and charm-words which are efficient to ward of the deleterious influence of plagues, evil spirits, and unfavourable planets. She proclaimed that the retainers of the## suvarNaprabhAsa would be blessed with the highest enlightenment. Thereafter she took her seat, and## kauNDinya offered his adoration to her by chanting magic spells. Besides he recited several laudatory## gAthAs exalting her divine form and intellectual majesty. The ninth chapter has related an account that## zrI mahAdevI appeared before the Blessed One and solemnly declared that she would provide both material and spiritual welfare for the preacher of the Doctrine. She predicted total eradication of privation and @009 pestilence and the consequential attainment of a blessed state of existence, including supreme enlightenment through the benignant grace of the## suvarNaprabhAsa. ##Besides the present chapter has fervently urged the devotees to worship the celebrated## tathAgata ##who bears the name of## ratnakusumaguNasAgaravaiDuryakanaka- girisuvarNakAJacanaprabhAsazrI. ##It has also proclaimed that the utterance of the name of zrI mahAdevI ##and## suvarNaprabhAsotta- masUtra ##is conducive to all kinds of temporal prosperity. It has stated that She resides in## alakAvati ##and has set forth the incantation intended for her invocation. To be brief, this chapter has been devoted to the glorification of the## suvarNaprabhAsa, zrI mahAdevI, ##and the## tathAgata ##of the name of## ratnakusuma. ##The tenth chapter has enumerated the holy names of the## tathAgatas ##and Bodhisattvas and has enjoined the devotee to recite them. Besides it has laid special emphasis on the physical holding of those names which are endowed with supernal sanctity of their own. It has revealed that the observance of this religious practice is conducive to the recollection of the previous births. The eleventh chapter has given an account of an interesting event. The earth-goddess, named## dRDhA told the Blessed One that she would render the seat of the expositor of the Doctrine comfortable to the highest possible degree. Besides she signified her intention of availing herself of the opportunity to be initiated into the nectar of the Doctrine. Furthermore she promised to moisten the soil by means of earth-grease in order to increase the production of the different varieties of crop for the sustenance of all creatures. She gave the Lord her word for providing food and drink in galore for them. She pledged her devoted service to the cause of the dissemination of the holy text of the## suvarNaprabhAsa. ##She forecast superabundance of the most excellent things in the entire domain of## JambudvIpa. ##The Lord himself dilated upon the immense of listening to the most sacred text of the## suvarNaprabhAsa ##and held out the promise of the ultimate birth of its listeners in the midst of gods called## trAyastriMza(t). ##The twelfth chapter has related the episode that## saMjJeya, the great commander of the military forces of yakSas, accompanied by other twenty eight commanders came near to the Blessed One and assured their loyal cooperation in the matter of promulgation of the## suvarNaprabhAsa. ##They expressed their firm determination @010 to protect the exponent of and listeners to the Doctrine from persecution. They also undertook the responsibility of delivering them from all troubles and turmoils. The thirteenth chapter is entitled Devendrasamaya and deals with the science of government and political affairs## (rAjazA- stra). ##The present theme has been expounded by King Baladaketu to his newly crowned son Ruciraketu{1. A few scholars of## mahAyAna ##Buddhism have expressed doubt regarding the authenticity of this portion of the## suvarNaprabhAsa. ##Their conten- tion is that a secular theme cannot be treated of in a sacred text. We have already stated our opinion on this disputed point.}. The fourteenth chapter provides an account of the king named## susaMbhava{2. ##Previous incarnation of## zAkyamuni (BHS, 604). Cf. also परिनिर्वृतस्य सुगतस्य तस्य सुसंभवो नाम बभूव राजा ##Suv, XIV.3} whose dominion extended over the four islands. It came to pass that he heard the qualities of the Buddha in the state of his dream and visioned the great preacher Ratnoccaya engrossed in revealing the king of all## sUtras. ##He awoke from this dream and came to the assembly of the monks. He enquired about the place of residence of Ratnoccaya and ultimately succeeded to meet him in a cave. In compliance with his pressing solicitation, the great preacher of the Doctrine expounded the## suvarNaprabhAsasUtra ##to him. Thereafter the gem called## cintAmaNirAja ##showered wealth upon## JambudvIpa in accordance with the ardent desire of the king who was intent on offering adoration to the holiest## sUtra by means of it. He disclosed his identity with## zAkyamuni ##and that of the religious preacher Ratnoccaya with## akSobhya-##the Buddha residing in the eastern quarter.{3.अहं च स: शाक्यमुनिस्तथागत: सुसंभवो नाम बभूव राजा ##षुव्, XIV. 26## अक्षोभ्य आसीत् स तथागतश्च. रत्नोच्चयो भिक्षु: स धर्मभाणक: ##Ibid, XIV. 27##} ##The fifteenth chapter has been designated as## ArakSA ##or protection extended to the listeners of the## suvarNaprabhAsa ##by the## yakSas ##and other Buddhist deities. It has laid down the injunction that an individual who intends to worship the Buddhas of all times and realize their spheres should hear this king of the## sUtra. ##The Blessed Lord himself has uttered the## gAthAs for the elucidation of this point. After entrance into the sphere of religion## (dharma), ##one will get the vision of @011 the great## zAkyamuni ##staying in the interior of a dharma-stupa and revealing this## sUtra ##with a mellifluous voice. The hearing of it results in the accumulation of heaps of merits and anni- halation of all sins and afflictions engendered by the influence of unfavourable planets and stars. It leads to the destruction of the enemies and victory in battles and acquisition of royal fortune. This dharma-stupa receives adoration from the lords of## yakSas ##and other divine beings. Those devotees who have planted the root of merit throng round the dharma-stupa for listening to this sacred## sUtra. ##Those devotees who hear and honour it after entering into the sphere of religion are guarded by the kings of## yakSas ##and demons. Besides the female deties## hArItI, चण्डा, चण्डालिका, चण्डिका, दन्ती ##and## kuTadanti ##will protect him from the four quarters. Furthermore## sarasvatI, zrI, ##and the goddess of earth and river will protect those individuals to whom this is dear. All the deities who are regaled by the flavor of the## suvarNaprabhAsa ##convert the entire## jambudvIpa into a land of plenty and prosperity in all respects. The sixteenth chapter records the Blessed One’s prediction that ten thousand gods## (devaputra) ##will attain perfect enlightenment and the state of Buddhahood. It has been narrated that the goddess## BodhisattvasamuccayA ##requested the Lord to lay bare the nature of the meritorious deed-the performance of which enabled the ten thousand gods (devaputra) to descend from the abode of the class of gods called## trAyastriMza(t) ##and to approach him (the Blassed One) in order to listen to the Dharma. Besides by hearing the prediction that three uprighteous men## (satpuruSa) will become Bodhisattvas, they produced a mental attitude or thought for attaining enlightenment. The predictions concerning those satpuruSas are set down below: Ruciraketu will attain true and perfect enlightenment in the## lokadhAtu ##called## suvarNaprabhAsita. ##He will be born as the## tathAgata ##named## suvarNaratnAkaracchatrakUTa. ##After his entrance into complete## nirvANa, ##his son## rUpyaketu{1 rUpyaketu ##and## rUpyaprabha-##names of two sons of Ruciraketu- F. Edgerton, BHS, 457.##} belonging to that## tathAgata’s ##line will attain enlightenment in the## lokadhAtu ##called## virajadhvaja and will be born as the## tathAgata bearing the name of## suvarNajam- budhvajakAJcanAbha. ##After his entrance into complete## nirvANa, @012 his son belonging to the preceding## tathAgata’s ##line will attain true and the highest enlightenment in the self-same## lokadhAtu and will be born as the## tathAgata ##under the name of## suvarNa-zatarazmiprabhAsagarbha. ##They are endowed with the following dignified epithets, viz.## vidyAcaraNasampanna ##(possessed of spiritual knowledge and good behavior),## sugata, lokavidanuttara, puruSadamyasArathi ##(disciplinarian of those persons who require to be spiritually disciplined),## zAstA, ##and the like. But the ten thousand devaputras headed by## jvalanAnt- aratejogata ##have not observed the conduct of a Bodhisattva, have not achieved six## pAramitAs, ##and have not renounced different varieties of wealth of worldly life. If so, what is the reason that they have approached the Blessed One for listening to Dharma ? What is the reason that the Blessed One has made the prophecy that they will attain the highest enlightenment in the## lokadhAtu ##called## zAlendradhvajAgravati ##and will be born as ten thousand Buddhas under the collective name of## prasanna- vadanotpalagandhakUTa. ##The Blessed One in his reply revealed the fact of their paying reverence to the holiest## sUtra suvarNa- prabhAsa ##which accounts for their elevation to the status of Buddhahood. The seventeenth chapter gives an account of providing remedy for malady. In the past there was A# tathAgata of the name of## ratnazikhin. ##After his enterance into complete## nirvANa, a decline of the Dharma set in. In that period, a virtuous king named## surezvaraprabha reigned over the living beings of all countries. A merchant named## JaTiMdhara resided in his kingdom. He was proficient in the eight branches of the## Ayurveda ##and was blessed with a son named## jalavAhana ##who achieved mastery of the different branches of learning. He was married to## jalAmbujagarbha ## sho gave birth to two sons named## jalAmbara ##and## jalagarbha. ##Now it happened that in the dominion of that king## surezvaraprabha ##many hundreds of thousands of living beings fell victim to different types of pestilence. This filled the mind of## jalavAhana ##with great compassion. He approached his father with a view to finding out a remedy and enquired about the function of the main constituent humours of the body, viz. wind (vAta), gall (pitta) ##and phlegm## (zleSman) ##and the time of their disorder. He received an elaborate instruction on the cause of @013 their disturbance and upsetting in the six seasons. He gained perfect proficiency in all the eight departments of the## ayurveda. ##He delivered a message of hope and consolation to those afflicted beings and ultimately rendered them free from all diseases. The eighteenth chapter furnishes the legend of conversion of the fishes by## jalavAhana. ##The Blessed One recounted the tale of the previous chapter and referred to the fact that he (jalavAhana) restored the creatures suffering from innu- merable diseases to health by means of medical treatment. Now it came about that he found a pond of the name of## aTavisaMbhavA ##in which ten thousand fishes used to dwell. It appeared before his sight that hundreds of fishes were deprived of water and as a result of it a compassionate resolution was produced in him. Meanwhile he perceived a female deity## ardhakAyA ##by name who exhorted him to make arrangement for the supply of water to those ten thousand fishes.## jalavAhana was overwhelmed with this piteous spectacle and by means of the chopped off branches of the trees, he provided a cool shade for them. He began to search for water and discovered that the river named## jalAgamA ##which is the source of flow of water into that pond has been diverted to another great water-fall by an evil-minded person with a view to catching those fishes. He approached king## surezvaraprabha ##and narrated the whole incident. He was permitted to take twenty elephants with him from the elephant-stable of that king. Thereupon he procured hundreds of leather bags, reached the river## jalAgamA, filled them with water and placed them upon the bach of those elephants. He hurriedly came to that pond and poured water into it till the four quarters of it were filled to the brim. He ordered his son to go to his house by mounting upon the most powerful elephant and to fetch food for those hungry fishes. His son carried out his command and he himself took those food- stuffs and threw them over that pond. The fishes were satiated to the full. In the end, he caused those fishes to listen to the holy name of the perfectly enlightened## tathAgata ratnazikhin ##and delivered sermons on the nature of origination by dependence## (pratItyasamutpAda) ##and the way of getting rid of the mass of misery for the spiritual welfare of even those creatures of lower order. At last he returned home accompanied by his two sons. @014 In another time## jalavAhana took his meal in a great festival and fell into a deep sleep on his bed. Now there appeared several forebodings. It happened that those ten thousand fishes died on the passing away of that night and were born among the class of gods called## trAyastriMza(t). ##They began to speculate on the reason of their birth amongst gods and the whole episode of their previous birth became revealed to them. They resolved to show honour to## jalavAhana ##and placed forty thousand garlands of pearls on the different sides of him while he was fast asleep. They also showered## mandAra ##flowers and the beat of celestial drums broke the sleep of the inhabitants of## jambudvIpa. jalavAhana ##also awoke with them. Those ten thousand devaputras showered## mandArava ##flowers upon the kingdom of## surezvara- prabha ##and the pond called## aTavisaMbhavA. ##Thereafter they returned to their heavenly abode. Then king## surezvaraprabha ##asked his## gaNakamahAmAtyas ##to explain the significance of the appearance of these omens. They informed the king that forty thousand garlands of pearls had been showered upon## jalavAhana including## mandArava ##flowers. In compliance with the command of the king, they brought## jalavAhana before him. The king ordered him to furnish answer to his former query.## jalavAhana ##told him that the ten thousand fishes had met with death. It was after the verification of this fact through the testimony of his son, that he related to the king that they had taken their birth in the midst of the particular class of gods named## trAyastriMza(t). ##And it was due to the influence of those devaputras that those good omens became visible. The king was extremely delighted to learn this glad tidings. Then, again, the Blessed One revealed the inner signify- cance of the whole narrative to the female deity## Bodhisattvas- amuccayA ##and disclosed that## zAkyamuni himself was born as## surezvara; ##king## zuddhodana ##was born under the name of## zresthin jaTiMdhara ##at that time; the Blessed One himself was born as## jalvAhana. GopA ##herself was born as## jalavAhana’s ##wife named## jalAmbujagarbhA: rAhulabhadra ##and## Ananda ##were born as## jalAm- bara ##and## jalagarbha ##respectively; the ten thousand devaputras headed by## jvalanAntaratejorAja ##were born as the ten thousand fishes at that time; their thirst was quenched by water and they were made to hear the profound sermon on the## pratIty- @015 asamutpAda doctrine by the Blessed One himself. It is owing to the influence of that## kuzaladharma ##that they had approached the Lord whose prediction was uttered regarding the attainment of their enlightenment. And## kuladevatA bodhisattvasamuccayA ##herself was born as the Goddess of the tree. The Blessed One declared that he had brought innumerable beings to spiritual perfection. He made prediction of their arrival at the goal of Buddhahood in the shape of their attainment of the highest enlightenment by them. The nineteenth chapter narrates the story which the Blessed One told to## kuladevatA ##about the sacrifice of his life for the satisfaction of the hunger of a tigress. Once upon a time he was wandering over the country called## pAJcAla accompanied by his hundreds and thousands of monks. Ultimately he reached a forest abounding in beautiful natural scenery. At his behest,## Ananda ##provided a sitting-accomodation upon which he took his seat. The Blessed Lord exhorted the monks to make an inclination for getting a vision of the body of the Bothisattva who performed difficult exploits. Thereafter they earnestly entreated him to unravel the relics of the One possessed of immeasurable qualities. In compliance with their prayer, the Blessed Lord struck a blow upon the surface of the earth by means of his palm. As a sequel to it, the earth began to move and a stupa sprang forth before their vision.## Ananda, ##by receiving his command, rent it and found a golden casket within it. He reported this fact to the Blessed One and solicited instructions. The Lord told him that there were seven caskets and ordered him to open all of them. He carried out his direction into effect, discovered the bones, and gave information about them to the Blessed Lord. He was asked to bring them before him. He acted accordingly and the Lord exposed them to the view of the congregation. In obedience to the exhortation of the Lord, the monks bowed their heads to those sacred relics. Now## Ananda ##inquired of the Lord about the reason for holding those bones in high esteem and reverence. The Blessed One recounted the story of a king## mahAratha ##by name. He was blessed with three sons who bore the names of## mahApraNAda, mahAdeva ##and## mahAsattva ##respectively. It came to pass that on @016 a certain occasion the three princes entered into a dense forest and came face to face with a tigress who had given birth to her whelps only a week before. She was overwhelmed with hunger and thirst. Now## mahAsattva ##became filled with compassion for this afflicted creature. The thought of transitoriness of the material body and immutableness of the spiritual one flashed into his mind. He prevailed upon his two brothers to leave that spot and took the vow for sacrificing his body-the vow that emanates from the attainment of the supreme enlightenment conducive to the deliverance of the triple world from the ocean of the state of existence. He offered himself as her prey and in an instant only his bones were there as the last remains of his body. Now his two brothers beheld several evil omens and came back to that place only to witness that tragic scene. They deeply mourned over the death of their brother and set off on a return journey towards their home. Meanwhile the queen dreamt a dream that presaged impending bereavement in her family. The event began to move towards the climax. And forthwith arrived the maid-servant to break the news to her that her sons had lost their lives. The queen with tears rolling down from her eyes appeared before the king and informed him about the reported death of her sons. The tragic event reached its climax when the two surviving princes reached home and gave a vivid account of that shocking incident. The king and queen rushed to the site of occurrence, lamented their dead son, and worshipped his relics together with the vast congregation of people that assembled there. They set up a golden shrine and placed his mortal remains within it. The Blessed One unfolded the significance of this story and disclosed his personal identity with prince## mahAsattva ##in his previous birth. Besides he revealed that## zuddhodana ##himself was born under the name of king## mahAratha, mAyAdevI ##as his queen, Maitreya as## महाप्रणाद, मञ्जुश्री ##अस्## महादेव, महाप्रजापती ##as the tigress, and the five monks as her five whelps. Ultimately that## stUpa ##vanished due to the influence of the supernatural power of the Lord. @017 The twentieth chapter contains the hymns that were recited by the hundreds of thousands of Bodhisattvas in order to extol the spiritual glory of the## tathAgata ##named## suvarNaratnAkaracchatrakuTa. ##Besides it records the## gAthAs ##by means of which the Bodhisattva named Ruciraketu eulogized the splendour of the spiritual glory of the Blessed Lord. The final chapter (Chapter XXI) has laid down those## gAthAs ##which were chanted by## kuladevatA ##named## Bodhisattvasa- muccayA ##in honour of the Blessed Lord with a special emphasis upon emptiness. The Lord himself congratulated her on her brilliant performance. We now propose to set out a tentative explanation of the extreme popularity of this sacred text. The## suvarNaprabhAsasUtra is not noted for recondite philosophical discourses. It stands on the contrary in the class of religious treatises which dwell upon the merits of the hymns and adoration of the Buddhas and the Bodhisattvas of the past. The prosperity and progress of the world, the attainment of immense wealth, freedom from disease and the value of long life have been depicted with abundant gusto and verve. This proves the revival of interest in the welfare of the family, society and the State, on the part of Buddhist monks, and bridges the gulf between the world and the heaven. The necessity of virtuous kings, committed to the welfare of the people in his charge, has been stressed without reserve. The subjects are exhorted to be unwavering in their loyalty to the king and the latter to devote all his energies to the promotion of the well-being of the former. This ought to suffice to dispose of the prevailing belief that the Buddha was an advocate of democracy and popular government. The form of government that was admired by the Buddhists was constitutional monarchy which was also the ideal form of government with the Brahmanical thinkers. This fact accounts for the popularity of this sacred text with kings and emperors of Japan. The political theories of the Brahmanical works were always cognizant of the necessity of well-ordered, disciplined and powerful States. It is a matter of profound interest to the political theorists that good government was regarded by the wise men of the past as the scaffolding to the spiritual perfection of mankind. The tendency to despise the good things of the @018 world became manifest when India was misgoverned and exploited by foreign rulers for their personal and communal aggran- disement. It was an unhealthy symptom of degradation, political and moral. The grand moral of the## suvarNaprabhAsa-sUtra stands out in bold relief that spiritual progress is bound up with material welfare and that the life of world-renouncing monk is not the recourse of the escapist motive. Spiritual life is rather the effloresence of abundance and not a concomitant of poverty and frustration. Mithila Research Institute, Darbhanga. 16-2-66 SITANSUSEKHAR BAGCHI @001 श्लोकसूची अक्षयसंकटकालसंकटे 16 अक्षोभ्य आसीत् स तथागतश्च 81 अक्षोभ्यराज: पूर्वस्मिन् 2 अचिन्तियमिदं सूत्रम् 83 अचिन्तिया कल्प बभूव चक्र: 81 अचिन्तियानन्त सहस्रकोटियो 79 अचिन्त्यो भगवान्बुद्धो 9 अचिन्त्यं बुद्धविषयम् 8 अतिदाहशोकचिन्ता 117 अतिशोकघूर्णहृदया 116 अतिशोकशल्यहृदया 115 अधर्मशमनार्थाय 71 अधर्मिको ह्ययं राजा 72 अधर्मिको भवेद्राजा 74 अधिवासयी सो रतनोच्चयश्च 78 अनवतप्त नागेन्द्र: 85 अनवतप्तो हि नागेन्द्र: 87 अनस्थि रुधिरे काये 9 अनार्यजनसंसर्गात् 13 अनुस्मरामि पुरिमासु जातिषु 114 अनेकरश्मिज्वलनाकुलप्रभं 124 अनेन चाहं कुशलेन कर्मणा 18 अनेन चाहं कुशलेन कर्मणा 19 अनेन चो दुन्दुभिघोषनादिना 11 अनेन चो दुन्दुभिघोषनादिना 12 अनेन चो दुन्दुभिशब्दनादिना 11 अन्येषु सूत्रेषु अचिन्तिपेषु 30 अन्यैरुपायैर्नयहेतुभिश्च 30 अभीरुहित्वा च स संनिषणो 79 अमात्या: परिषद्याश्च 73 अमृतस्य सुखस्य दायकं 123 अयमृषिवरकालप्राप्त 106 अयं च कायो यथशून्यग्राम: 30 अलक्ष्म्या परिविष्टा हि 2 अवतीर्यासनादेव 84 अविद्यत: प्रत्ययसंभवाश्च 33 अष्टषष्टिसहस्राणि 88 असत्यजनसंमानं 73 असुरशर सहस्रेभि: 87 अस्माद्विधानदुष्करशरीर- 108 अहं च स शाक्यमुनिस्तथागत: 122 अहं च स: शाक्यमुनिस्तथागत: 80 अहो अहो कारुणिकस्तथागत: 126 अहो प्रियभ्रातृकपार्थिवायं 111 अहो अहो बुद्धमनक्षतेजसं 126 अहो हि अस्माकमीहैव शोभित: 111 आकाशचन्द्रसदृशम् 51 आकाशतुल्यागगणस्वभावा 127 आकाशं यदि वा कश्चित् 6 आक्रमेद्योजनशतं 84 आत्मनोऽर्थं परार्थाय 75 आदर्शन पर्यन्ताश्च 56 आदिं सूत्रस्य पश्यामि 83 आपूरितो मे वरधर्मशङ्ख: 34 आमात्यपार्षद्य करुणास्वर- 120 आयत्या सर्वमापद्यन् 15 इत्युक्तानि च कल्पानि 6 इत्येव मासक्रम: षडृतूनि 95 इदं सूत्रं प्रकाशिष्ये 3 इमस्य सूत्रस्य च पूजनार्थं 80 ईदृशी भेरि मि पश्यमि स्वप्ने 27 उच्चै: कुलीना हि भवन्तुनित्यं 21 उच्छ्रेपितं मे वरधर्मध्वजं 34 उपयान्ति जम्बुद्वीपे 89 उपहतेन्द्रिया ये हि 2 उप्तकुशलमूलास्ते 3 उभौ तौ नृपसुतौ संमूर्च्छितौ हि 116 उभौ तौ राजकुमारौ 115 एकक्षणप्रवृत्तं तु 35 एकजिनस्य गुणा न हि शक्या 27 एकरात्रमतन्द्रेण 11 एकसमे चितरोममुखाग्रं 25 एकैकश्चैव यक्षेन्द्र: 86 एकैकस्य हि सत्वस्य 14 एतच्छ्रुतं मया ज्ञात्वा 8 एतत्संक्षिप्तं मया प्रकाशितं 124 एतादृशी सत्व मवन्तु सर्वे 18 एतानि समभागानि 56 @002 एतान् समाप्ताक्षरपूर्णवाक्यान् 59 एतापश्यथ सर्वाणि 85 एतेकारुणिका लोके 85 एतेभिश्लोकेभि च वर्णितेभि: 22 एते महाभूत अभूत सर्वाश्च 33 एते सर्व ऋद्धिमन्तो 87 एवमुक्त्वाग्र महिषी संमूर्च्छति 117 एवं च श्रुत्वा स वच: सुधारें 120 एवं स्तवित्व नरपतिबुद्धं 127 एषोऽत्र रत्नोच्चयं धर्मभाणको 78 ऐश्वर्य मदमत्तेन 13 ऐश्वर्यं प्रियता च श्रोतव्यस्तेन 52 ओजोवन्तोवरा भोन्ति 88 औषधयो मन्त्रा येन 55 कथयतां लघु विमुह्यति स्मृतिश्च 112 कथं चिकित्सा कर्तव्या 94 कथं देवमनुष्येषु राजत्वं 71 कथं मनुष्य संभूतो 71 कफाधिक: कुप्यति भुक्तमात्रे 95 करुणामये पतितेऽत्र कम्पित-115 करोति पूजां जिन श्रावकाणां 77 काञ्चनकोटिसुवर्णमृदुरं 25 काञ्चनगिरिप्रकाशं 51 कान्तया ते जना 2 कायकृतं च वाक्कृतं 15 कायप्रभास भविष्यति मह्यं 29 कायवाङ्मनसं पापं 13 कायश्च निश्चेष्ट 31 कायेन्द्रियं स्पर्शगतोऽभिधावति 31 कारुण्यभावं कुरु मह्यनायक 127 किमेषा भूतधात्री जलनिधि 111 किं काले कुप्यते वात: 94 किं चापि मानुषे लोके 71 किं जीवितो वां क्व गत: 118 किं मम पुत्रा हि मृता जीवन्ति 118 कुमाराणां मा त्वमतिदीनमानसा 118 कुराज चौरसमार्जितबध्यप्राप्ता 19 कुर्वन्तु पूजां दशसू दिशासु 21 कृताञ्जली भूत्वस्थि हि त्वराजा 80 कृपाकरुण ममवतारिय 108 क्रीडारतिवशाच्चैव 13 क्लेशकर्मफलं मह्यं 15 क्वचित् केवल माभासं 84 क्षित्यभ्भतेजोऽनिलानि यथा 32 क्षित्युरगश्च सलिलोरगश्च 32 गन्धं च माल्यं च विलेपनं च 21 गुग्गुलं धूपयन्नित्यं 56 गोक्षीरशङ्खकुमुदेन्दुसंनिभ: 125 गोमयमण्डलं कृत्वा 56 ग्रहनक्षत्रपीड्+A च 84 ग्रहनक्षत्रपीड्+A च 87 ग्रहम्: प्रविशते राष्ट्रे 73 ग्लानेन बहुला: सत्वा 73 चक्षुरिन्द्रियं रूपमेतेषु धावति 30 चण्डा चण्डालिका चैव 87 चतुर्षु द्वीपेषु प्रवर्षितानि 80 चन्द्रनिशाकर भास्करजालं 26 चन्द्रसूर्यौ विशेषेण 89 चलचित्तवशेनैव 13 चापल्यमदनचित्तसंकटे 16 चित्तं च मायोपमचञ्चलं च 31 चित्तं च विज्ञानमध्यस्थितं च 32 चित्तं च सर्वत्र षडिन्द्रियेषु 31 चित्तं यथा षड्विषयाश्रितं च 31 चित्रसेनश्च गन्धर्वो 86 चूर्णराशिं करित्वा तु 34 चौक्षचीवरप्रावृत्य 3 छिन्दित्वा त्रिसाहस्रायां 34 जम्बुद्वीपगतानि 53 जम्बुद्वीपमिदं सर्वं 85 जम्बुस्तालफलं दद्यात् 7 जम्बूनदसुवर्णस्य 89 जम्बुद्वीपे तथास्माकं 75 जयेय मारं सबलं ससैन्यं 18 जलार्णवेषु सर्वेषु शक्यन्ते 5 जात समानप्रभासितगात्रं 25 जातिस्मरा: सत्वभवन्तु सर्वे 12 जातिस्मरो नित्य भवे चाहं 18 जिनगुणसागरकल्प 51 जिनचन्द्रविमलवपुषां 51 @003 जिनचरणचक्रचित्रं 51 जिह्वशतैरपि बुद्धगुणानि 26 जीवितं च परित्यज्य 75 ज्ञानाकरायै स्मृतिसमग्रतायै 58 ज्ञानासिना छिन्दथ क्लेश जालं 33 ज्वलमानं यथा सूर्य 11 ततो गम्भीरश्रवणेन 1 तत्र च stUpamadhya’smin 84 तत्रासनोपविष्टस्य 84 तत्रैव वैद्यस्य चतु: प्रकारं 95 तत्पापं समुच्चितं जन्मसंकटे 16 तथा प्रमाणं बहुपुण्यस्कन्धं 82 तथा बुद्धसहस्राणाम् 23 तथैव बुद्धस्य गुणा अनन्ता: 17 तरुणा तनूरुहकोमलगात्रं 25 तस्मात्त्यज्येन्नरपति: 76 तस्माद्दोषानुरूपं स्यात् 75 तस्मान्न संशयो भोहि 6 तस्मिन्पतितमात्रेण सान्तर्जने 116 तस्याग्रसत्वस्य कृपाभिजाता 114 तं प्रवक्ष्याम्यधिष्ठानं 2 ताऊर्ध्व बाहुसततं स्थिहन्ति 121 तादृशमासनं तत्र 84 तानीन्द्रियाणिलक्षन्ते 94 ताभ्यां स्तनाभ्यां 116 तां निश्रेणी यदारुह्य 8 तिष्ठन्तु कल्पानि 12 ते च तत्रोपसंक्रम्य 3 तेच ता नित्यं पूजन्ति 85 ते चापि संवत्सरपर्वमन्तरे 95 तेजोबलं बीर्यबलं च लभन्ते 54 तेनान्तरेणा रतनोच्चयो हि 78 तेनैव पुण्याभ्यनुमोदनेन 22 ते पूजिता भविष्यन्ति 3 तेऽप्येवं चिन्तयिष्यति 85 तेष जिनान करोमि प्रणामं 26 तेषां चो पार्षद्या: 116 तेषां सत्त्वानां देशेयं 14 तेषां सर्वे तथा नित्यम् 2 ते सर्वसत्त्वा भवबन्धनस्था: 22 ते सर्वे देवता संघा: 87 ते सर्वे देव राजेन्द्रा: 86 त्यक्त्वाहं पुण्ड्रभूतं 109 त्यजेच्च जीवितं राज्यं 75 त्रयो भावा विनश्यन्ति 73 त्रायत्रिंशैर्देव राजेन्द्रै: 71 त्रिविधं कायिकं कर्म 15 त्रैलोक्यमापूरयते 75 त्वत्सौम्यवक्त्रेन्दुमुखान्तरे स्थितं 125 त्वया हि प्रह्लादकरी सुखंकरी 125 त्वं न: सुरगुरुब्रह्मा 70 दशाकुशलवर्जित्वा 15 दृष्टा ब्राह्मणरूपेण 11 दृष्टौ मयाद्य उभौ कुमारौ 120 दृष्ट्वा च तं राजसुसंभवश्च 80 दृष्ट्वा च पुत्रौ भ्रातृना मा- 121 दृष्ट्वा च व्याघ्रीमचिरप्रसुतां 120 दृष्ट्वा तामग्रमहिषीं 117 दृष्ट्वा रुधिरलिप्ताङ्गानि 115 दु:खसमुद्भवसंक्षयकर्ता 28 दु:खसमुद्र उत्तारयिता 29 दु:खसमुद्रविमोचयि सत्त्वा 28 दुर्वर्णा: सत्त्वा भविष्यन्ति 74 दुश्चिन्तितं दुरुक्तं च 13 दुष्कृतानां शमनार्थाय 74 देवगणार्चितोऽयं 53 देवतानां परिकोपाद् 72 देवाश्च नागासुरकिंनराश्च 79 देवेन्द्र देवानि च देवतानि 79 देवेन्द्राणामधिष्ठाने 71 देशयिष्ये इमां धर्मां 14 देशे देशे हनिष्यन्ति 73 देशेन्ति राजस्य तदनन्तरेण 78 द्वात्रिंशलक्षण धरं ललितेन्द्रियाङ्गम् 17 द्वौच ते पुत्रौ महानृपेन्द्र 119 द्वौ तस्य आसीदथ भ्रातरौ च 114 द्वौ तस्य भ्रातरौ च 115 धर्मकायो हि सम्बुद्धौ 9 धर्मधातुप्रवेशेन 83 धर्मधातुप्रवेशेन 85 @004 धर्मभाणकरूपंच 84 धर्मेण पालयेद्राष्ट्रं 76 धर्मेण शास्यते राष्ट्रं 76 धातूरगास्ते च चतुर्विधानि 32 धान्यानां च फलानां च 74 धार्मिकानां च सत्त्वानां 73 धार्मिकीं च नयेत् सेवां 76 धूमात्र जालिनी मुक्तं 88 न गङ्गारजसा चैव 83 नग्नाश्च वस्त्राणि लभन्तु चित्रा 20 न च मम भयमिहास्ति नापिशो 107 न चान्यस्तादृशो नाशो 75 न चास्ति तद्वस्तु प्रियंमनापं 77 न तै रेकस्य बुद्धस्य 23 न बुद्ध: परिनिर्वाति 9 न भवति निरुपलम्भे 112 न भासते वज्रमिवेन्द्र पर्वतान् 124 नमोऽस्तु बुद्धाय सुविशुद्धबोधये 126 नरकगतिष्वथतिर्यग्गतीषु 25 नरासुराणामपि सर्वप्राणिनां 12 नवोत्तरं नोतिसहस्रकोठ्या 81 नागशतसहस्रेमि: 87 नानाविचित्रा समलंकृताङ्गा 58 नाराणां संभवं वक्ष्ये 71 नास्ती तस्योपजीव्यं सर्व तु 109 नित्यं च नित्यं च जिनं स्मरामि 127 निषण्णा रत्नवृक्षेषु 11 निस्त्राणमपरित्राणम् 13 निहतशत्रु: सदा भोति 85 नि:शोकनिर्विकारं 109 नीचां गतिं सर्वि विवर्जयन्तु 21 नीलविशालविशुद्धसुनेत्रं 24 नीवेष्टकं सर्जरसं 55 पतितश्चासीत्तदा स 115 पतितो महासत्त्वो गिरितटतु 120 परचक्रभयं वापि 73 परमसत्त्वहितानुकम्पनं 123 पश्यन्तु बुद्धान् दशसू दिशाशु 21 पश्याहि त्वं देवत एभि एवं 32 पानार्थं भोजनार्थं वा 13 पापकं पश्यति स्वप्नं 2 पापानि कर्माणि मया जितानि 22 पुण्यसमुद्र प्रपूर्यतु मह्यं 29 पुण्यसहस्रशताच्चितकायं 26 पुण्यस्कन्धमपर्यन्तम् 3 पुत्राणां मे विजान ददाहि 117 पुत्रौ च दृष्ट्वा लभते प्रशान्तिं 121 पूजयित्वा दशदिशि लोके 14 पूरेय षट्पारमिता अनुत्तरा 18 पूर्णं च शत योजनं 88 पूर्वारम्याणि भावानि 73 पृथिवी देवता चैव 87 पृथिवी देवता चैव 88 प्रकुप्यन्ति च देवेन्द्रा 75 प्रगृहीता भविष्यन्ति 3 प्रचलितससमुद्रा सागरा 110 प्रणाली महापालश्च 86 प्रलुप्यते च तद्राष्ट्रं 72 प्रसन्नवर्णेन्द्रियचारुदर्शन 124 प्रिया भार्या वियोगो वा 73 बलं च स्थाम वीर्यं च 74 बालबुद्धिप्रचारेण 13 बुद्धगुणानि अनन्तमतुल्या 27 बुद्धदिवाकरलोकप्रदीपं 26 बुद्धा शतसहस्राणि 86 बुद्धैर्हि दशदिशस्थै: 53 बोधिगुणैर्गुणरत्नप्रपूर्णा 29 बोधौ च कृत्वा प्रणिधिमुदारां 120 ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च 85 ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च 2 ब्रह्मेश्वरं सुस्वरब्रह्मघोषं 123 भवगति संकटबालबुद्धिना 16 भूमितलोपमरजसमतुल्यं 26 भूयो भवन्ति शाठ्यानि 75 भेरिप्रदानविपाकफलेन 28 भोजनं च कथं मुक्त्वा 94 मणिभद्रश्च यक्षेन्द्र: 86 मन: शान्तपौरा: सुसमृद्धपुण्या: 20 मनुष्यो वाथ देवो वा 71 मनोज्ञवाक्याय मृदुस्वरायै 59 @005 मम कुमार शृणोति 8 महाग्रासो महाकाल: 86 महादेव आसीदथ राजपुत्रो 122 महाप्रणाली नकुल: 86 महाबलैश्च यक्षेन्द्रै: 86 मही सशैला सगिरि: ससागरा 18 मा कस्यचिद्धावतु दु:खवेदना 20 माता पिता वा नृपति: 71 मातापितृनवजानन्ता 13 मा मे इमौ अन्य च द्वौ हि पुत्रौ 121 मा शोक चित्तस्त्वं भव नृपते 119 मां दु:खशद्वा: क्वचिलोकि भोन्तु 20 मांसोष्णानि रुधिराणि 108 मुहूर्तमात्रमभिगम्य राज्ञो 119 मूर्खत्वेनापि बालत्वान् 14 मूलं सर्वज्ञतत्त्वस्य 2 य इच्छेत्सर्वबुद्धानां 83 य इमं सूत्रगम्भीरं 85 यक्षशतसहस्राणि रक्षन्ति 53 यक्षशतसहस्रेभि: 86 यक्षशतसहस्रेभि: 86 यच्च पुण्यार्जितं मह्यं 16 यच्च बुद्धसमुद्रौघं 15 यच्च मे पापकं कर्म 13 यच्च मे पापकं कर्म 16 यत्तत्प्रत्येकबुद्धेषु 14 यत्तद्बुद्धेषु धर्मेषु 14 यत्तु पापं कृतं पूर्वं 15 यथ पूर्वकल्पेषु अचिन्तियेषु 77 यथा कारुण्यं ते विसृतम् 110 यथा च सो करुणवचो ह्यवोचत 110 यथा रत्नबृक्ष: सुरुचिरस्तु 53 यथा शीतलहिमसलिलं धर्मत: 53 यथा समुद्रे जलमप्रमेयं 17 यथैव सर्वार्यगुणोपपन्न: 11 यथैव हि रत्नकरण्ड: 53 यदा पलाशपत्राणां 8 यदा कच्छपलोमानां 7 यदा तीक्ष्णा महान्तश्च 8 यदा पक्षस्थितो राजा 74 यदापि नश्यते कार्यं 74 यदा बिम्बोष्ठसम्पन्नो 8 यदा मद्यघटं पीत्वा 8 यदा मशकपादानाम् 7 यदा शशविषाणेन 8 यदा सा एवं जानीयात् 84 यदा सामुद्रिका नाव: 8 यदा स्रोत:सु गङ्गाया 7 यदा ह्युपेक्षते राजा 72 यदा ह्युपेक्षते राजा 72 यदा ह्युपेक्षते राजा 74 यदा ह्युपेक्षते राजा 71 यदा ह्युलूक काकाश्च 8 यदा ह्युलूक शकुना: 8 यदि तनयास्त्रयस्य भृत्यवर्गा 112 यन्मे श्रुतं सूत्रमिदं तदन्तरे 81 यस्मात्तस्य महात्मस्य 6 यस्माद्वे कारणे तस्य 6 यस्माद्धि पूर्वमहमनेककल्पात् 34 यस्मिन् पारमिता दशोत्तमगुणा: 1 या काचिसंपत्ति मनुष्यलोके 20 यादृशक्षेत्रविशिष्टत्रिलोके 29 यावत्स्मृतिं लंभ्यते पुन: 120 यावन्ति कल्पकोट्यो वै 84 या: काश्चित् पृथिवी: 6 ये इम दारक द्वौ मम पुत्रौ 28 ये घोरनरके उपपन्नसत्त्वा 12 ये च तृ साहस्रमहा 52 ये चापि जम्बुद्वीपेऽस्मिन् 16 ये चापि सत्त्वा इह जाम्बुद्वीपे 22 येचेह जम्बुद्वीपे गता हि सर्वे 52 ये जिन पूर्वक ये च भवन्ति 24 ये दु:खसत्त्वा: सुदारुणाश्च 12 येन कल्पसहस्रेषु 14 येनायं सूत्ररतनगम्भीर: 52 येऽपि च सत्त्व अरक्ष अत्राणा 28 ये पीडिता बन्धनबद्धपीडिता 19 ये प्रस्थिता नक्षत्रा 56 ये व्याधिना दुर्बलक्षीणगात्रा 19 ये सत्त्वक्षुत्तर्षनिपीडिताश्च 19 @006 ये सत्त्व तिष्ठन्ति 12 ये सर्विमुच्यन्तु च बन्धनेभ्य: 19 यो जयन्ति च ते सत्त्वा 87 यो वन्दते तोष्यति 22 राजकुलतोऽथाश्रुमुखो रोदमान: 118 राजशास्त्रं प्रवक्ष्यामि 70 राजा पुत्राणां बहुप्राणिन: 119 राजा स महारथ: समनन्तरा 119 रुधिरा लिप्ताङ्गपांशुलशरीरं 119 रोहयन्ति विचित्राणि 88 वज्रपाणिश्च पक्षेन्द्र: 86 वज्रप्रकारगिरीन्द्रेऽस्मिन् 70 वज्र संहननकापो 9 वन्दामि बुद्धान् कनकोज्वलाङ्गान् 17 वन्दामि बुद्धान् गुणसागरोपमान् 16 वन्दित्व पादौ रतनोच्चयस्य 78 वर्णसुवर्णकनाकनिभासं 25 वर्णित संस्तुत मे जिनसर्वं 27 वर्मिताश्च पुरुषास्ते 56 वर्षन्तु अद्या इह जम्बुद्वीपे 80 वर्षा चात्र त्रयो मासा 94 वली राहुर्नमुचिश्च 87 वसुधा प्रदेशे परमे विशिष्टे 78 वहूनि कल्पानि मयात्मा त्यक्त: 114 वाताधिकारा: प्रभवन्ति वर्षे 95 वाताधिकं पैत्तिकसन्निपाते 96 विचित्रेभिश्च पुष्पेभि: 88 विनश्यति च तद्राष्ट्रं 72 विपुलं विमलं चित्तम् 3 विभेमि पापकर्मोऽहं 15 विराजसे त्वं द्युमणीरिवांशुभि: 125 विवर्धत धरणी रसो 60 विविधानि च शाठ्यानि 72 विशुद्धकारुण्यगुणैरलंकृतं 124 विषमा वायवो वान्ति 72 वैडूर्यनिर्मलविशालविचित्र- 17 व्यवलोकय मां बुद्ध 15 व्यसनागमकालेऽस्मिन् 13 व्योमप्रभाज्वलमुञ्चितरश्मिं 26 शङ्खमृणालनिभामुखतोर्ण 24 शस्यानि च तृणान्येव 88 शाठ्यानां कलहानां च 72 शाठ्यानि कलहाश्चैव 72 शान्त प्रशान्तविशुद्धमुनीन्द्रं 24 शान्तेश्वर: शाक्यमुनिस्तथागता 126 शिखरे समाश्रिताकान्ता 57 शीघ्रेण यानेन च राजधनीं 121 शुद्धेषु विरजस्केषु 1 शुद्धोदनो हि वरपार्थिवेन्द्रो 122 शून्याश्च कायास्तथ श्रावकाणां 126 शृणु मम नृपते नरेन्द्र 116 शृण्वन्ति य इदं सूत्रं 2 शृण्वन्ति य इदं सूत्रं 3 शृण्वन्तु मे भूतगणा हि सर्वे 58 शोकप्रविद्ध: परिदेवयित्वा 121 शोकाग्निना प्रज्वलितोऽस्मि 127 शोकायासेष्वनर्थे च 2 शोकार्त्त: सिञ्चति सलिलधारै: 118 श्येनस्तत्र प्रविष्ट: श्येनेनापहृते 117 श्रुतं मयैकसमये 1 श्लेष्मानिलपित्तक्षयान्तप्राप्त: 32 षट्पदमौलमहीरुहकेशं 24 षडायतनस्पर्श तथैव वेदना 33 स चक्रवर्ती चतुद्वीप ईश्वर: 77 स त्वं मुनीन्द्र शतपुण्यलक्षण 124 सत्त्वा भविष्यन्ति रोगार्ता 74 सत्त्वोल्पबुद्धिरविजानमानो 30 सद्धर्म: प्रतिप्त: स्यात् 14 समनन्तरप्रविष्टस्य 84 समन्त भद्ररूपाणि 84 समन्वाहरन्तु मां बुद्धा: 13 समलंकृतं राज्ञ तदासनं च 78 समाधिशतसाहस्रै: 15 समोचकं तुरुस्कं च 56 सम्यग्वहन्ति नक्षत्रा 76 सरस्वती च प्रमुखा 87 सरस्वती महादेवी 2 सरस्वती महादेवी 57 सर्वत्र क्षेत्रेषु च सर्वप्राणिनां 19 सर्वत्र जम्बुद्वीपेऽस्मिन् 89 @007 सर्वत्र जम्बुद्वीपेऽस्मिन् 88 सर्वत्र जम्बुद्वीपेऽस्मिन् 88 सर्वत्र संसिद्धिकरं 85 सर्वदेवा: समागम्य 57 सर्वदेशोपसंक्रम्य 83 सर्वनगरान्तर्जना 118 सर्वपापं देशयामि 15 सर्वबुद्धा: समवणा 8 सर्वसत्त्वा अनेके हि 35 सर्व सदेवकुलोक्तसमूह: 27 सर्वासुरगुरु र्ब्रह्मा 71 सर्वसौख्यप्रदातारं 2 सर्वाणि फलवृक्षाणि 88 सर्वाश्च देवताश्चापि 88 सर्वा: स्त्रियो नित्यनराभवन्तु 21 सर्वे कारुणिका बुद्धा: 15 सर्वे त ऋद्धिमन्तश्च 87 सर्वेष सत्त्वान कृपांज नित्य 79 सशोकवदन: प्रयाति विषये 118 स श्येतेनापहृतो 113 ससागरात्यक्त वसुन्धरा 77 सस्यं पुष्पं फलं वीजं 72 सह चित्तमात्रेण तु तेष भोन्तु 20 सह बोधितमात्रेण 89 संदर्शितं अमृतपुरस्य भाजनं 33 संवृहणं कुर्वतु निरात्मकस्य 96 संव्यक्तं हृदयमयो ममैतं 113 संसारचक्रे च यथा स्थितानि 33 संसारनद्य पतितव्यसनौघमध्ये 17 साधु साधु कुमाराग्र 8 सुकृत दुष्कृतानां च 75 सुकृत दुष्कृतानां च 71 सुकृतेन च राजा तं 76 सुकृतेनोपपद्यन्ते 74 सुचिरमपि ऋतोऽयं पूतिकायो 108 सुताभीष्टं प्रियाश्वासं 73 सुनिर्मलं सुरुचिरं सुविराजिताङ्गं 17 सुनिर्मलं सुविमलतेजसुप्रभं 123 सुभिक्षं कुर्वते राष्ट्रे 76 सुभिक्षं भवते राष्ट्रे 76 सुभिक्षं भवते सर्वं 89 सुमेरुं परमाणव: कृत्वा 5 सुलक्षणैर्लक्षणभूषिताङ्गं 123 सुलोचनायै नयनोत्तमायै 58 सुवर्णप्रभासोत्तम दुन्दुभेन 11 सुवर्ण वर्ण…कनकाचलाभम् 16 सुवर्ण वर्ण शतपुण्यलक्षणं 81 सुवर्ण वर्णो जिनत्यक्तकाय 123 सूचिमिरिवाङ्गमङ्गं पीड्यन्ति 116 सूत्रेन्द्रराजप्रवर: सुवर्ण- 52 सुभिक्षो रमणीय: सर्वे 52 सूर्य: सहस्रकिरणइ 89 सो चापि रत्नोच्चयधर्मभाणक: 79 स्तोष्यामि तां वाक्यगुणैर्विशिष्टै: 58 स्थापयिष्ये दशभुवि 14 स्थाप्येह नित्यं धरणीषु जानु 127 स्थास्यामि दशभूमौ 14 स्थित ऊर्ध्वबाहुश्च क्रन्दन्त: 119 स्निग्धोष्ण लवणाम्लरसाश्च वर्षे 95 स्वप्नाद्विबुद्धश्च बभूव राजा 77 स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा 77 स्वयं ते लोकपालाश्च 2 स्वर्णप्रभोत्तमदेश नताय 28 स्वागतं च मनुष्येषु 3 हस्तौ च पादौ च परित्यजित्वा 34 हा कष्टं पुत्र क्व मनोरम दर्शनीय 113 हा कान्त प्रिय सुत केन व्रजसे 113 हारीती भूतमाता च 87 हृष्टचित्ता भवित्वेह 70 हेऽहं devi namasye 59 @001 ##ERRATA AND VARIAE LECTIONES Read For Page Line [Nobel suggests the title of the work]## सुवर्णभासोत्तम{1 ##Cf.## स्वर्णप्रभा^ 1 9 (##व्स्##) स्वर्णप्रभासोत्तम^- 1 18 (##व्स्##) सुवर्णप्रभासोत्तम^ 7 11 3,4,5,10 (##Prose##) (##vs##) स्वर्णप्रभोत्तमा^- 14 16 (##व्स्##) स्वर्णप्रभास^-...29 8 ओं नम: श्रीभगवतियै आर्यप्रज्ञापारमितायै ओं नमो भगवत्या आर्यश्रीप्रज्ञापारमितायै 1 4 अभिभानं भावनं 1 16 ##ओर्## (भानं) ^उपद्रुता: ^अपद्रुता: 2 9 (##व्स्##) ^अचिन्तियम् अचिन्तितम् 3 9 (##व्स्##) शृणुष्व शृणुध्वं 3 16 (##व्स्##) निदान-परिवर्त: प्रथम: निदानपरिवर्त्तो {2 ##Cf. colophon pertaining to Chapter I.##} नाम प्रथम: 3 22 प्राणातिपात-प्रतिवैरमणं; प्राणातिपातविरमणं 4 7 ^प्रतिविरमणं; ^वैरमणं प्राणातिपातप्रतिविरतो प्राणातिपातविरतो 4 8 दशकुशलमूलकर्मपथं दशकुसलकर्मपथं 4 8 भोजनेन च भोजनेन 4 10 -रत्नदूष्यपटै:;-^ दूष्- ^पुष्पपत्रै: प्रज्ञप्तानि 4 14 यपट-प्रज्ञप्तानि इत्युक्त- प्रावृता प्रवृता 5 1 अञ्जलिं प्रणम्य ^प्रणाम्य 5 6 सम्यक्संबुद्धै: स^ 5 13 एत्तका इत्युक्ता 6 5,10 ^आयुपर्यन्तं ^Ayu:- 6 12 @002 [sarvasattvapriyadarzano^{1 ##Nobel adopts## sarvalokapriyadarzana ##in conformity to the subscquent reading (Cf. P.8, Line 19). It is notable that the two names are usually found in the dependable mss. of the## सुवर्णप्रभास.} ^ ^ 6 19 ळिच्छवि^ {##Cf.## ळिच्छवि} ळित्सवि^ (##टिब्##^.) 7 10] [प्रतिभानम् ^ 6 19-20 प्रतिभाणम् प्रोतिभाणकम् 55] 4 प्रतिलाभिनो प्रतिलम्भिनो 7 6-7 ... मया च भो … मया च 7 9 कौण्डिन्यं ब्राह्मणं कौण्डिन्यब्राह्मणं 7 10 अन्यमन्यानुकूलेन अन्योन्यमनुकूलेन 8 12 (##व्स्##) समवर्णा समवणा 8 27 (##व्स्##) ईदृशो इदृशो (##misprint##) 9 6 (##vs##) निर्वाणं परिदेशयेत् परिनिर्वाणं निदर्शयेत् 9 13 (##व्स्##) समन्ताद् अवभासमानं ^मानां 10 3 (##The text is imperfect##) सर्वासु च दिक्ष्व्… सर्वासु… 10 3 वैडूर्यासनेषु (^सने) सिंहासने वैडूर्यमये 10 4 [##Suv 20.1##] देशनापरिवर्त: (##Chapter III) ^(Chapter IV) 11 1 ff##. आकोट्यमाना ताड्यमाना 11 9 शृण्वन्तु ते दुन्दुभिसंप्रवादितं ^संप्रवादितां 12 7 (##व्स्##) विस्तीर्णशोकाश्च निस्तीर्ण^ 12 23 (##व्स्##) रागद्वेषेण मोहेन^ {3 ##Cf.## शिक्ष् 164.6 ##Cf. also-^## ^दोषमोहम् Suv 12.4 (##व्स्##). ^ 14 8 ^कोटिया, ^कोटीय, ^कोटय: 14 13 (##व्स्##) ^कोटय सत्त्वान सत्त्वानां 14 15 (##व्स्##) अचिन्तियै: अचिन्तितै: 15 3 (##व्स्##) व्यवलोकयन्तु मां {4 ##Cf.## शीक्ष् 162 15,} व्यवलोकय मां बुद्ध^ 15 5 (##व्स्##) बुद्धा: समन्वाहृतचेतसा प्रवाहेयन्तु प्रवाहन्तु 15 13 (##व्स्##) दिदिक्षामि देशयामि 15 15 (##व्स्##) अक्षण- अक्षय- 16 15 @003 कनकामलाभम् ^चलाभम् 16 21 (##व्स्##) अनुव्यञ्जनसुरुचिरं अनुव्यञ्जन:^- 17 6 (##व्स्##) संतिष्ठते संतिष्ठसे 17 8 संतारये संतारय 17 16 (##व्स्##) गुणा: ह्य् अनन्ता: गुणा अनन्ता: 17 25 (##व्स्##) गुणागुरपारम् गुणाग्रपारम् 18 6 (##व्स्##) अमृतस्य पाणिना{1 ##water. Nobel suggests## वारिणा.} ^अमृतेन पाणिना 18 18 सत्त्व (##m.c.##) सत्त्वा 19 7 (##vs##) lahu laghu 19 11 (##vs##) mucyantu mucyantu ca 19 22 (##vs##) sughoSakA (:-pl.){2 ##Cf.## शिक्ष् 218.12} सुघोषा 20 12 (##व्स्##) प्रभंकरा प्रभाकरा 20 22 (##व्स्##) त्रिष्काल{3 ##Cf.## SikS 218.15.##Cf. also Nobel’s interpretation.##} (tri-) त्रिकाले 21 5 (##व्स्##) संबोधिसत्त्वा- सबोधिसत्त्वा- 21 9 (##व्स्##) भवन्तु अष्टाक्षणवीतिवृत्ता:{4 ##Cf.## शिक्ष्. 219.2. ##The reading## aSTAkSaNavyativRttA: ##infringes the rule of metre.##} tarantu अष्टाङ्गिकवी#चिवृत्ता: आसादयन्तु क्षणराजम् आसादयन्तु उत्तमं जिनराजमूर्तिं 21 12,13,14 (##व्स्##) लभन्तु बुद्धेहि समागमं सदा लभन्तु बुद्धेहि सदा समागमम् वीर्येण शौर्येण 21 17 (##व्स्##) रता नरा 21 19 (##vs##) ye te 22 7 (##vs##) anyeSu anyeSu (##misprint##) 22 12 (##vs##) इमाय परिणामन-वर्णिताय ^^देशनाय 22 21 (##व्स्##) सर्वाङ्ग-सर्वेन्द्रियशोभिताङ्गो सर्वाङ्ग… 23 3 (##vs##) ^mantike ^mAntike 23 9 (##vs##) pravizyatI’ti ^Sya- 23 10 (##vs##) @004 kamalAkaraparivarta: {1 ##The printed text is not prefect.} (Chapter IV##) कमलाकरसर्वतथागतस्तवपरिवर्त: (##Chapter V##) 24 1 ##ff.## सुवर्णभुजेन्द्रो-{2 ##Cf. Nobel’s comment on it.##} ^ 24 3 प्रभजिष्ये प्रशयिष्ये 24 8 सर्वस्वरास्वरसुस्वर- सर्वसुरासुरसुस्वर- 24 11-12 बुद्धं ब्रह्मरुतस्व- बुद्धं ब्रह्मरुते (##व्स्##) रगर्जितघोषं स्वरगर्जितघोषम् दक्षिण–vartita-veruli-{3 ##Pali veluriya; Skt.## vaidUrya} varNaM ^ 24 22 (##vs##) ^bhramar^ ^mramara^ 24 24 (##vs##) vikasita^ विकासित^ 25 20 (##व्स्##) व्यामप्रभोज्ज्वलमुञ्चितरश्मीं व्योमप्रभाज्वलमुञ्चितरश्मिं 26 1 (##व्स्##) ^शताचित… ^शताच्चित^…26 13 (##व्स्##) षड्भिरपि (##उन्मेत्रिचल्##) षड्भि पि (##m.c.##) 28 4 (##व्स्##) पश्च = पश्चात् (##m.c.##) ^ 28 5 (##vs##) kanakabhujendra- kanakendra- 28 12 (##vs##) kanakaprabha-{4 ##There is lack of unanimity regarding the correct form of the name of this prince. Cf. Nobel’s short comment on it.##} कनकप्रभास्वर- 28 12 (##व्स्##) व्यसन^ वियास 28 16 (##vs##) ca va: 30 5 (##vs##) चक्ष्विन्द्रियं रूपगतेषु धावति चक्षुरिन्द्रियं रूपमेतेषु^- 30 19 (##व्स्##) मनेन्द्रियं धर्मविचारनेषु ^^धर्मविचारणेन 31 2 (##व्स्##) ज्ञानम्^ जानम्^ 31 16 (##व्स्##) अभूत-परिकल्प-समुत्थितश्च अभूत-विकल्प-समुत्थितश्च 31 19 (##व्स्##) निराभिरम्य{5 ##Nobel suggests nira. But it does not conform to the requirement of metre.##} निराभिराम: 32 19 (##व्स्##) @005 पश्याहि एत धर्मान् पश्याहि त्वं देवत एभि एवं 32 21 (##vs##) katiro’tra sattvas{1 ##Nobel suggests katir atra. But-ro is found in most mss.##} तथा पुद्गलो वा कत्य् अत्र^- 32 22 (##व्स्##) दृष्टि-गतं दृष्टि-गतं 33 18 (##व्स्##) संदर्शितं अमृतरसस्य संदर्शितं अमृतपुरस्य 33 23 (##व्स्##) भोजनं भाजनं तर्पिष्येऽहं तर्पिष्य त 34 1 (##व्स्##) आत्मना आत्मनां 34 1 (##व्स्##) ^धर्मभेरी ^रि: 34 2 (##व्स्##) उच्छेरेपितं धर्मध्वजं ह्य् उत्तरं …मे वरधर्म^… 34 7 (##व्स्##) पिथितानि…अपायपथानि पिधितानि^ 34 9 (##व्स्##) परियेषमाण: परिवेषमाण: 34 14 (##व्स्##) प्रियपुत्रधीतरा प्रियदारपुत्रं 34 17 (##व्स्##) त्रि-सहस्रायां त्रि-साहस्रायां 34 19 (##vs##) -du:kha-संशोषक:-^ ^संशोधक: 36 8 ^स्थामं स्थाम 36,38 13,19 ^किंनर^ नर^ 36 15 ^कान्तारेण^ ^कान्तरेण^ 37 1 येषु येषु येषु 37 5 तेषु तेषु तेषु ते 37 5 भिक्षवो भिक्षवा 37 8 सुवर्णप्रभासोत्तम^ सुवर्णप्रभास^ 37 9 सुखितान् कुर्यात्… ^सुखतां 37 14 पराजयो परिजयो 38 7 परचक्र-प्रमथकस्य… परचक्र-प्रमर्दकस्य 38 7 भगवन् भगवान् 39 11 संग्रामो संग्रामे 39 12 प्रादुर्भूता प्रादुभूता 39 14 ^व्याक्षेप ^व्यक्षेप 39 16 अध्वान-मार्ग{2 ##PalI# अद्धान-magga; ##Cf. also## adhva-मार्ग अध्वानं मार्ग^- 39 20 सर्वभयो^ सर्वमयो^ 40 9 ^अविग्रहया अविवादया^ ^अविग्रहया विवादया- 40 10 @006 विषये विषेय 40 15 पराक्रमेयु: परक्रमेयु: 0 0 अकलहया अभण्डनया कलहयाभण्डनया 40 17 ##Nob suv 86.11 ff{1 Misplaced in Kyoto ed. Cf. pp. 44-45##} ^vattaras’ca ^vataras’ca 40 20 समाग्रहीष्यन्ति ^हि^ 40 21 सुवर्णप्रभासोत्तमस्य ^सत्तमस्य 41 1 युष्माकम् एतानि दिव्यानि शरीराणि ^एतानि शरीराणि 41 5-6 स्थाम च स्थाम 41 6 ^निवासिन्यश्च ^निवासन्यश्च 41 14 महत्या राजव्यूहया महता राजव्यूहेन 42 7 ………. दृष्टधार्मिकेण {2 ##Cf. PalI# दिट्ठधम्मिक} 42 12 ^विप्रत्यनीकं ^विप्रत्ययनीयं 42 24 ^अपरिमित ^अपारमित 43 9 अनुत्कण्ठितश्च ^कश्च 43 12 धर्माङ्गं धर्माङ्गप्र^ (##misprint##) 43 16 पुण्याभि^ पुण्यभि^ 43 17 सहापते: सहांपते: 44 12 सागरनागराजस्य नागराजस्य{3 ##Cf. p. 47, Line 10; p. 85, Line 9 ; p. 87, Line 3##} 44 16 saMjJAya^ -{4 ##Most mss. read## saMjaya, ##It is, however, worthy of note that the reading adopted by Nobel stands confirmed by Tib.## yaG-dag-zes-##p. 68n.##} संजय^ 44;47 13;8 [##Cf. Chapter XI,## संज्ञायपरिवर्त:] संज्ञेय [##Cf. Chapter XII] 68} 1 नैवसंज्ञानासंज्ञायतनोपगतानां ^ [##Nob. Suv 86.12##] nopagAnAM{5 ##Mss. misplaced. Nob^ Suv 86 II ff. missing and misplaced in Kyoto ed. cf. PP. 44-5.} 45 3 कृत्तिम^ कृतिम^ 46 14 सर्वजिनाभि^ सर्वजनाभि 46 17 दृष्टधार्मिकानि दृप्धार्मिकाणि (##misprint##) 47 2 तं त 47 11 @007 तत्र तत्र तत्र 47 13 धर्मश्रवणेन ^नैनेन 48 2 {…’ग्रतरश्च.. संप्रकाशयित: (##corrupt##) ^ 49 17-18 सुखापितानि सुखार्पितानि 49 20 स्वेषु स्वेषु स्वेषु 49 23 ^अचिन्त्यानि ^अयिन्त्यान्य्^ 50 7 अवश्यम् अयम् अवश्यमायं (##misprint##) 50 17 mahArAja utthAya{1 ##Cf.P. 38, Lines 10-11.##} mahArAjotthAya 51 7 sArUpyAhi gAthAbhir; ##also [Nob. Suv##] sArUpAbhir sArUpyAbhir-^ 51 8 jina…kalpa-aneka- jina…samudram 51 12 (##vs##) ^nemis ^nebhis 51 14 (##vs##) सुवर्णाङ्क^ सुवर्णक^ (m.c.) 51 16 (##व्स्##) ^जिनं ^जिन 51 17 (##व्स्##) नंस्याम: (##misprint##) 51 17 (##vs##) {आकाशतुल्यमुदकचन्द्रनिभं तथागतशशाङ्कं/ मायामरीचिकल्पसमं सुविमलजिन (##m.c.##) नमस्याम: ॥ आकाश…………………………नमस्याम: 51 18-19 (##व्स्##} सूत्रेन्द्रराज: ^ज^ 52 2 ^भिर्लो^ ^भि लो^ 52 3 सत्त्वानां सत्त्वान 52 5 त्रि-साहस्रिकायां महासाहस्रिकायां लोकधातौ तृ (त्रि)-साहस्रमहासाहस्रे^ 52 6 (##व्स्##) सुभि^ सूभि^ 52 12 सर्वत्र सर्वे 52 12 यस्य यस्या (##m. c.##) 52 14 aiz{2 ##The verse is imperfectly restored##}varyaM priyatA ##et seq## … 52 16-19 (##vs##) yathA ratnavRkSa: ##et seq 53 1-4 (##vs##) (##misprint##) pratilabhate तृष्णापहारणम् प्र^…णम् 53 6 (##व्स्##) @008 ^राज: ^राज 53 10 (##vs##) ^Ni ^NI (##m.c.##) 53 15 udbilya or audbilya or audvilya udvilya 54 4 धर्मभाणकभिक्षोर् धर्मभाणकस्य भिक्षोर् 55 3 श्रुत्वा चिन्त्यती^ श्रुत्वा चिन्त्यति^ 55 11 ^न्ते न ^न्ते च न 55 12 सर्वग्रह…पीड: …पीडा 55 15 {कलि-कलह-कलुश-डिम्बडामर-दु:स्वप्न-विनायक-पिडा: ^डमर-^ विषोदक^- 55 15 शाम्यकं ओर्{1 ##Cf.## शम्याकं} सा^ श्याम्यकं 55 18 (##vs##) vyAmakam{2 ##Nobel suggests## jJAmakaM ##The word## vyAma,(##costus speciosus oder arabisus) however, occurs in## vArahamihira’s bRhatsaMhitA. ##Cf Williams, SEP, P. 1038.##} ^ 55 19 (##vs##) samocakaM tu{3 ##Noble suggests## सरोचना} समोचकं{4 ##म्स्.## वंशरोचना (##unmetrical##) 56 1 (##vs##) nalada (M) narada (M) 56 2 (##vs##) satyasthite ^ta 56 6 Adarzana{5 ##Cf. Nobel’s comment on it.##}-पदाद्यश्च आदर्शनपर्यन्ताश्च 56 13 (##व्स्##) भिक्षोर्- भक्षोर्- 57 3 ^अर्थाय आर्थाय 57 4 ^पीडां वा पीडान् वा 57 5 पीडां पीडान् 57 6 मन्त्रौषधि^ मन्त्रोषधि^ 57 10 ^रम् ^र 57 20-21 ^ज्ञोपसम^ ^ज्ञाय सम^ 59 4 श्रीर्महादेवी श्रीमहादेवी 60 1 ##ff.## व्युपरिक्षिष्यति, {6 ##Nobel suggests## स्व्युपरिक्षेत} येनायं ....प्रचरेत् व्युपपरीक्षिष्यति /येनायं ...प्रचरिष्यति 60 7-8 रत्नकुसुमगुण- रक्तकुसुमगुण- 60 14 @009 रसविहारा ^ 60 22 निक्षेप्तव्यानि 61 10 (^…तव्या){1 ##Corrupt.##} अडक (-A-) वत्यां अलका^ 61 5 सुवर्णध्वजनाम्नि^ सुवर्णवर्ण^ 61 5 सत्त्वार्थसमन्तानुप्रपूरे{2 ^समन्ता^ ; ^समत्वा^.} सत्त्वार्थसमतानुप्रपुरे 61 15 तद्गृहं संचउक्षं (ओर् सचौक्षं) कृत्वा..... तद्गृहं स चौक्षं^…प्रज्ञापयितव्यम् 61 62 20-21 1 दातव्यं चौक्षम् आसनं प्रज्ञापयितव्यम् प्रेमप्रभावप्रेषणं{3 ##Corrupt##} ^ 62 5 सुवर्णपुष्पोज्ज्वलर. सुवर्णपुष्पज्वलर- 63 3 श्मिकेतोस् श्मिकेतोस् सुवर्णगर्भो^ सुवर्णगन्धो 63 4 सुवर्णभासोत्तमो^ सुवर्णप्रभासोत्तमो^ 63 4 पुरस्तिमेन पुरस्थिमेन 63 5 दृढा-परिवर्त: दृढा-पृथिविदेवता- 64 1 ##ff##. (##Chap.X##) परिवर्त: (##Chap.XI##) आत्मानं चानेन आत्मानं... 64 9-10 धर्मश्रवणेन संतर्पयिष्यामि धर्मामृत-रसेन सं^-संपूजयिष्यामि । संतर्पयिष्यामि संप्रतिमानयिष्यामि संप्रहर्षयिष्यामि …सूत्रेन्द्रराजस्य ^प्रकाशत: 65 5 संप्रकाशनार्थाय ^साहस्रिकाय्^ ^कायं^ 65 8 अनागते’……. अनागतो’…… 67 4 नामैकादश: ^म: 67 8 चानागते चानगते 68 4-5 सम्यग्ज्ञाता: ^: | 68 22 सम्यगावबुद्धा ^A । 69 1 @010 [##Nob^{1 Cf. Nobel, Suv, Introduction, XLI.} Suv 132.6 ff] ^(Chapter XIII) 70 1 ff## {1 ##Cf. Nobel, Suv, Introduction, XLI.##}devendra-samaya^- (##Chapter XII) (pp.## 70-6.) वज्राकर^- वज्रप्राकार^- 70 18 नराणां ना^ 71 8 (##व्स्##) म्रियते (= म्री^ ##m.c.##) श्रीयते 71 12 (##व्स्##) विनङ्क्ष्यति (##स्क्त्.##) विनक्ष्यति 72 19 (##व्स्##) अमात्यपार्षद्याश्च अमात्या: परिषद्याश्च 73 11 (##vs##) janodgrahe ^jano grahe (##misprint##) 73 16 (##vs##) ^nau- ^no- 73 17 (##vs##) ^ttvau- ^ttvo- 73 17 (##vs##) parittA ##or## pari^ parItA 73 23 (##vs##) yathA yadA (##misprint) 75 9 (vs##) सुसंभव-परिवर्त: ^##Chapter XIV 77 1 ff.## ##(Chapter XIII)## निर्यातिता निर्याति ता 77 3 (##व्स्##) परिमार्गणार्थं ^थ: 77 6 (##व्स्##) प्रीति^ पीति^ 77 21 (##व्स्##) अभिनिष्क्रमं{2 ##unmetrical} (or ^mya, ^मित्वा) अभिनिष्क्रर्म 77 22 (##व्स्##) तेजेन लक्ष्म्या (ओर्-^मी) तं तेन रश्मीश्रियया-^ 78 10 (##व्स्##) श्रीयया jvalantam{3 ##Nobel reads## zriyA ##which does not comply with the metrical requirement.} abhyA^ abhyo^ 79 2 (##vs##) mAndArva{4 ##note its different forms and combinations.##} mAndAra^79 16 सर्वेषु सर्वेष 79 23(##व्स्##) जनित्वा जनित्य 79 23 (##व्स्##) समुपादयेत्सु: {5 ##Nobel reads## samupAdayitsu:} samupAdayet sa: 79 24 (##vs##) anumodita: manu^ 80 4 (##vs##) prItisphuTas pratisphaTas 80 6 (##vs##) sa sa: (##m. c.##) 80 23 (##vs##) tadantare tadAntare 81 6 (##vs##) anu^ manu^ 81 8 (##vs##) ^यारक्षा^ ^यरक्षा^ 83 1 @011 ^च्छ्रीर्^ च्छ्री^ 83 2 मध्यान्तनिधनं मध्यमनिधनं 83 15 (##व्स्##) ^बुद्धरूपं बुद्ध रूपं 84 20 (##व्स्##) जनर्षभ:{1 ##The reading## jinarzabha: ##is at variance with the context which signifies the name of A# yakSa ##and not that of a Buddha. Cf. Nobel’s note on it. Cf. also## citrasenazca gandharvo jinarAjo jinarSabha: -- ##P. 86 line 17 (##vs##). NararSabha: 85 8 (##vs##) ATavaka^-or aTavaka^- aTAvaka^- 86 14 (##vs##) kapilaz{2 ##See Nobel’s note on it. The majority of the mss. read only## piGgala ##and omit kapila, The reading## piNDola-kapilaz^, ##however, occurs in one of them.##} ca [पिङ्गलकपिलश्-] पिङ्गल^ 86 14 (##व्स्##) निकण्ठश्च नीलकण्ठश्च 86 18 (##व्स्##) स्वर्णकेश^ स्वर्णकेशी 86 19 (##व्स्##) धर्मपालश्च महापालश्च 86 21 (##व्स्##) वारि^ वालिरेव^ 86 21 (##vs##) nAgayano{3 ##Cf. Nobel’s comment. The authenticity of this reading has been calledin question.##} nAgAyano 86 24 (##vs##) sAtAgiris{4 ##Cf Tib. bde bA#-sukha=सात ओर् सात. ##Cf.##-शर्म-शात—(सात) सुखानि ca, amara 1.25 ##Nobel reads## satA-^.} ##or## satAgiris sAtAgiris^- 86 24 (##vs##) mucilindailapatrau ca mucili^ 87 4 (##vs##) शंवर: संवर: 87 7 रश्मिजाल-प्रमुञ्चने ^प्रचोदने 89 7 (##व्स्##) नामारक्षा^ नामरक्षा^ 89 16 पञ्चदश: पञ्चदशम: 89 16 सर्वेण सर्वं सर्वथा सर्वं ^सर्वेण सर्वे^^ 90 12,15 सुवर्णजम्बुध्वज^ सुवर्णध्वज^ 90 14-15 तथागतस्यानुसंधौ तथागतयोनुसंधौ 90 16 सुवर्णशतरश्मिभासगर्भो^ सुअर्णशतरश्मिप्रभासगर्भो^ 90 17 ^प्रवाल ^प्रवाड 91 1 तत्रैव तत्रेव 91 15 सालेन्द्रध्वजाग्रवत्यां शाले^ 91 15 सर्वशास्त्रेषु गतिंगत्^ सर्वशास्त्रगतिंगत्^ 93 14 @012 कटुकाम् अमनापां कटुकाममनापां 93 16,21 परमकारुण्यचित्तम्^- परमकारुण्यं चित्तम्^- 93 19-20 ^आयुर्वेद^ ^आयुर् वैद्य^ 93 22 जीर्णमवस्थाप्य ^ 94 1 (##misreading##) प्रवेपमानकायो प्रवेपमाण: कायो 94 1 वातिके पैत्तिके (येत्तिके) तथा वाते पित्ते श्लेष्मिके तथा 94 15 (##व्स्##) कफव्याधिप्रशान्तये कथं व्याधिशान्तये 94 16 (##व्स्##) तया प्रहर्षतया ^प्रहर्षया 96 17 परिमोचि^ परिमोचयि^ 96 18 अरोगा: आरोगा: 98 2 अल्पाबाधा^ अल्पा बाधा 98 3 समन्वागता: संवृत्त: संवृता: 98 3 महावैद्यदानानां ^ 98 5 (##misreading##) पुष्करिण्यां ^ण्या 99 5 अनुचण्क्रम्यति अनुचण्क्रमति 99 8 ^समूहं । ^समूहं 99 11 जीवितं ददामि यथा …. ददामीति । यथा … 100 5 मनुष्याणां दत्तम् । प्रवहति प्रवहति । 100 10 वद हं भो^ (ओर् हंभो^) ^वदेहं भो 100 18 ^कर्मकराणां कृतश: कर्मकरस्य^- 101 1 प्रकृतिं प्रकृतं 101 4 भिक्षुर् महायानं धारयमाण: भिक्षुर् महायानधारयमान 101 10 {त्रयस्त्रिंशानां सभागतायाम् उपपद्येरन् ^त्रायस्त्रिंशानां उपपद्येयु: 101 19 ^प्रत्यया: संस्कार: -^या - ^रा 102 2 ^प्रत्यय: ^प्रत्यय 102 3 ^उपायासो ^सा 102 5-6, 10 तस्यां तस्या 102 15 {देवेषु त्रयस्त्रिंशेषु सभागतायाम् उपपन्नानि -^त्रायस्त्रिंशत्सु^ 102 16 @013 परिचारयन्ति परिचालयन्ति 103 12 श्रेष्ठिदारकं श्रेष्ठिनं दा^ 103 17 शब्दापयन्तु शब्दापयन् 103 17 श्रेष्ठिदारको श्रेष्ठी दा^ 104 10 ^तानि भोजनवरेण च । ^तानि । भो^ 105 10 पाञ्चालेषु पञ्चालेषु 106 4 ^देशम् ^देशं 106 6 दुष्कर-कारिणो बोधिसत्त्वस्य दुष्कर-कारिकाणां बोधिसत्त्वानां 106 10-11 ^निरतस्य ^नीरतस्य 106 14 समुद्गकम् समुद्रकम् 106 21; 22 महासत्त्वश्चेति महासत्त्वाश्चेति 107 12 मोहात् महाद्वादश^- 107 13-14 ^माणाम् ^माणा 108 1 ददृशु: / ददृशु: 108 1 दुष्कर: दुष्कर 108 11 जीवितशरीराण्य् अभिष्व{1 ##Nobel reads## शरिराभिष्वक्तानाम्……} कतानाम् शरीर-अभियुक्ता{2 ##Misprinted as a verse.##}नां [शरीरभियुक्तानाम्] 108 11 भृतोऽयं ऋतोऽयं 108 22 (##व्स्##) महार्है: महाहै: 108 22 (##व्स्##) शतनयकृत…न्तं (misreading) 109 2 दण्ड-भूतं (ओर् पिण्ड^) पुण्ड्रभूतं 109 9 (##व्स्##) नि:शोकं निर्विकारम् नि:सोक… निरुपधिम् अमलं ध्यानप्रज्ञादिभिर्गुणै: …प्रज्ञादिगुणै: 109 13-16 (##व्स्##) संपूर्णं धर्मकायं …धर्मकाय…… गुणशतभरितं प्राप्य …प्राप्स्येव …… एवं सुशुद्धम् एषोऽहं जगतो…… ………………………………… ………………………………… ………….माम्(or-^yamaham{3 ##Misprinted and misarranged verse.}) … 109 20-22 (##vs##) विस्मयावर्जित^ विस्मया वर्जित^ 110 3 @014 ^तनय ^तनाय 110 18 सुदुर्बला matir iva{1 ##Cf. F. Edgerton's comment (BHS, 542). Cf. also## saMzayAlu ##and Nobel's note on it.##} संशयो' त्र मे सुदुर्बला मतिर् इह संशया तु मे 110 20 (##व्स्##) कृष्टविकृष्टानि कृष्ण-विकृष्णानि 110-11 22,1 ओर् कृत्तविकृत्तानि संमूर्च्छितौ समूर्च्छन्नौ 111 1 ^उच्च^ ^उच्चेय^ 111 2 ^यतेक्षण: ^तेक्ष्ण: 111 6 एवं एव 111 14 दन्तोत्पातनं च …माना:{2 ##Corrupt.##} / ^ 111 14-15 सूर्य: शूली{3 ##Corrupt.##}…वा 111 17 संकम्पितहृदया संकम्पिता-^ 111 21 marmahanteva (##misreading) ^ 112 10 ^mAsa (##misreading##) ^ 112 22 मोहात् प्रत्यागता मोहात्यागता 113 8 सुव्यक्तं सव्यक्तं 113 16 सुवर्णमये चैत्ये सुवर्णमयचैत्येषु 114 2 एवं....विचित्रम्{4 ##Corrupt.##} इति ^ 114-7-9 पर्येषयन्तो पर्येषयेता{5 ##Cf. P. 114n.##} 114 12 (##व्स्##) पर्येष्यन्ति पर्येषन्ति 115 17 (##vs##) pArSadA:{6 ##Unmetrical.##} (pAri^-) pArSadyA: 116 5 (##vs##) vA vAM 118 5 ^nirdanAkara: (##misreading##) ^ 118 10 निघोष:(ओर्-^ निर्घोष:) ^संकटानि{7 ##Both the readings violate the accredited rule of metre.##} ghoSa: 118 11 (##vs##) ^mArAd ^bhArAd 119 15 (##misprint##) कृत ^त: 120 12 सुघोरं सुधारें 120 13 {##misprint##} @015 अमात्य^ आमात्य^ 120 17 संमूर्च्छितौ समुच्छतौ 120 22 ^m म 121 14 मा एषा मातुर् हि जनेतुकाय {1 ##Nobel## suggests-yA:} mA एष मातुर् हि जनेतुकां 121 15 (##vs##) (or-ye; or-यं) आर्तमना आत्तमाना 121 22 सर्वाभरणान्यवमुच्य भरणान्येवमुच्य 122 13 गिरिवा (##misreading##) ^ 123 7 (##vs##) ^Ggam ^Gga 123 10 (##vs##) ^m ^ma 123 12 (##vs##) ^vIrya…ntam (##misprinted##) ^ 123 26 satagurava…kalpa-(##corrupt##) ^ 124 1 प्रणम्य प्रणमयित्वा 124 8 ^रुण^ ^रण^ 124 17 येनेदृशं येन दृशं 126 14 (##व्स्##) माया-मरीची-दकचन्द्रकल्पा ^-मरीच्युदक^ 127 18(##व्स्##) @076 सुकृतेन च राजा तं{1 नं ##A.##} इह प्रे{2 ष्ययते ##A.##}षयते जनम् । देवैर्देवसुतै: पूर्णं करोति च सुरालयम् ॥59॥ धर्मेण शास्यते राष्ट्रं{3 द्राष्ट्रं ##A.##} राजा न:{4 नौ ##A.##} सुप्रहर्षिता: | प्रसन्ना भोन्ति देवेन्द्रा{5 न्द्र ##A.##} रक्षन्ते तान्नराधि{6 प ##A.## पं ##K.##}पान् ॥60॥ सम्यग्वहन्ति नक्षत्रा{7 त्राणि ##C.##} चन्द्रसूर्यौ{9 कालदेवं ##A.##} तथैव च । कालेन{8 य ##A.##} वायवो वान्ति काले चैवं प्रवर्षति ॥61॥ सुभिक्षं कुर्वते राष्ट्रे {10 ते ##T.##}तथा देव{11 व: ##K.## बे: ##T.##}सुरा{12 रारय: ##A.##}लये । अमरामर{13 pu ##left out in T.##}पुत्रेण{14 अमरपुत्रश्री ##A.##} पूर्णं भोति{15 भोंति ##A.##} सुरालयम् ॥62॥ तस्मात्त्यज्येन्नर{16 पते: ##A.##}पति: प्रियं{17 य ##A. T.##} जीवित{18 तं आ ##K.## त आ ##T.##}मात्मन: | आवर्तयेद्ध{19 आचत्पजध ##A.## आबर्तयर्द्ध ##T.##}र्मरत्नं येन{20 जत्म ##A.##} लोक: सुखी भवेत्{21 भवे ##A.##} ॥63॥ धार्मिकीं च{22 मिकी न ##K.##} नयेत् सेवां{23 जनयूत्से ##A.##} यो गुणै: समलंकृत: | स{24 ये ##A.##} नित्यं सेवते{25 सु:सनै ##A.##} तुष्टं सदा पापविवर्जित:{26 ता: ##A.##} ॥64॥ धर्मेण पालयेद्रा{27 पारयो ##A.##}ष्ट्रं धर्म सम{28 धर्मे स. ##A.## ^र्मन्समु ##K.##}नुशासयेत् । सुकृते स्थ{29 ष्ठा ##T.##}पयेत्{30 ये सत्वा दु ##A.##} सत्त्वान्दुष्कृते च{31 न (##for## च.) ##A.##} विवारयेत् ॥65॥ सुभिक्षं भवते राष्ट्रे{32 ष्ट्रं ##A.##} तेजस्वी{33 ल: खी च ##A.## धर्मा च ##C. I. K. T.##} भवते नृप: | यथानुरूपं कुरु{34 र ##T.##}ते दमनं पापकारिणाम् । यशस्वी भवते राजा सुखं पालयते{35 पारप्र ##A.##} प्रजामिति ॥66॥ इति श्री{36 श्री ##left out in A.##}सुवर्णप्रभासोत्तम{37 मे ##T.##}सूत्रेन्द्रराजे देवेन्द्रसमयं नाम राजशास्त्र{38 राजना नाम traiparivatoca ##A.##}parivarta{39 va ##left out in T.##}strayodazama: || @077 || सुसंभवपरिवर्त: ॥ ससागरा त्यक्त वसुंधरा तदा यदा बभूव नृप चक्रवर्ती । चत्वारि द्वीपानि सरत्नपूर्णनि{1 ना ##A.##}र्याति ता पूर्वजिनेषु मह्यम् ॥1॥ न चास्ति {2 तन्तु ##A.## स्त्र ##C. K. T.##}तद्वस्तु प्रियं मनापं पूर्वं च मह्यं न च त्यक्तमासीत् । तं धर्मकायं परिमार्गणार्थ:{3 परिसषयणार्थ: ##A.## ^र्थ ##T.##} प्रिय{4 जि ##A.##}जीवितं त्यक्तमनेककल्पान्{5 स्यां ##A. T.##} ॥2॥ यथ{6 यथा ##K. T.##} पूर्वकल्पेषु अचिन्तियेषु ratnazikhi{7 pa ##is inserted in T.##}sya sugatasya शासने । परिनि{8 णिच्छ (##for## मिर्वृ) ##A.##}र्वृतस्य सुगतस्य तस्य सुसंभवो नाम बभूव राजा ॥3॥ स चक्रवर्ती चतुर्द्वीप{9 चतुद्वीप ##A.## च द्वीप ##T.##} ईश्वर:{10 र ##A.##} समुद्रपर्यन्तमही प्रशास्यते । जिनेन्द्रघोषाय ca{11 ra ##is inserted in A.##} राजधानीय सुप्तो{12 सुको ##A.##} बभूवा तद राजकुञ्जर:{13 कुरंजर: ##A.##} ॥4॥ स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा{14 NAM श्रुणित्वाच ##A.##} रत्नोच्चयं{15 लोवयं ##A.##} पश्यति धर्मभाणकम् । स्थित सूर्यमध्ये व{16 च ##C. K. T.##} विरोचमानं प्रकाशयन्तं इम{17 मू ##T.##} सूत्रराजम् ॥5॥ स्वप्नाद्विबुद्धश्च बभूव राजा पीतिस्फु{18 स्थ ##A.##}टं सर्वशरीरमस्य । abhini{19 bhi ##left out in T.##}Skrarma rAja{20 ku ##Is repeated in T.##}कुलानि दृष्टु{21 तस्य द्वाष्ट ##A.##} उपसंक्र{22 क्राम ##A.##}मी श्रावकसंघमग्रम् ॥6॥ करोति पूजां जिनश्रावकाणां रत्नोच्चयं{23 me ##K. left out in T.##} पृच्छति धर्मभाणकम् । @078 क्व चा{1 श्चा ##A.##}स्ति भिक्षूरिह चार्यसंघे{2 क्षविहवार्यसंघै ##A.## घ: ##K. T.##} रत्नोच्चयो नाम गुणान्वितश्च ॥7॥ तेनान्तरेणा रतनोच्चयो हि a{3 भिक्षुर ##added in all Mss.##}nyatra गूहान्तर संनिषण: | विचित्ररत्नं इम{4 मू ##T.## विचित्रयवं इम ##A.##} सूत्रराजं स्व{5 स्वा ##K.##}ध्यायमान:{6 र: ##T.##} सुख संनिषण: ॥8॥ देशेन्ति राजस्य तदन्तरेण रत्नोच्चयं भिक्षु स धर्मभाणकम्{7 क: ##C. K. T.##} | अन्यत्र गूहान्तरसंनिष{8 गुहीत स रत्निस्वर्ण: ##A.##}णं । तं तेन{9 तेजिन ##A.##} {10 लक्ष्मि ##K.##}रश्मीश्रियया ज्वलन्तम्{11 ज्वलकं ##A.##} ॥9॥ एषोऽत्र रत्नोच्चय धर्मभाणको धारेति गम्भीरजिनस्य गोचरम् । स्वर्णप्रभासोत्तमसूत्ररत्नं सूत्रेन्द्रराजं स{12 सतन्त ##T.##}ततं प्रकाशयेत् ॥10॥ {13 वंदित्वं पादे रत्नेचयस्व सत्वं ##A.##}वन्दित्व पादौ रतनोच्चयस्य सुसंभवो राज इदं प्रवीद्धि{14 प्रविति ##A.##} | देशे हि मे पूर्णशशाङ्क चक्रं{15 क्र ##K. T.##} स्वर्णप्रभासोत्तमसूत्ररत्नम् ॥11॥ अधिवासयी सो रतनोच्चयश्च राज्ञश्च तस्यैव सुसंभवस्य{16 रत्नेचजश्च ##A.## रतत्नाचयश ##T.##} | सर्वत्रि{17 सविस्त्र ##A.##}साहस्त्रिकलोकधातौ प्रहर्षितास्सर्वि बभूवु देवता:{18 ता ##A. T.##} ॥12|| वसुधाप्रदेशे परमे विशिष्टे रत्नोदके गन्धजलाम्वुसिक्ते । पुष्पावकीर्णां धर{19 NI ##T.##}NIM स कृत्वा तत्रासनं प्राप्य तदा नरेन्द्र: ॥13॥ समलंकृतं{20 तं ##left out in T.##} राज्ञ तदासनं च च्छत्रैर्ध्वजैर्घण्ट{21 ण्ठ ##A. T.##}सहस्रनेकै: | @079 नानाविचित्रैर्वरपुष्पचन्द्रैर् a{1 अभ्या ##A.##}भ्योकिरे राज्ञ तदासनं च ॥14॥ देवाश्च नागा{2 स (##for## सुर) ##T.##}सुरकिंनराश्च यक्षाश्च{3 ##Left out in T.##} यक्षेन्द्रमहोरगाश्च{4 यक्षेन्द्रगरुडेन्द्रत्रैवरगाश्च ##T.##} | दिव्यैश्च मान्दारवपुष्पवर्षैर् अभ्याव{5 कीरेति ##T.##}कीर्णाश्च तदासनं च ॥15॥ अचिन्तिया{6 नियुत ##A. C. T.## नियुतशत ##K.##}नन्त सहस्रकोटियो ये आगता देवभवाग्रकामा:{7 मा ##T.##} | अभिनिष्क्रमित्वा rata{8 ta ##left out in T.##}nocca{9 अनिष्ट्रामस्तु रत्नोतयं ##A.##}यं हि अभ्यो कि{10 चे ##T.##}रन्ति स्म च साल{11 र ##T.##}पुष्पा ॥16॥ सो {12 चो ##K.##}चापि रत्नोच्चय धर्मभा{13 नका ##A.## णक: ##I.## णके ##T.##}णक: शुभाभगात्र:{14 सुभात्रगात्र: ##A.## शुभाभगात्र: ##I.## शुगात्र: ##K.## सूत्रान्तगात्र: ##T.##} शुचिवस्त्रप्रावृत:{15 वृत्ता: ##T.##} | उपसंक्रमित्वा ca{16 ##Left out in T.## तदात्मने ही ##A.##} तदासनं हि कृताञ्जलीभूत्व नमस्यते च ॥17॥ देवेन्द्रदेवानि च देवतानि मान्दार{17 मान्दाल ##A.## ^रव ##C. K. T.##}पुष्पं च प्रवर्षयन्ति । अचिन्तिया{18 ति ##A. C.##} तूर्यशता सहस्रा{19 Ni ##added in C. K. T.##} प्रवादयन्ति{20 य तु ##A.##} स्थित अन्तरीक्षे{21 रिक्षो ##A.## रीक्षे ##I.## रीक्ष ##T.##} ॥18॥ अभीरुहित्वा च स संनिषणो{22 ण: ##A.## णो ##I.## NA ##K.## णं ##T.##} रत्नोच्चयो भिक्षु स धर्मभाणक: | अनुस्मरित्वा{23 रं ##K.##} दशसू दिशासु अचिन्तिया{24 यो ##A.##} बुद्धसहस्रकोट्य:{25 टिये: ##A.## टिय: ##C.## टीय: ##I. T.##} ॥19|| सर्वेष सत्त्वान कृपांज नित्य{26 सर्वेषु सत्त्वन् कृपांजनित्वा ##A.##} कारुण्य{27 करुण. ##A.##}चित्तं समुपादयेत्{28 दयिसु ##A.## येत्सु: ##I. K. T.##} स: | @080 राज्ञश्च तस्यापि सुसंभवस्य{1 राज्ञ:स्य तस्या हि सुभ्यं भवस्या ##A.##} प्रकाशितं{2 त ##T.##} सूत्रमिदं tadantare{3 Na ##is added in A.##} ||20|| कृता{4 तां च ##T.##}ञ्जलीभूत्व स्थिहित्वं {5 तो स्थिहित्व ##A.##} राजा य: कायवाचा मनुमोदित: स:{7 नोदितं च ##A.## ताश्च: ##K.##} | सद्धर्मवेगा{8 प्रा ##K. T.##}श्रुप्रमुक्तनेत्र:{9 त्रं ##A.## त्रे ##K.##} {10 प्री ##K.##}प्रतिस्फटस्तस्य बभूव काय: ॥21॥ इमस्य{11 इमास्य ##C.##} सूत्रस्य च{12 य ##K.##} पूजनार्थं सुसंभवो राज तदन्तरेण गृह्णि{13 ही ##K.##}त्व चिन्तामणिराजरत्नं{14 रत्नां स ##A.## रत्नं म ##T.##} सर्वार्थहेतो: प्रणिधिं च{15 चङ्त्वा ##A.## चकृत्वा ##K.##}कार ॥22॥ {16 pra ##is added in A.##}वर्षन्तु अद्या इह जम्बुद्वीपे ससप्तरत्नाणि च भूषणानि ये चेह{17 व ##A.##} सत्त्वा: खलु जम्बुद्वीपे सुखिताश्च भे{18 सुभाषितानि भवि ##A.##}ष्यन्ति महाधनाश्च{19 धनानि ##A.##} ॥23॥ च{20 षु ##A. C.##}तुर्षु द्वीपेषु प्रवर्षितानि सप्तानि रत्नानि तदन्तरेण । केयूरहारा{21 Ni ##is added in A.##} {22 bala ##A.##}वरकुण्डलानि तथान्नपाने{23 अन्यान्यनेकानि ##K. T.##} वसनानि चैव ॥24॥ दृष्ट्वा{24 दृष्टा ##A.##} च तं{25 व त ##K.##} राज सुसंभव{26 सुं ##K.##}श्च रत्नप्रवर्षं{27 वर्ष ##T.##} खलु जम्बुद्वीपे{28 द्वीप ##T.##} | चत्वारि द्वीपानि सरत्नपू{29 र्णा ##K.##}र्णा निर्यात{30 yi ##A.##}yI ratna{31 ratna ##left out in all Mss. but K.##}zikhisya शासने ॥25॥ अहं च स:{32 स ##C.##} शाक्यमुनिस्तथागत: सुसंभवो नाम बभूव राजा । {6 चो ##T.##} @081 येनेह मे त्यक्त वसुंधरा तदा चत्वारि द्वीपानि सरत्नपूर्णा{1 णानि ##K.##} ॥26॥ अक्षोभ्य आसीत् स तथागतश्च रत्नोच्चयो भिक्षु स धर्मभाणक: | येनास्य राजस्य सुसंभवस्य प्रकाशितं सूत्रमिदं तदान्तरे{2 तंदतनै ##A.##} ॥27॥ यन्मे श्रुतं सूत्रमिदं तदन्तरे एकाग्रवाचामनुमोदितं च । तेनैव{3 तेना च ##A.##} मह्यं कुशलेन कर्मणा श्रोतानुमोदेन श्रुतेन तेन{4 श्रुतस्त्रवना अनुमोदनेन च ##A.##} ॥28॥ सुवर्णवर्णं शतपुण्यलक्षणं {5 NAM लभ ##A.##}लभेयि कायं प्रियदर्शनं सदा{6 तं (##सिच्.##) सदा: ##A.## महा ##K.##} | नयनाभिरामं जन{7 भोजन ##A.## मं क्षन ##T.##}कान्तदर्शनं रतिंकरं{8 ररिकरो ##A.##} देवसहस्रकोटिनाम् ॥29॥ नवोत्तरं{9 न योंतरां ##A.##} नोतिसहस्रकोट्या{10 द्यो ##A.##} कल्पानभूवं नृपचक्रवर्ती । aneka{11 bahu ##added in A. C. K.##} kalpAna{12 kalpazata ##in all Mss.##} sahasrakoTyo{13 sahasrAnyatka ##in all Mss.##} trailokyarAjatva{14 kATTarAjAtva ##A.## trailokya. ##supplied by Tib.##} मयानुभूतम् ॥30॥ अचिन्तिया कल्प बभूव शक्र: तथैव ब्रह्मेन्द्र प्रशान्तमानस:{15 सा. ##T.##} | आरागिता मे बला{16 लाप्र ##A.##}प्रमेया येषां प्रमाणं न कदाचि विद्यते ॥31॥ @082 तथा प्रमाणं बहु पुण्यस्कन्धं{1 त प्रमानं बहुपुन्यकधा ##A.## त माणं बहुपुण्यस्कंधं ##T.##} {2 य म श्रुतं श्रुतेनुमोदितं ca ##A.##}yanme{3 ##From## me ##till p. 144 L. 13## 'sminya ##corresponds to Hoernle’s “Manuscript Remains of Buddhist Literature found in E. Turkistan”p. 113##} zru{4 चानु ##C. K. T.##}तं सूत्रनुमोदितं च{5 यथा ##is added in I.##} | यथाभिप्रायेण मि बोधि प्राप्ता{6 प्ता: ##A. K. T.## प्तं ##H.##} सद्धर्मकाय{7 यश्च ##A.## यं चं ##K.## यं हि मया ##H.## यंश्च ##T.##}श्च मया हि लब्ध{8 लब्धं ##H.## iti ##added in all Mss.##} ||32|| iti zrI{9 zrI ##left out in A.##}सुवर्णप्रभासोत्तमसूत्रेन्द्र{10 न ##A.## ज्ञे ##H.##}राजे सुसंभवपरिवर्तो नाम {11 र्तश्च ##A.## तों नाम श्च ##T.## नाम्ना पञ्चदशम: समाप्त: ##H.##}चतुर्दशम: ॥ @083 ॥ यक्षाश्रयरक्षापरिवर्त: ॥ य:{1 य: कश्चि श्री महादेवी त्रे ##A.## अथ खलु भगवां श्रियो महादेवताया आमंत्रयामास यत्कश्चि^ ##H## च्छ्री ^वी तेन ##T.##} कश्चिच्छ्रीमहादेवि श्राद्ध: कुलपुत्रो वा कुलदुहिता वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्यां मह{2 तो ला र्णा ##H.##}तीं विपुलां{2 तो ला र्णा ##H.##} विस्तीर्णां{2 तो ला र्णा ##H.##} सर्वोपकरणइ: पूजां{3 जा ##A.##} कर्त्तुकाम: स्यात् । अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां गम्भी{4 रां ##A.C.T.##}रं बुद्धगोच{5 ला ##A.## रे ##K.##}रं परिज्ञातुकामो भवेत् । तेना- व{6 वभासो ##A.##}श्यं tatra {7 vA ##added in H.##}pradeze vihAre vAra{8 a ##added in H. K.##} Nyapradeze vA yatrA{9 thAyaM ##left out in A.## यत्रायं ##H.##}यं सुवर्णप्रभासोत्तम:{10 मं जं ##A. C.## जा ##H.##} सूत्रेन्द्रराज:{10 मं जं ##A. C.## जा ##H.##} विस्तरेण संप्र{11 विस्तरेण सं ##in A. only.##}काश्य{12 क्षयति ##A. C. K. T.##}ते । तेना{13 repta ##Tib## te ##left out in all Mss.##}विक्षि{14 नाभिच्छिप्ते ##A.## नाव्याक्षिप्त ##H.##}प्तचित्तेनाविरहितश्रोत्रे{15 तसास्त्रे ##A.## ताश्रोत्रे ##T.##} णायं सुवर्णप्रभासोत्तम:सूत्रेन्द्रराज:{16 जा ##H.##} श्रोतव्य:{17 राजासौ कथं ##A.##} ॥ अथ खलु भगवानिममेवा{18 वान् इमं सर्वा ##A. H.##}र्थं भूयस्या मात्रया {19 दी ##H. K.##}संपरिदीप{20 ye ##T. left out in A.##}यमानस्तस्यां वेलायामिमा गाथा{21 थां ##H.## थाम ##K.##} अभा{22 ध्वभाषीत् ##H.##}षत{23 t ##K. T.##} || य इच्छे{24 यदिच्छे ##I L.##}त्सर्वबुद्धा{25 धा (##for## बुद्धा) ##A.##}नां पूजां कर्तुमचिन्तियाम्{26 न्त्य ##A## न्तिका ##H.##} | गम्भीरं सर्वबुद्धानां{27 धर्मा (##for## बुद्धा) ##A.##}गोचरं{28 लं ##A.##} च प्रजनितुम् ॥1॥ सर्वदेशोपसंक्र{29 ते च देशोप ##A.## तं च देशो^ ##H.## सर्वरेच्योप्र ##T.##}म्य विहारं लयनं तथा{30 रयनमेव च ##A.##} | यावद्देशीयते सू{31 यावदसीयसूत्र ##A.## यत्र दे^ ##H.##}त्रं स्वर्णभासोत्तमं त्वि{32 मन्वि ##H.## ममि ##K. T.##}दम् ॥2॥ अचिन्तिय{33 क ##H.##}मिदं सूत्रमनन्तगुणसागरम्{34 ल ##A.## माकरम् ##H.##} | मोचकं सर्वसत्त्वानामनेक{35 कैर्दू: ##H.##}दु:खसागरा{36 rai ##H.##}t ||3|| {37 di ##Mss.##}आदिं सूत्रस्य{38 त्रं ##K.##} पश्यामि मध्यमनि{39 मधमनिधनं ##A.## अधर्मनिधिनं ##C. K.## मध्यान्त निधनं ##H.##}धनं तथा । अतिगम्भीरसूत्रेन्द्र उप{40 मास्य ##A.## मदमानस्या ##T.##}मानं न विद्यते ॥4॥ नगङ्गारजसा चैव{41 सानि च ##H.##} न धरण्यां न सा{42 ण्यनुसागलो ##A.##}गरे । न चाम्बरतलस्थस्य{43 वांपरतरस्थस्य ##A.## ^स्थास्य ##T.##} किंचिच्छक्योपमा कृतुम्{44 कृत्तं ##A.## कृतौ ##C. K. T.##} ॥5|| धर्मधातुप्रवेशेन{45 च ##H.##} प्रवेष्टव्यं तदन्तरम्{46 रो ##A.## व्यास् तथान्तरे ##H.##} | यत्र धर्मात्मकस्तू{47 कं ##H.##}पं गम्भीरं सुप्रतिष्ठितम् ॥6॥ @084 तत्र च स्तूपमध्येऽस्मिन्पश्येच्छाक्यमु{1 ^मध्य स्मि यस्य शाक्य ##A.## पश्येच्छाक्य ##I.## तत्रैव भूय मध्ये स्मिन्पश्चात्य ##T.##}निं जिनम् । इदं {2 सुस्थतं स्यतंगेन ##A.##}सूत्रं प्रकाश{2 सुस्थतं स्यतंगेन ##A.##}न्तं {2 सुस्थतं स्यतंगेन ##A.##}मनोज्ञेन स्वरेण च ॥7॥ यावन्ति कल्पको{3 ट्या ##K. T.##}ट्यो वै असंख्येया अचिन्तिया:{4 या ##T.##} | दिव्यमानुष्यकाण्येव{5 दिव्यानुष्यकास्यप ##A.##} सुखानि {6 अनु ##A.##}ह्यनुभूयते ॥8॥ यदा स एवं जानीयाद्यत्तत्र{7 विजानीयद्यत्र ##Mss.##} sUtra{8 traM ##in all Mss. but T.##} {9 सुणि ##A.##}श्रूयते । एवमचिन्तियं मह्यं पुण्यस्कन्धं समार्जितम् ॥9॥ आक्रमेद्यो{10 मे यो ##A.##}जनशतं पूर्ण{11 अ ##A.##}मग्निखदावृतम् । य: {12 श्रुणितु ##A.##}सकृच्छुणितुं सूत्रं सहेतु{13 ते ##A.##} वेदनां भृशम् ॥10॥ समनन्तरप्रविष्टस्य विहारं लयनं तथा{14 विहालं पननेव च ##A.##} | अपगच्छति पापानि सर्वदु:स्वप्नलक्षणा{15 न: ##A.##} ॥11॥ grahanakSatrapID.A च काखोर्दग्रहदारुणा । sama{16 na ##left out in A.##}नन्तरप्रविष्टस्य सर्वे भोन्ति {17 ष्ट्युषा ##A.## दु:खा: ##T.##}पराङ्मुखा: ॥12॥ तादृशमासनं तत्र कुर्वीत{18 कुचीतं ##A.## कुर्वीत ##L.## कुर्वात ##T.##} पद्मसंनिभम् । यादृशं नागराजइ{19 जाभि: ##A.##}श्च दर्शितं सुपिनान्तरे{20 सुपिनांतरो ##A.## सुविनान्तरे ##C.##} ॥13॥ तत्रा{21 तत्रप्र ##A.##}सनोपविष्ट{19 जाभि: ##A.##}स्य इदं सूत्रं प्रकाशयेत् । लिखितं वाचयेच्चैव तथैव पर्यवाप्नुयात् ॥14॥ {22 अतिर्य सनाद्य अन्यो देसत. ##A.##}अवतीर्यासनादेव अन्यदेशे गतो भवेत् । दृश्यन्ते प्रतिहार्याणि तत्रासनगतानि च ॥15॥ धर्मभाणकरूपं च कदाचित्तत्र दृश्यते । कदाचिद्बुद्ध रूपं च बोधिसत्त्वं कदाचन ॥16॥ समन्त{23 द्ररुपं च ##K.## द्ररञ्च ##T.##}भद्ररूपाणि क्वचिन्मञ्जुश्रियस्तथा । क्वचिन्मैत्रैयरुपाणि दृश्यन्ते तत्र आसने ॥17॥ क्वचित्केवलमा{24 माभास: ##A.## महात्म: ##C.##}भासं {25 देवत ##A. K.##}क्वचिद्देवोपदर्शनम्{26 र्शिनं ##K.##} | मुहूर्तेनाभिदृश्यन्ते पुनश्चान्तरहा{27 पुनस्यंतेमहा ##A.## पुनश्चान्तरदा ##I.## पुनश्चान्तरा ##T. But see Pali antarahito.##}यिषु ॥18॥ @085 सर्वत्र संसिद्धिकरं प्रशस्तं बुद्धशासनम् । धन्य{1 न्यं ##K.##}मङ्गल{2 धन्यामांगल्य ##A.##}सम्पन्नं सं{3 sa ##in all Mss. ‘but K.##}grAme ca जयावहम् ॥19॥ जम्बुद्वीपमिदं सर्वं यशसा{4 There are two more verses hereafter in Chinese and Tibetan versions.##} pUrayiSyati | sarve ca ripavastasya{5 so ##in all Mss but K.##} निर्जिता{6 रिप्रवंतस्य ##A.##} भोन्ति सर्वथा{7 तो ##T.##}॥20॥ निह{8 भृखमेव च ##A.##}तशत्रु: सदा भोति सर्वपापविवर्जित: | सदा विजितसंग्राम: श्रिया स च{9 ता ##K.##} प्रमोदति{10 श्रीयावत शत्रु ##A.##} ॥21॥ ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च लोकपालास्तथैव च । {11 ती ##T.##}वज्रपाणिश्च यक्षेन्द्र: संज्ञेयश्च नरर्षभ: ॥22॥ anavatapta{12 ##This line and the following verse are left out in T.##} नागेन्द्र: सागरश्च{13 प्तो ##K.##} तथैव च । किंनरेन्द्रा:{14 ल ##A.##} सुरेन्द्राश्च गरुडेन्द्रा{15 रा ##A.##}स्तथैव च । एतांश्च प्रमुखान् कृत्वा{16 न्द्रा ##A.##} सर्वाणि देवतानि च ॥23॥ ते च ता{17 एते च मुरवा कृत्वा ##A.##} नित्यं पूजन्ति धर्मस्तूपमचिन्तियम्{18 देवत ##K.##}| प्रहर्षिता भविष्यन्ति दृष्ट्वा{19 सत्यं च पूजयंति च धर्मस्तुषनचिंतियां ##A.## STA ##A.##} सत्त्वा: स गौरवा: ॥24॥ तेऽप्येवं{20 तपोवन् ##A.##} चिन्त{21 न्ति ##T.##}यिष्यन्ति देवेन्द्रा: sarva{22 sarvadeve ca ##A.## sa ##is inserted between## devendrA ##and## sarva ##in T.##} उत्तमा: | देवताश्चैव तास्सर्वा वक्ष्य{23 श्चैपतासर्वा वर्ह्यति ##A.## भविष्यन्ति ##K.## तास्सर्व ##T.##}न्ति च परस्परम् ॥25॥ एता पश्यथ सर्वाणि{24 te: sarva ##added in K.##} teja:{25 ja ##T.##} श्रीपुण्यसंचिता । उप्तकुशलमूलेन आगतास्ते नरा इह ॥26॥ य इमं सूत्रगम्भीरं श्रवणार्थमिहागता: | अचिन्तियप्रसादेन धर्मस्तूपे सगौरवा:{26 व ##A.##} ॥27॥ एते कारुणिका लोके{27 णि लोकेषु ##A.## णिकारोके ##T.##} एते सत्त्वहितंकरा:{28 रा ##A.##} | एते गम्भीरधर्माणां{29 NA ##T.##} सद्धर्मरसभोजनम् ॥28॥ धर्मधातुप्रवेशेन य एते{30 त ##C. T.##} प्रविशन्ति च । ये{31 य: ##A.##} शृण्वन्ति इदं सूत्रं ये चान्या{32 चान्या ##A.## चान्यां ##K. T.##}ञ्श्रावयन्ति च ॥29॥ @086 बुद्धा{1 द्धा ##A.##} शतसहस्राणि तेभिस्ते पूर्वपूजिता: | एतेन कुशलमूलेन इदं सूत्रं शृण्वन्ति{2 इमां श्रुतं शृणोंति ##A.##} च ॥30॥ ते सर्वे{3 सर्व ##A. K.##} देवराजेन्द्रा: सरस्वती तथैव च । श्रीश्च{4 श्रीमश्च ##A.##} वैश्रवणश्चैव तथा चतु{5 राजानश्च=तुरस्तथा ##A.## तथ चातु ##C. T.## तथा चतु ##K.##}र्महाधिपा: ॥31॥ यक्षशतसहस्रेभिरृद्धिमद्भिर्{6 स्रेण ऋद्धि ##I.##}महाबलै: | तेषां रक्षां{7 क्ष ##A.##} करिष्यन्ति दिवारात्रा{8 त्रै वृ. ##A.##}वतन्द्रिता: ॥32॥ महाबलैश्च यक्षेन्द्रैर्ना{10 ##There are two more verses in the Chinese versions.##}रायणमहेश्वरौ । अष्टाविंशतिश्चाप्यन्ये{11 लइद्र च यक्षं द्रोने# ##A.##} संज्ञेय{12 सति चापेन ##A.##}प्रमुखाणि च ॥33॥ यक्षशतसहस्रेभिरृद्धिमद्भिर्म{13 ज्ञ ##A.## ja ##Mss.##}हाबलै: | तेषां रक्षां करिष्यन्ति सर्वत्रासभयेषु च ॥34॥ वज्रपाणिश्च यक्षेन्द्र: पञ्चयक्षशतैरपि । सर्वेभि{14 भिऋ ##I.##} र्बोधि{15 सर्व्वभि: ##A.## सवैभि ##T.##}सत्त्वेभिस्तेषां रक्षां करिष्यति{16 त्वम्भि: ##A.## त्वभि: ##T.##} ॥35॥ मणिभद्रश्च यक्षेन्द्र: पूर्णभद्रस्तथैव च । कुम्भीरोऽटावक{17 न्ति ##C.##}श्चैव पिङ्ग{18 राढावका ##A.## रोघावक ##C.##}लश्च महाबल:{19 ला ##A.##} ॥36॥ एकैकश्चैव{20 महा तथा ##A.##} यक्षेन्द्र: पञ्चयक्षशतैर्वृत:{21 zca (##Leaving## eva) ##K. T.## tairapi ##A.##} | तेषां रक्षां{22 रा. का ##A.##} क{22 रा. का ##A.##}रिष्यति येभि: सूत्रमिदं श्रुतम् ॥37॥ चित्रसेनश्च गन्धर्वो जिनराजो{23 य ##A.##} जिनर्षभ: | मणिकण्ठो {24 नि ##A. C.## रि ##K.##}नीलकण्ठश्च वर्षाधि{25 धी ##A.##}पतिरेव च ॥38॥ महाग्रासो महाकाल:{26 ल ##A.##} स्वर्णकेशी {27 शीस्त ##A.##}तथैव च । पाञ्चिकश्छगलपादश्च{28 कश्चगलंपाद ##A.##} महाभाग{29 ग ##A.##}स्तथैव च ॥39॥ प्रणाली महा{30 धर्म ##K.##}पाल{31 rI ##A.## la ##Left out in T.##}zca मर्कटो वालिरेव च{32 मकतो वालिलेव च ##A.## वारिरेव च ##K. T.##} | सूचिरोम: सूर्यमित्रो{33 सुचि ##A. T.##} रत्नकेशस्तथैव च ॥40॥ महाप्रणाली नकुल:{34 प्रशादनि = कुल: ##A.##} कामश्रेष्ठश्च चन्दन:{35 चंद्रन: ##A.##} | नागायनो हैमवत: {36 स ##A.##}सातागिरिस्तथैव च ॥41॥ @087 सर्वे त {1 सर्वेतेरि ##A.## सर्वतेऋ ##T.##}ऋद्धिमन्तश्च महाबलपराक्रमा:{2 म ##A.##} | तेषां रक्षां{3 तेषा रक्ष ##A.##} करिष्यन्ति येषां{4 यषा ##A.## येषा ##T.##} सूत्रमिदं प्रियम् ॥42॥ अनवत{5 प्ते ##A. K. T.##}प्तो हि नागेन्द्र:{6 न्द्र ##A.##} सागरोऽपि तथैव च । मुचिलिन्न्दैरेलापत्रौ{7 लिंद्रश्चपत्रौ च ##A.## न्द्रेलपत्रौ च ##K.##} उभौ नन्दोपनन्दकौ{8 नद्रोपनंद्रकौ ##A.## उहो ##K.## रुभौ नंदोप ##T.##} ॥43॥ नागशतसहस्रेभिर्{9 स्त्रैभि रि ##A.## स्त्रेहि ##K.##}ऋद्धिमद्भिर्महाबलै: | तेषां रक्षां करिष्यन्ति सर्वतो{10 त्रो ##A.##} भयभैरवात्{11 भैरवै: ##A.## भैरवान् ##T.##} ॥44॥ वली राहुर्नमुचिश्च{12 चैव ##A.##} वेमचित्रश्च संवर: | प्रह्राद: खरस्कन्धश्च{13 प्रह्लाददु:ख ##A. K.##} तथान्ये चासुरा{14 तथा तो असु ##A.##}धिपा: ॥45॥ असुरशतसहस्रेभिरृद्धिमद्भिर्महाबलै: | तेषां रक्षां करिष्यन्ति उत्पातभयभैरवात् ॥46॥ हारीती भूतमाता च पञ्चपुत्रशतैरपि । तेषां रक्षां करिष्यन्ति सप्तमातृ{15 suptamantra ##Mss.##}स्थितानि च ॥47॥ चण्डा चण्डालिका चैव यक्षिणी {16 यशीञ्च ##K.##}चण्डिका तथा । दन्ती च कूटदन्ती च सर्वसत्त्वौजहारिणी ॥48॥ एते सर्व ऋद्धिमन्तो महाबलपराक्रमा: | तेषां रक्षां करिष्यन्ति समन्तेन चतुर्दिश: ॥49॥ सरस्वती च प्रमुखा देवता च अचिन्तिया । तथा श्रीप्रमुखाश्चैव सर्वाणि देवतानि च ॥50॥ पृथिवी देवता चैव फलशस्याधिदेवता । आरामवृक्षचैत्यानि वासि{17 नदी ##K.##}न्योनदि देवता ॥51॥ ते सर्वे देवतासंघा: सुप्रहर्षितचेतसा: | तेषां रक्षां करिष्यन्ति{18 ##From## hArItI ##till## kariSyanti ##left out in A. C. T.##} येषां सूत्रमिदं प्रियम् ॥52॥ योजयन्ति च ते सत्त्वा {19 सत्त्वानायु ##A. K.## न्ति सत्त्वानामायु ##T.## जे ##T.##}आयुर्वर्णबलेन च । श्रीपुण्यतेज{20 क्ष्मी च ते ##A.##}लक्ष्मीभिस्ते{21 रेंति ##A.## रोंति ##K.## लोन्ति ##T.##} नित्यालं{22 च ##A.##}करोन्ति च ॥53॥ ग्रहनक्षत्रपीड्+आश्च{23 सवंति ##A.##} {24 केनात्र ##K.##}सर्वास्ते शमयन्ति च । अलक्ष्मीपापदु:स्वप्नं सर्वे ते {25}नाशयन्ति च ॥54॥ @088 पृथिवीदेवता चैव {1 गभी ##A.##}गम्भीरा च महाबला । सुवर्णप्रभासोत्तम{2 र्त्तय न सू ##A.##}सूत्रेन्द्ररस{3 सेत् ##A.##}तर्पिता{4 ता: ##T.##} ॥55॥ अष्टषष्टिसहस्राणि शतानि योजनानि च । यावद्वज्र{5 तत्वस्थश्च ##A.##}तलस्थानं {6 वद्ध ##A.##}वर्धते पृथिवी{7 रस ##A.##}रसइ: ॥56॥ पूर्णं च शतयो{8 जेन ##A.##}जनं पुरस्तात्संनिवर्तति{9 पूर्णस्तं संति वर्त्तते ##A.##} | ऊर्ध्वं स्नेह{10 ऊर्द्ध ते ##A.##}यते {11 हि ##A.##}मही इत: सूत्रश्रवणबलात्{12 इत सूत्र वनं वरै: ##A.## र्ण वलात् ##C. T.##} ॥57|| {13 सर्वानि देवताभी च सर्वानि देवतेषु च ##A.##}सर्वाश्च देवताश्चापि दशदिक्षु व्यवस्थिता: | सुवर्णप्रभासोत्तम{14 मेनापि सूं ##A.##}सूत्रेन्द्ररसतर्पिता:{15 ता ##A.##} ॥58॥ ओजोवन्तो वरा{16 द्राजो भोंतु तरा ##A.## जीवन्त तरा ##K.##} भोन्ति लक्ष्मीवीर्यवलान्विता:{17 ग्विता ##A.##} | सुखेन प्रीणिता{18 पीडि ##A.## प्रीणि ##K.##} भोन्ति नानारससमर्पिता: ॥59॥ सर्वत्र जम्बुद्वीपेऽस्मि{19 स्मी ##A.##}न्फलशस्यवनदेवता:{20 ता ##A.##} | {21 प ##A. C. T.##}प्रहर्षिता भविष्यन्ति इह {22 त्र सये ##A.##}सूत्रे {23 मृगानोव ##A.## तृण्यान्येव ##T.##}प्रकाशने ॥60॥ शस्यानि च {24 त्र ##A.##}तृणान्येव विचित्रकुसुमानि च । विचित्रा:{25 लोहंति समंतम: ##A.## रोहेयन्ति समन्तत: ##T.##} फलवृक्षाश्च रोहयन्ति समन्तत:{26 वा ##T.##} ॥61॥ सर्वाणि फलवृक्षाणि आरामाणि व{27 व ##A.##}नानि च । सुपुष्पितं {28 दनं ##A.##}करिष्यन्ति नानागन्धप्रमोदितम्{29 पुष्पा ##A.##} ॥62॥ विचित्रेभिश्च {29 पुष्पा ##A.##}पुष्पेभिर्विचित्रेभि: फलैरपि । सर्वास्तृणवनस्पत्यो{30 सर्वाभूवनस्पत्यै ##A.## सर्वास्तृणवननस्प्रभो ##T.##} रोहयन्ति महीतले{31 सहितरे ##A.##} ॥63॥ सर्वत्र जम्बुद्वीपेऽस्मिन्नागकन्या अचिन्तिया:{32 या ##A. T.##} | प्रहृष्टचेतसोद्भूता: पद्मिनीषूपसंक्रमन्{33 प्रष्ठं च चेतसा भूर्व प्रद्मनीष्टप्रसंक्रमं ##A.##} ॥64॥ रोहयन्ति विचित्राणि सर्वासु पद्मिनीषु{34 द्य ##A.##} च । पद्मकुमुदो{35 कुभुमुदो ##T.##}त्पलानि{36 चि ##K.## नि ##T.##} च पुण्डरी{37 लोका ##A.##}कास्तथैव च ॥65॥ धू{38 मांत ##A.##}मात्र जालिनी मुक्तं भवते गगणं शुभम् । तमोरजोविनिर्मुक्ता दिशो{39 ततो राजनिहितं च दिश्च ##A.##} भोन्ति{40 भा ##K. T.##} प्रभास्वरा: ॥66॥ @089 सू{1 र्य ##A.##}र्य:सहस्रकिरणइ रश्मिजालेन{2 रक्ष्मिज्वरेन ##A.## रश्मिजालेन ##T.##} सुप्रभ:{3 भ ##A.##} | गम्भीरेणावभासेन हर्षितश्चोदयि{4 श्लोत ##A.##}ष्यति ॥67॥ जम्बूनद{5 नंदन ##A.##}सुवर्णस्य विमाना{6 विनानाना ##T.##}न्तरसंस्थित: | सूर्येन्द्रदेवपुत्राश्च{7 सूर्यदोदेवपुत्रस्य ##A.##} इत: सूत्रात् सुत{8 इत सूत्त्रायतपित: ##A.##}र्पिता: ॥68॥ उपयान्ति जम्बुद्वीपे सूत्रेन्द्रा:{9 शूर्यदु: ##A.## सूर्येन्द्रा: ##C.##} संप्रहर्षिता:{10 त: ##A.##} | अनन्तरश्मिजालेन भो भास्यन्ति{11 तौ भासेतां ##T.##} समन्तत: ॥69॥ सहबोधितमात्रेण रश्मिजालप्रचोदने{12 न: ##A.##} | नानापद्मिनीसंछन्ना{13 नि ##A.##} कमला{14 लां ##A.##} बोधयिष्यन्ति ॥70॥ सर्वत्र जम्बुद्वीपेऽस्मिन्नानाशस्य फलौषधी:{15 लो ##A. T.##} | परिपा{16 ति ##A. K. T.## न्ति ##I.##}चयन्ति सम्यक् तं चात{17 सम्यक्संभवति ##A.## सम्यक्संवात ##T.##}पयते महिम् ॥71॥ चन्द्र{18 र्यो ##A.##}सूर्यौ विशेषेण अव{19 सेत्त ##A.##}भासेतां तदन्तरम् । सम्यग्वहन्ति नक्षत्रा वात{20 र्ष ##A.## षन् ##T.##}वर्षं तथैव च ॥72॥ सुभिक्षं भवते {21 र्वे ##A.##}सर्व जम्बुद्वीपे समन्तत: | विशेषेण च {22 तद्राष्टं ##A.## तेद्राष्ट्रं ##T.##}तद्राष्ट्रं यत्र {23 सूत्र ##left out in T.##}सूत्रमिदं भवेत् ॥73॥ इति {24 श्री ##left out in A.##}श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे यक्षाश्रयो नाम{25 नामा रक्षा ##K. एद्.##}रक्षापरिवर्त: पञ्चदशम:{26 दश: ##T.##} ॥ @090 || दशदेवपुत्रसहस्रव्याकरणपरिवर्त: ॥ एवमुक्ते बोधिसत्त्वसमुच्चया कुलदे{1 तया ##A.##}वता भगवन्तमेतदवोचत् । केन भदन्त भगवन् हेतुना{2 वन्नवेन्तुना ##A.##} केन कारणेन कीदृशेनोत्त{3 शत्तप्त ##A.##}प्तवीर्येण कुशलमूलेन{4 ना ##A.##} यस्य कृतत्वादुपचितत्वादेवता{5 कृतत्वादुपरित्तत्नादेत्तानि ##A.## कृतत्वो ##C. T.##}नि ज्वल- नान्तरतेजोराज{6 नांत तो राजा ##A.##}प्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिंशद्देवभवनादा{7 देवभगवान् आग ##A.##}गतानि {8 ga ##left out in T.##}bhagavato’ntike{9 vate न्तीक: ##A.##} धर्मश्रवणायोपसंक्रामन्ति । एतेषां त्रयाणां सत्पुरुषा{10 नां च ##A.##}NAM बोधिसत्त्वव्याकर णं{11 ण: ##T.##} श्रुत्वा बोधौ चित्तमुत्पा{12 ##From## bodhau ##till## nti ## left out in A.##}dayanti | यथायं रुचिर{13 ल ##A.##}केतु: सत्पुरु षो{14 SA ##A. C. T.##}’नागतेऽध्वनि गणनासमतिक्रान्तेष्वनेकेष्वसंख्येयकल्पकोटी- नियुतशतसहस्रेष्वति{15 निकांतेषु ##A.##}क्रान्तेषु सुवर्णप्रभासितायां लोकधाताव{16 तौ अनुत्तराया ##A.## यां ##K.##}नुत्तरां सम्यक्संबोधिमभिसंभो- त्स्यते । सुवर्णरत्नाकरच्छत्त्रकूटो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते{17 उत्पस्यंते ##A.## उत्पस्यते ##T.##} विद्याचरण- संपन्न: सुगतो लोकविदनुत्तर: पुरुषदम्यसारथि:{18 थी ##A.##} शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । यावत्तस्य भगवत: सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्यार्हत: सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मा{19 ##From## pari ni ##till## saddharma ##left out in A.##} ntarhite सर्वेण सर्वे{20 सर्वे ##इद्.##} सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्य- केतुर्नाम दारक: | तस्य तथागतस्यानुसंधौ तत्र चैव{21 तत्रैव ##K. T.##} विरजध्वज{22 जो ##A.##}लोकधातौ सुवर्णजम्बु- ध्वजकाञ्चनाभो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्य {23 स्य ##A.##}ते । यावत्तस्य सुवर्ण- ध्वजकाञ्चनावभासस्य तथागतस्यार्हत: सम्यक्संबुद्धस्य परिनिर्वृतस्य सर्वेण सर्वे{24 सर्व ##C.##} सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यप्रभो दारक: | tasya {25 ##Left out in A.##} तथागतस्योनुसंधौ तत्र चैव विरजध्वजलोकधातावनुत्तरां{26 रायां ##A.##} सम्यक्संबोधिमभिसंभोत्स्यते । सुवर्णशतर{27 स (##for## शत) ##A.##}श्मिप्रभासगर्भो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक{28 लोक धातु ##A.## लोके ##T.##} उत्पत्स्यते विद्याचरणसम्पन्न: सुगतो लोकविदनुत्तर: पुरुषदम्यसारथि: शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥ ते सर्व{29 सर्वे ##A. K. T.##}एतर्हि भगवतानुत्तरायां सम्यक् संबोधौ व्याकृता: ॥ न चैतेषां{30 te ##left out in A.##} bhadanta {31 वान् ज्व ##A. T.##}भगवज्ज्वलना{32 च (##for## तर) ##K.##}न्तरतेजोराञप्रमुखानां द{33 देश ##K.##}शानां देवपुत्रसहस्राणां {34 स्त्रीणा ##A.## स्तार्णा ##T.##}याव- द्विस्तीर्णा बोधिसत्वचर्या अभू{35 ana ##left out in A.##}van | na{35 ana ##left out in A.##} षट्सु {36 षत्पा ##A.##}पारमितासु पूर्वं चरितवन्त: श्रुतपूर्वा अभूवन्{37 बभूव ##A.##} | नयनचरणोत्तमा{38 स्त ##T.##}ङ्ग{39 र्ग ##A.##}प्रियपुत्र {40 ज्या ##A.##}भार्यादुहितर:{41 र. ##A.##} परित्यक्तपूर्वा न श्रूयन्ते । धनधान्यहिरण्यसुवर्णमणि- @091 मुक्ता{1 vajra ##left out in A.##}वज्रवैडूर्यशङ्खशिलाप्रवा{2 र ##A.## ल ##K. T.##}डजातरूपरजतमरक ta{3 raka ##left out in A.##}रत्नानि{4 वि ##A.##} परित्यक्तपूर्वाणि न {5 ते ##A. T.##}श्रूयन्ते । {6 ##These two paragraphs are left out in A.##}नानान्न- पानवस्त्रयान{7 पा ##K.##}शयना{8 ya ##left out in T.##} सनभवनविमानारामपुष्करिणीतडागा: परित्यक्तपूर्वा न श्रूयन्ते । नाना- हस्तिगोऽश्ववडवादासीदासा: परित्यक्तपूर्वा न श्रूयन्ते । यथा तान्यने {9 ni ##left out in A.##}कानि बोधिसत्त्वकोटीनि- युतशतसहस्राणि पूर्वेष्वसंख्येयकल्पकोटीनियुतशतसहस्रे{10 श्रानि अ ##A.##}ष्वने{11वा ##A.##}कानामसंख्येयतथा{12 गतयागत A.##}गतकोटीनियुत- शतसहस्राणामनेका{13 स्नानानेकानि aci ##A.##}ci {14 ntpa ##K. T.##}ntyai: {15 ##In K. only.##}नानाविचित्रै: पूजाशतसहस्रै: सर्वोप{16 सर्वापकरणे ##A.##}करणइ: पूजां करि {17 रि ##T.##}ष्यन्ति । सर्व{18 सुवर्ण (##for## सर्वरत्न) ##A.##}रत्नपरित्यागानि परित्यजिष्यन्ति । {19 na ##Left out in A.##}karacaraNanayano{20 ga: ##A.##}ttamAGgapriya {21 ya ##left out in T.##}पुत्रभार्यादुहिता{22 त ##A.## ता ##T.##}परित्यागानि करि{23 परित्यक्ष्यन्ति ##A.##}ष्यन्ति । धनधान्यहिरण्यसुवर्णमणि {24 क्त ##A.##}मुक्तावैडूर्यशङ्खशिलाप्रवाडरजत{25 दचक्र (##for## हरजतजा) ##A.##}जातरूपाणि परित्यागानि परित्य{26 त्यक्षंति ##A.##}जन्ति । अन्नपानवस्त्रशयना {27 वस्त्रस्यसयन ##A.##}सन{28 वस (##for## भव) ##A.##}भवनविमाना{29 न ##A.##}रामोद्यानपुष् {30 ष्कर ##A.## ष्किरि ##T.##}KariNI{31 हा ##A.##}हस्तिगवाश्वडवादासी- दासपरित्यागानि परित्यक्ष्यन्ति । अनुपूर्वेण षट्पारमिता: परिपूरयिष्यन्ति । अनुपूर्वेण षट्पार- मिता: परिपूरयित्वानेकानि सुखशत{32 सहश्राने भवति ##A.## सहस्राश्चनुभविष्यन्ति ##T.##}सहस्राण्यनुभविष्यन्ति । यावद्बुद्धेभ्यो{33 यावंतबुद्ध ##A.##} भगवद्भ्य: तथागतनामधेये व्याकरणं प्रतिलप्स्यन्ते ॥ तत्केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोप्त {34 केन कारुणा कीदृस्य तप्त ##A.##}कुशल {35 लमू ##left out in T.##}मूलेन च तानि ज्वल- नान्तरते{36 ज ##A.##} जोराजप्रमुखानि दशदेव{37 शत (##for## पुत्र) ##A.##}पुत्रसहस्राणीह भगवतोऽन्ति कं{38 तिन्तिकं ##A.## न्तके ##K. T.##} धर्मश्रवणायोपसंक्रामन्ति । {39 तानेतहि ##A.##}तान्येतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतानि । यदुताना{40 gate ##left out in A.## te ##Id. in T.##} gate’dhvanyaneke{41 ni. अनेकानैष्य ##A.##}ष्वसंख्येय{42 क ##ईद्. इन् T.##}कल्प- कोटीनियुतशतसहस्रेष्वतिक्रान्तेषु तत्रेव {43 तै सा ##A.##}शालेन्द्रध्वजाग्रवत्यां लोकधाता {44 तु ##A.## तौ ##K. T.##}वेककुलगोत्रैकनामधेये- नानुपूर्वेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते |प्रसन्नवदनोत्पलगन्धकूटानाम्ना दशसु दिक्षु दशबुद्धसहस्राणि लोक उत्पत्स्यन्ते विद्याचरणसंपन्ना: सुगता{45 तो ##A. T.##} लोक{46 द ##A. T.##}विदोऽनुत्तरा: पुरुषदम्य- सारथय:{47 थि ##A.##} शास्तारो{48 ro ##left out in A.##} devAnAM ca manuSyA{49 ##Id. in A.##}NAM ca{49 ##Id. in A.##} बुद्धा{50 द्धो ##T.##} भगवन्त:{51 त: ##A.##} ॥ एवमुक्ते भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् । अस्ति कुलदेवते सहेतुरस्ति तत्कारणम् । अस्ति {52 क्तं ##C. T.##}तदुप्तं कुशलमूलं यस्य कृतत्वादुपचितत्वादेतानि ज्वल- @092 {1 ल ##A.##}नान्तरतेजो{2 rA ##left out in T.##}राज {3 जा ##A.##}प्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि {4 त्र ##T.##}त्रायस्त्रिंश{5 बहु (##For## द्भव) ##A.##} स्भवनादिह धर्मश्रवणायो- पसंक्रा{6 क्रांति ##A.##}मन्ति । एतेषां{7 त एषांते ##A.##} त्रयाणां स{8 तपु ##A.##}त्पुरुषाणामिदं बोधिव्याकरणं श्रुत्वा सहश्रवणेन कुलदेवतेऽस्य{9 इमंमस्य ##A.##} सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यान्तिके चित्री{10 त्रि ##A.##}कारप्रीतिप्रसादप्रतिलब्धा भवन्ति{11 प्रतिलंबाबभूव: ##T.##} | तावद्वि{12 ता चे वि ##T.##}म लवैडूर्यसदृशेन pari{13 vi added in A.##}zuddhacittena समन्वागता {14 बभूव: ##A.##}भवन्ति । विमलविपुलवि- स्तीर्ण{15 स्तर्णा ##A.##}गगणकल्पसदृशेन गम्भीरेण चित्तप्रसादेन समन्वागता {11 प्रतिलंबाबभूव: ##T.##}भवन्ति । अपरिमितं च पुण्यस्क{16 न्ध ##A.##}न्धं परिगृहीतवन्तो {11 प्रतिलंबाबभूव: ##T.##}भवन्ति तावच्चैत्यदैवते ज्वलनान्तरतेजोराजप्रमुखानि दशदेव- पुत्रसहस्राणि सहश्रवणेनास्य{17 सहस्रवनेनैमस्य ##A.##} सूत्रेन्द्रराजस्यान्तिके चित्रीकार{18 न्तिकचित्रिकाल ##A.##}प्रसाद {19 सांत ##A.##}प्रतिलब्धा {20 बभूव: ##A.##}भवन्ति । {21 वि ##A.##}तावद्विमलवैडूर्यसदृशेन परिशुद्धेन चित्तेन समन्वागता{22 गता ##left out in A.##} bhavanti यावद्व्याकरण {23 भूमि ##ईद्. इन् T.##}भूमिमनुप्राप्ता:{24 प्ता ##T.##} | anena kuladevate {25 ##From## dharma ##till## nApi ##left out in A.##} धर्मश्रवणकुशलमूल{26 लोप ##K.## लोप्र ##T.##}प्रचयेनापि पूर्वप्रणिधान {27 धाना miti ॥ ##A. So the words till the end of this chapter are left out in A.##} वशेनैतानि ज्वलनान्तरतेजो- राजप्रमुखानि दशदेवपुत्रसह{28 णि मयै ##K.## णि मत ##T.##} स्राण्येतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । कतमानि च कुलदेवते पूर्वप्रणिधानानीति । इति श्री{29 श्री ##left out in A.##}सुवर्णप्रभासोत्तमसूत्रेन्द्रराजे दशदेवपुत्रसहस्र- व्याकरणपरिवर्त: षोडश:{30 षोडशम: ##A.## षोडश: ##K. T.##} ॥ @093 || व्याधिप्रशमनपरिवर्त: ॥ भूतपूर्वं{1 र्व ##A. T.##} कुलदेवतेऽतीते{2 tite ##A. Left out in K. T.##} ’ध्वन्यसंख्येयतरैर्विपुलैरचिन्त्यैर{3 प्रमाणइ: ##A.##} प्रमेयैर्यदासीत्तेन{4 यदाशी तेन ##A.## ^सीतेन ##T.##} कालेन तेन समयेन रत्नशिखी नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पन्नो{5 उत्पादि ##A.## उत्पन्न: ॥ ##K. T.##} विद्याचरणसंपन्न: सुगतो लोकविदनुत्तर: पुरुषदम्यसारथि: शास्ता देवानां च {6 नां ca ##left out in A.##} manuSyANAM ca{7 ca ##Id.##} buddho bhaga{8 ga ##left out in T.##}vAn | tena khalu puna: kuladevate kAlena tena samayena tasya{9 tasya ##repeated in T. where## bha ##is left out.##} bhagavato ratnazikhi{10 खी ##T.##}नस्तथागतस्यार्हत: सम्यक्संबुद्धस्य परिनिर्वृतस्य स{11 ध ##A.##}द्धर्भस्यान्तर्हितस्य सद्धर्मप्रतिरूपके {12 pari ##jeft out in T.##}परिवर्तमाने सुरेश्वरप्रभो नाम राजा बभूव । धार्मिको dharma{13 ##Left out in A.##}राजो धर्मेण राज्यं पालयमानो नाधर्मेण{14 मानो तोवर्यण ##A.## मानेनाचार्येण ##T.##} मातापितृकल्प: सर्वविषयवासिनां सत्त्वानाम् ॥ tena khalu puna: kuladevate{15 tena ##added in A.##} kAlena tena {16 khalu puna: ##added in K.##} samayena tasya{17 tasya ##left out in A.##} राज्ञ: सुरेश्वरप्रभस्य विष ये{18 विषये ##left out in all Mss.##}जटिंधरो नाम श्रेष्ठी बभूव ॥ वैद्य:{19 वैद्य ##A.##} चिकित्सक: परमधातुकुशलो’ ष्टाङ्गेनायुर्वैद्यशा{20 स ##A.##}स्त्रेण समन्वागतो बभूव । तेन खलु पुन: कुलदेवते कालेन tena{21 tena ##is put in before## kAlena ##in A. and it is left out in T.##} samayena tasya जटिंधरस्य श्रेष्ठिनो{22 ना ##T.##} जलवाहनो नाम्ना श्रेष्ठि- पुत्र उत्पन्नो बभूव । अभिरूप: प्रासादिको दर्शनीय: परमया शुभवर्णपुष्करतया{23 ले ##K.## ल ##T.##} समन्वागतो नानाशास्त्रकुशल: सर्वशास्त्रगतिंगतो लिपिसंख्यागणना{24 गणा ##K.##}kuzala:{25 kuzala: ##left out in A.##} सर्वशिल्पी बभूव ॥ तेन खलु पुन: कुलदेवते कालेन तेन समयेन तस्य राज्ञ: सुरेश्वरप्रभस्य विषयेऽनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टान्यभूवन् । नानाव्याधिपरिपीडितानि दु:खां {26 खा व्रा ##A.##} तीव्रां{26 खा व्रा ##A.##} खरां कटुकाममना{27 मानाप्रा ##A.## मनायां ##C. K. T.##}नापां वेदनां veda{28 va ##A. C. T.##}yanti || tena khalu puna: {29 tasya ##added in A.##}ku ladevate कालेन तेन समयेन तस्य जलवाहनस्य श्रेष्ठिपुत्रस्य तेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडिताना{30 सत्त्वानां ##added in A. K.##}मर्थाय परमका- {31 ण्य ##A.##}रुण्यं चित्तमुत्पन्नो बभूव । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधि- परिपीडितान्येतर्हि दु:खां तीव्रां{32 खान्तिव्रा ##A.##} खरां{33 रा ##T.##} कटुकाम{34 मनायां ##in all Mss.##} मनापां वेदनां वेद{35 वैदनावनाद ##A.##}yanti{36 sma ##is added in A.##} | अयं च मम पिता जटिंधर: श्रेष्ठी vaidyavicikitsaka: parama{37 ma ##left out in T.##} धातुकुशलोऽष्टाङ्गायुर्वैद्यशास्त्रेण समन्वागतो वृद्धो जीर्णो @094 महल्लकोऽध्वगतो वयोऽनुप्राप्तो जीर्णमवस्थाप्य{1 दण्डमवष्टव्यें ##A.## जीर्णमवष्टव्य ##C. K. T.##} प्रवेप{2 ष ##A. C. T.##}माण:{3 नो ##A.## न ##K. T.##} कायो यष्टिमालम्ब्य यत्र यत्र सर्वत्र ग्राम{4 कायजंतशकोटिग्राम ##A.##}नगरनिगमराष्ट्रराजधानीषूपसंक्रा{5 मंति ##A.##}मति । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृ{6 पृ ##A.##}ष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्य: परिमोचयितुं यं नूनमहमिममेव पि{7 तुं यं तुनमहामिमेवज्रटिं ##A.##}तरं जटिंधरमुप- संक्रमित्वाधिकौशल्यं परिपृच्छेयम् । येन धातुकौशल्येन परिपृष्टे{8 स्पृ ##K. T.##}नाहं सर्वत्र ग्रामनगर{9 म्रग्रामनगर ##left out in T.##}nigama- जनपदराष्ट्रराजधानीषूपसंक्रमिष्यामि{10 ष्यन्ति ##K.##}|उपसंक्रम्य{11 म ##A.##} तान्यनेकानि sattva{12 zata ##left out in ##A.###}शतसहस्राणि नानारोग- स्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्य: परिमोचयिष्यामि । tena khalu puna:{13 puna: ##left out in T.##} kuladevate{14 tena ##is added in A.##} कालेन तेन समयेन जलवाहन:{15 नौ: ##A.##} श्रेष्ठिपुत्रो येन स्वपिता जटिंधर: श्रेष्ठी तेनोपजगाम । उपेत्य स्वपितुर्जटिंधरस्य पादौ शिरसा वन्दित्वा कृताञ्जलि{16 पुटो ##left out in A.##}पुटो भूत्वैकान्तेऽस्थात् । एकान्ते{17 त ##T.##} स्थितो{18 ता ##A.##} जलवाहन: श्रेष्ठिपुत्र: {19 putra: sva ##left out in A.##}स्वपितरं जटिंधरं श्रेष्ठिनमिमा{20 म ##A.##}मि- र्गाथाभि{21 गाथामिर् ##left out in A.##}र्धातुकौशलयं पृच्छति स्म ॥ तानीन्द्रियाणि लक्षन्ते{22 तमिदिया चिरष्यंते ##A.##} परिवर्तन्ति धातव: | केन कालेन जायन्ते{23 व ##T.##} व्याधयश्च शरीरिणाम्{24 सरिरेनां ##A.##} ॥1॥ भोजनं च कथं भुक्त्वा काले काले{25 भृस्रा कला ##A.##} सुखावहम्{26 वह ##A.##} | येनान्तरशरीरस्य {27 या ##A.##}कायोऽग्निनोप{28 हं ##K.##}हन्यते ॥2॥ कथं चिकित्सा कर्तव्या वाते पित्ते{29 वातपित्त ##A.##} श्लेष्मिके तथा । संनिपाते समुत्पन्ने कथं{30 त्पन्नकफ ##A.##} व्याधि{31 सांतय ##A.## शान्ते ये ##C. T.## प्रशान्त ये ##K.##}शान्तये ॥3॥ किं काले कुप्यते वात:{32 वाते: ##T.##} पित्तं कुप्यते कदा{33 काल लियतो को यं ##A.##} | किं{34 कि ##T.##} {35 ल ##A.##}काले कुप्यते श्लेष्मा येन {36 विद्यंति ##A.##}पीड्यन्ति मानवा:{37 वे: ##A.##} ॥4॥ अथ खलु जटिंधर: श्रेष्ठी जलवाहनस्य श्रेष्ठि पुत्रस्याभिर्गाथाभिर्धातुकौशल्यं विदित्वा देशयते{38 ल्य विदिदेव्याशते ##A.## ल्यं विद्रित्वा देशयते ##T.##} स्म ॥ वर्षा चात्र{39 वर्षचा ##A.## वर्षात्र ##T.##} त्रयो मासा{40 मासाद्य ##A.## मासा: ##T.##}स्त्रयश्च शारदं स्मृतम् । त्रयस्तथैव{41 त्रयश्चैवं च ##A.##} हेमान्तस्त्रयश्च {42 हेमत । त्रयसो गि ##A.## गी ##T.##}ग्रीष्मिकस्तथा ॥5॥ @095 इत्येव{1 इत्यव ##A.##} मासक्रम: SaDRatUni{2 षट्टकाभूननि ##A.##} सं{3 स ##A.##}वत्सरद्वादशमासिकं स्मृतम्{4 कम्मृतम त्रयश्चैव च हैमन्त: त्रयश्च गीष्मिकास्तथा । इत्यव मासक्रम: त्रं ##A.##} | अन्नं च पानं च तथा ca{5 ca ##left out in T.##} {6 ya ##A.##}जीर्यते वैद्याश्च{7 वैद्य च ##A.## चताश्च ##Mss.##} कौशल्यस्मृतिप्रदर्शिता: {8 मृत्युश्चदशित: ##A.##} ॥6॥ ते चापि संवत्सरपर्वमन्{9 मन्त्रमे ##A.##}तरे परिवर्तन्तीन्द्रियधातवोऽपि{10 वर्तयंति । त्रयधातुबोधि ##A.##} | परिवर्तमानानि च इन्द्रियाणि विचित्रव्याधिर्भवते शरीरिणाम् ॥7॥ तत्रैव वैद्यस्य चतु:{11 चतुपकार तिमा सर्वेखान्तचपतृतुनि ##A.##} प्रकारं त्रिमास{12 वर्षान्तरे ##Mss.##}पर्वान्तरे षडृतूनि । षड्धातुकौशल्यप्रजानितव्यं{13 प्रजातितव्य ##A.##} यथाक्रमं भोजनमौषधं च ॥8॥ वाताधि{14 कारोग: ##A.##}कारा: प्रभवन्ति वर्षे{15 वर्ष ##A.## वषै ##T.##} पित्तप्रकोष्ठ: ---रदि प्रसन्ने । हेमन्तकाले तथ संनि{16 सानिपातिकं ##A.##}पातं कफाधिकाराश्च भवन्ति ग्रीष्मे ॥9॥ स्निग्धोष्णलवणाम्लरसाश्च {17 रवर्णालं भव च वर्ष ##A.##}वर्षे शरत्सु स्निग्धं मधुरं च शीतम् । मधुराम्लस्नि{18 राश्च निग्धं ##A.##}ग्धं च हेमन्तकाले रूक्षोष्णकटुकानि च ग्रीष्म{19 केतुकाणि च गृखम्मकारे ##A.## ग्रीष्मा ##T.##} काले ॥10॥ कफाधिक: कु{20 का: कुप्यंति ##A.##}प्यति भुक्तमात्रे पित्ताधिकं कुप्यति जीर्यमाणे{21 कं कुप्यंति जी ##A.## क: ##T.##} | वाता{22 वातो ##T.##}धिक: कुप्यति जीर्ण{23 कुप्यंति जि ##A.##}मात्रे {24 इत्य ##A.##}इत्येव धातुत्रितय{25 taye ##A.## traya ##Mss.##}prakopa:{26 kA ##A. C. T.##} ||11|| @096 संबृ{1 शं ##T.##}हणं कुर्वतु निरात्मकस्य{2 कुवणि लालकस्य ##A.##} विरेचनं पित्तविवर्धनं च । त्रिगुणोप{3 गुणा ##A.##}पन्नं तथ{4 च तथा ##A. C. T.##} संनिपाते प्रशमं च कुर्यात्कफपर्वम{5 ए कुर्यात्कथयेवमंतंतरो ##A.##}न्तरे ॥12॥ वाताधिकं पैत्ति{6 कपेपै ##A.## कं प्रइ ##T.##}कसन्निपाते{7 पातकं ##T.##} कफाधिकं parvasu{8 sa ##Mss.##} जानि{9 जाति ##A.##}तव्यम् । यत्काल यद्धातु यदाश्रयं च{10 धातु पस्तु यदाशमं च ##A.## द्वातु यदाश्रयं च ##T.##} तदन्नपानौषधि दर्शितव्यमिति ॥13॥ अथ खलु जलवाहन: श्रेष्ठिपुत्रस्तेनैवं{11 व ##A. T.##}रूपेण नैमित्तिकेन धातुकौशल्येन परिपृष्टेन सर्वाष्टाङ्गायुर्वैद्य{12 सर्वास्थागायुवैम्यम् ##A.## सर्वोष्टाङ्गायुर्वेदम ##K.## सर्वाष्टाङ्गायुधै ##T.##}मधिगतोऽभूत् । tena khalu puna: kuladevate{13 tena ##is added in A.##} कालेन तेन {14 यन ##A.## येन ##T.##}समयेन जलवाहन: श्रेष्ठिपुत्रो राज्ञ:{15 ज्ञा: ##A.##} सुरेश्वरप्रभस्य विषये{16 य ##A.##} सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमित्वा सर्वेषामनेकेषां sattvazata{17 zata ##left out in A.##}सहस्राणां नानारोगस्पृष्टानां{18 नां ##इद्. इन् T.##} नानाव्याधिपरिपीडितानामेवमाश्वासया- मास । मा भैषुर्वैद्योऽस्मि वैद्योऽस्मीत्या{19 वैद्यास्माति वैद्यद्यास्मिति ##A. which leaves## mA भैषुर्.}त्मानं प्रतिज्ञातवा{20 तद्यं । अहं ##A.##}नहं युष्माकं नानाव्याधिभ्य:{21 bhya: ##left out in A.##} parimo{22 mo ##id. in T.##}cayiSyAmi | sahazravaNena kuladevate tasya jala{23 la ##left out in T.##}वाहनस्य श्रेष्ठिपुत्रस्येदमेवं{24 इदंमेवं ##A.## इदनेव ##T.##}रूपं वचनं व्या{25 हा ##A.##}हरमाणस्य सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि महाप्रह{26 वर्ष ##T.##}र्षजातानि ब{27 व: ##A. T.##}भूवु: | आश्वासप्राप्तान्यचिन्त्य{28 प्ता चित्तेन ##A.##}प्रीतिसौमनस्येन समन्वागता{29 ni ##left out in A.##}ni बभूवु:{30 व: ##A.##} | तानि तेन कालेन तेन समयेन तया प्रहर्षयानेकानि सत्त्व{31 कोटी ##left out in A.##}कोटीनियुतशतसहस्राणि नानारोगस्पृष्टा{32 पृष्टा ##A.## स्पृशा ##T.##}नि नानाव्याधिपरिपीडितानि नानारोगेभ्य: परिमोच{33 मोचि ##K. T.##}यितान्यरोगाणि च {34 व: ##A.## वु ##T.##}बभूवुर्विगतव्याधीनि च । यथा पौराणेन स्थामबलवीर्येण {35 ni ##left out in A.##}samanvAgatAni babhUvu: | tena khalu puna: {36 tena ##is added in A.##}kuladevate कालेन तेन समयेन तेषामनेकेषां च सत्त्वको- टीनियुतशतसह{37 स्राणि ##A.##}स्राणां नानारोग{38 पृष्टां ##A.##}स्पृष्टानां नानाव्याधिपरिपीडितानां ये केचि{39 केचितगा ##A.##}द्गाढतरेण स्पृष्टा{40 पृष्ठ्यं ##A. leaving## ca.} ca बभूवु: | ते सर्वे{41 सर्व ##A.##} येन जलवाहन: श्रेष्ठिपुत्रस्तेनोपसंक्रान्त उपसंक्रम्यैव ये च किंचित्तेषां{42 क्रम्य ये च कि ##A.##} @097 सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामौषधिविधानान्य- bhinirdizanti sma{1 sma ##left out in A.##} | तत्तासु{2 तत्तेखां ##A.## तत्तसु ##T.##} राज{3 धी ##T.##}धानीषु सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृ{4 पृ ##A.##}ष्टानि नानाव्याधिपरिपीडितानि जलवाहनेन{5 ne ##left out in A.##} श्रेष्ठिपुत्रेण नानाव्याधिभ्य: परिमोचि- तानि बभूवुरिति ॥ iti {6 zro ##left out in A.##}zr#सुवर्णप्रभासोत्त{7 त्तमे ##K.##}मसूत्रेन्द्रराजे {8 वा ##A.##}व्याधिप्रशमन{9 न ##इद्.##}- परिवर्तो नाम सप्तदश:{10 दशम: ##A.##} @098 ॥ जलवाहनस्य मत्स्यवैनेयपरिवर्त: ॥ पुनरपरं kulade{1 deva ##left out in A.##}वतेराज्ञ: सुरेश्वरप्रभस्य विषये जलवाहनेन{2 न ##इद्.##} श्रेष्ठिदारकेण सर्वसत्त्वा आरोगा: कृता{3 आलीककृता: ##A.## अरोगा: कृता ##K.##} अल्पा बाधा यथापूर्वेणोत्साहबलकायेन {4 सम न्वागता: ##is added in K.##}संवृता: सर्व उत्सा{5 सर्वे त्सा ##T. left out in A.##}hasukhena ramanti sma | {6 kI ##T.##}क्रीडन्ति स्म । परिचारयन्ति स्म{7 च ##A.##} | दानानि च ददन्ति{8 कुर्वन्ति ##K.##} सम् । पुण्यानि च कुर्वन्ति स्म । जलवाहन: श्रेष्ठिदारको महावैद्यदानानां{9 ni ##in all Mss.##} ca सुखानां {10 वि ##इद्.##}व्याधिविचिकि{11 कौ ##T.##}त्सको नि{12 यदं ##T.##}यतप्रत्यक्षेण{13 न च ##A.##} बोधिसत्त्वेन भवितव्यम् । सर्वेनाष्टाङ्गायुर्वैद्यमधिगतोऽभूत् । {14 ##This paragraph is left out in A.##}tasya khalu puna: जलवाहनस्य श्रेष्ठि- दारकस्य जलाम्बुजगर्भा नाम भार्याऽभूत् । तस्य{15 तस्या: ##K.##} खलु पुन: कुलदेवते जलाम्बुजगर्भाया द्वौ दारकौ पुत्रावभूताम्{16 पुत्रै बभूवु: ##A.##} | एको जलाम्बरो नाम द्वितीयो{17 एके जलांवको द्वितिय ##A.##} जलगर्भो नाम ॥ atha khalu puna:{18 ##Left out in A.##} kuladevate जलवाहन: श्रेष्ठि{19 पुत्रोभ्यां ##A.##}पुत्रस्ताभ्यां दारकाभ्यां सार्धमनुपूर्वेण ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वनुचङ्क्रमति ॥ अथ खलु पुन: कुलदेवतेऽपरेण tena{20 ##Left out in T.##} kAlena tena{20 ##Left out in ##T.##} samayena जलवाहन: श्रेष्ठि{21 दारक अ ##K.##}पुत्रो ‘न्यतरमटवीकान्तारप्राप्तोऽध्वनि{22 ‘न्यतरां अतविकांतप्राप्तो ##A.##} ददर्शात्रान्तरे{23 तेर ##T.##} मांसभक्षा वृकशृगालकाक{24 का ##A.##}पक्षिणस्तां दिशं{25 ण ता दिस ##A.## दिशां ##Mss.##} धावन्ति यत्राटवीकान्तारे{26 तत्रावकान्यारे अतवि ##A.##}’टवीसंभवा पुष्करिणी{27 पुष्करिणि ##A.## पुष्करिणी ##T.##} | तद्दृष्ट्वा{28 तदृष्टा ##A.##} तस्यैतदभूत्{29 va ##is added in A.##} | कस्यार्थमिमे मांस- भक्षा{30 क्षवो ##A.##} वृकशृगा{31 शृंगार ##A.##}लकाकपक्षिण{32 णो ##A.## ण रिमा ##K.##} इमां दिशं धावन्ति{33 ति ##A.##} | तस्यैतदभूत्{34 तस्यैभूत् ##A.## तस्यैतदभवत् ##K. T.##} | यां {35 यं नू ##A.## यत्नू ##K.## यान्नू ##T.##}नूनमहं तां दिशमुप- संक्रमेयम् । यस्यां दिशीमे मांस{36 दिसिमे मां ##A.## दिशीमे मात्स ##K.##}भक्षा{37 दिशीते मा ##T.##}श्च वृकशृगा{38 क्ष ##A.##}लकाकपक्षिणो{39 नो ##A.## NA ##T.##} धावन्ति ॥ atha khalu puna:{40 ##Left out in A.##} kuladevate जलवाहन: श्रेष्ठिपुत्रोऽनुपूर्वेणानुचङ्क्रमन्न{41 न ##A.##}नुविच{42 रण ##A.## रन् ##T.##}रन्यत्रा{43 वि ##A.##}टवी- संभवा {44 ष्क् (##सिच्##) र ##A.##}पुष्करिणी तत्र संप्राप्त:{45 प्त ##T.##} | तत्र महापुष्करिण्यां{46 ण्या ##A.##} दशमत्स्यसहस्राणि{47 दसमस्तसहस्रा ##A.##} प्रतिवसन्ति{48 ति ##A.##} स्म। स तत्रापश्यद्बहूनि मत्स्यशतानि जलविप्रहीणा{49 प्रहिंसा ##A.##}नि तत्रास्य{50 तताम्य ##A.##} कारुण्यचित्तमुत्पन्नम् । {51 तत्र द्रक्षिदर्धकाया देवता निष्क्रामंति ##A.##}तत्राद्राक्षीदर्ध- कायां देवतां निष्क्रमन्तीम् । sA ca{52 ca ma ##left out in T.##} देवता जलवाहनं{53 न ##A. T.##} श्रेष्ठिदारकमेतदवोचत् । साधु साधु @099 कुलपुत्र यस्त्वं जलवाहनो नाम मत्स्यानामुदकं प्रयच्छ । द्वाभ्यां कारणाभ्यां जलवाहन इत्युच्य{1 चे ##A.##}ते । यश्चोदकं वाहयति तत:{2 तत्र ##A.##} स्वनामानुरूपं कुरु । जलवाहन: प्राह{3 ह: ##A.##} | किय{4 कीयंति ##A. C. T.##}न्तीमानि देवते मत्स्यानि । देवता प्राह{5 प्रह: ##A.##} | परिपूर्णानि dazamatsya{6 tsya sya ##left out in A.##}सहस्राणि ॥ अथ खलु कुलदेवते जलवाहनस्य{6 tsya sya ##left out in A.##} zreSThi{7 putra ##is added in A.##}दारकस्य भूयस्या मात्रया{8 भूयस्वामैत्या ##A.## भूयत्स्यामत्या ##T.## भूयमत्यामत्या ##Mss.##} परमकारुण्यचित्त- मुत्पन्नम् । तेन खलु पुन: कुलदेवते समयेना{9 वि या ण्या ##A.##}टवीसंभवा{9 वि याण्या ##A.##}यां पुष्करिण्या{9 वि याण्या ##A.##} किंचिन्मात्रमवशिष्ट{10 किचित्स्यात्रमव निष्ट ##A.## किचि^ ##T.##}- मुदकमभूत् । तानि दशमत्स्य{11 दसमसह ##A.## दसमत्यासह ##T.##}सहस्राणि मृत्युमुखप्रविष्टानि जलविप्रहीणानि धा{12 जलवाहनं करुणं प्रक्षन्ते ##K.##}वन्ति ॥ अथ खलु कुलदेवते जलवाहन: श्रेष्ठि{13 ष्ठी ##A.##}दारकश्चतुर्दिशं धावति स्म{14 धावन्ति रस्माकं ##K.##} | यस्यां दिशी जल- वाहन: श्रेष्ठि{13 ष्ठी ##A.##}दारकोऽनु{15 का नि ##A.##}चङ्क्र{16 चक्र ##A.##}मति तस्यां dizi daza{17 tsya ##left out in A.##}मत्स्यसहस्राणि जलवाहनं{18 न ##A.##} करुणं प्रेक्षन्ते ॥ अथ खलु कुलदेवते जलवाहन: श्रेष्ठिदारकश्च{19 के ##T.##}तुर्दिशं धावति स्म । उदकं प्रे{20 प्रेप ##T.##}षयमाणो न चैवा{21 चैवाद ##A.##}त्रोद{22 कं उत्पत्स्यते ##A.##}कमुपलभ्यते । चतुर्दिशं प्रेक्षते । सोऽद्राक्षीन्नातिदूरे महान्तं वृक्ष- समूहं तं वृक्षमभिरुह्य द्रुमशाखाञ्छित्त्वा{23 त्वा ##A. T.##} येन सा पुष्करिणी{24 णि ##A.##} तेनोपजगाम । उपगम्य तेषां दशानां मत्स्यसहस्राणां द्रुमशाखाभि: सुशीतलाञ्छायां कृतवान्{25 तराच्छायात bhavet ॥ catudi || ##A.##} || atha khalu kula{26 kula ##left out in T.##}devate जलवाहन: श्रेष्ठिदारकस्त{27 ##इद्.## STI ##A.##}स्यां{28 ##Left out in A.##} पुष्करिण्या{29 न्या ##A.##}मुदकागमं पर्येषते{30 र्य ##A.##} कुत उदक{31 कूटद्र ##A.## कूतौद ##K. T.##}स्यागम{32 णं ##A.##}नं भवेत् । चतुर्दिशं धावति न चोदकमुपलभ्य{33 भ्ये ##A.##}ते । स शीघ्रं शीघ्रं तमुदक{34 त ##T.## तं देवश्रोतं ##Mss.## ta ##A. T.##}स्रोतं समनुगच्छति । तस्या:{35 तस्या ##A.##} खलु पुन: कुलदेवते{36 ^ते ##A. K.## कलेदेवत ##T.##} अटवी{37 अतवि ##A.##}संभवाया: पुष्करिण्या{38 NI ##A.##} जलागमा{39 जलगमा ##A.##} नाम महानदी यतस्तस्यामुदक{40 य: तस्या ##A.##}स्यागमनम् । tena ca{41 ca ##left out in T.##} samayena sA nadyanyata{42 नदी अन्यो ##A.##}- रेण पापसत्त्वेन तेषां दशानां मत्स्यसहस्राणामर्थेन सा नदीत्यदृष्टे स्थाने महाप्रपाते पातिता{43 सा नदिस्य: दृष्टस्थानो महाप्रवातिता ##K.##} यत्तेषां{44 yat ##left out in A.## एतेषां ##A.##} मत्स्यानां न{45 मत्स्यानु ##A.##} भूय उदकस्यागमनं भविष्य{46 न्ति ##A.##}ति । स तां दृष्ट्वा{47 STA ##A.##} चिन्त{48 चिंतचयति ##T.##}यति न शक्य{49 ते ##A. T.##}त एषा नदी जनसहस्रे{50 स्रा तेना ##A.##}णापि तेनैव यथा वाहयितुं किमङ्ग पुनर्मयैकेन शक्यो बाहयितुं स प्रतिनिवृत्त:{51 वृते ##A.##} ॥ अथ खलु कुलदेवते जलवाहन: श्रेष्ठिपुत्र: शीघ्रं शीघ्रमुपसंक्रा{52 न्ते ##A.##}न्तो येन राजा @100 सुरेश्वरप्रभस्तेनोपजगाम । उपगम्य राज्ञ: सुरेश्वरप्रभस्य पादौ शि{1 सिल ##A.##}रसा नत्वै{2 नत्वा एकान्ते ##A. T.##}कान्ते निषण्ण: | इमां प्रकृति{3 मारोचयति ##left out in A.##}मारोचयति स्म । मया खलु देवस्य विषये{4 य ##A.##} सर्वग्रामनगरनिगमजनपदराष्ट्रराज- धा{5 नि ##A. T.##}नीषु सत्त्वानां{6 ना##A. T.##}व्याधय: प्रशमिता:{7 प्रसभिता: ##A. C. T.## प्रसंसिता: ##K.##} | तत्रामुष्मिन्स्थानेऽटवीसंभवा{8 'त्रवि ##A.##} नाम {9 णि ##A.##}पुष्करिणी । tatra dazamatsya{10 sa ##left out in T.##}सहस्राणि प्रतिवसन्ति जलप्रहीणान्यादित्य{11 पमि ##T.##}परितापितानि । तद्ददातु मे देवो{12 देवा ##A.##} विंशति{13 तिग ##A.## तिर्ग ##T.## तिगजान् ?}गजा यथा तेषां तिर्यग्योनिगतानां जीवितं {14 तदामि ##A.##}ददामीति । यथा मनुष्याणां दत्तमा{15 दर्त्त आ ##A.## दत्तं ॥ आ ##K. T.##}ज्ञप्तं खलु राज्ञा सुरेश्वरप्रभेणामात्यानां{16 प्रभनामात्यानां ##A.## प्रभेनामात्यानं ##T.##} ददत महावैद्यराजस्य विंशतिगजान् । अमात्या आहु:{17 आत्मभ्या अहू ##A.##} | उपसंक्रम{18 मे ##A.##} महासत्त्व{19 त्त्वे ##A.##} येन हस्तिशाला उपगृह्णीष्व{20 गृह्नीतेषु ##A.##} विंशतिगजान् कुरु सत्त्वानां सुखम् ॥ अथ खलु कुलदेवते जलवाहन: {21 र्द्ध ##A. T.##}सार्धं जलाम्ब{22 बलेन ##T.##}रेण जल{23 गभैन ##A.## गतेन ##T.##}गर्भेण च स्वपुत्रेण विंशति- गजान् गृ{24 हि ##A.##}हीत्वा {25 मौ ##A.## सौ ##K. T.##}नागशौण्डिकानां सकाशा{26 सात् ॥ श ##A.## शात् ॥ श ##K. T.##}च्छतशो दृतीनां प्रति{27 नाप्रनिवृत्य: ॥ ##A.##}गृह्य प्रतिनिवृत्त: | यत्र {28 जलाङ्गमा ##A. C. K.## मो ##T.##}जलागमा नाम महानदी प्रवहति । तत्रोपसंक्र{29 kena ##is added in A.##}myodakena tA दृती:{30 शी: ##A.##} पूरयित्वा गजपृष्ठ{31 ष्ठे ##A. K. T.##} उदकमारोप्य शीघ्रं शीघ्रं{32 ##Left out in A.##} येना{33 तवि ##A.##}टवीसंभवा {34 रणी ##A.## रिण ##T.##}पुष्करिणी तेनोपसं{35 क्रा: ॥ upasakramya ##T. left out in A.##}क्रान्त: | उपसंक्रम्य तदुदकं हस्तिपृष्ठादव{36 टिर्य ##A.##}तार्य तां पुष्करिणीं चतुर्दिशमुदकेन पूरयित्वा चतुर्दिशं च क्रमति । येन येन जलवाहनोऽनुचङ्क्रमति तेन तेन दशमत्स्य{37 मत्सह ##A.##}सहस्राण्यनुधावन्ति ॥ atha khalu{38 khalu ##left out in K. T.##} kuladevate {39 ta ##is added in A.##}जलवाहनस्यैतद{40 ग ##इद्.##}भवत् । किमर्थमेतानि dazamatsya{41 tsya ##left out in A.##}सहस्राणि येनाहं तेन प्रधावन्ति । तस्य पुनरेतदभवत् । {42 नूनं ##A.##}नूनमेते मत्स्या: क्षुधाग्निना परिपीडिता{43 दि ##A.##} मम सकाशाद्भो- जनं परिमार्गयन्ति । {44 उयं नूनंमहं ##A.##}यन्नूनमहं भोजनं प्रयच्छेयम्{45 प्रयच्छतां ##A.## प्रयच्छेयी ##K.## प्रच्छेयं ##T.##} ॥ अथ खलु कुलदेवते जलवाहन: स्वपुत्रं जलाम्बर{46 ल ##A.##}मेतदवोचत् । गच्छ कुलपुत्र स्वकं निवेशनं सर्व{47 लं ##T.##}बलतरं हस्तिनमभिरुह्य च शीघ्र{48 ghra ##left out in A.##}mupasaMkramya{49 krasya ##T.## krame ##Mss.##} पितामहस्य श्रेष्ठिन एवं वदेह{50 वदहं ##K. T.##} भो तात जलवाहन{51 नं ##A.##} एवं{52 e ##left out in A.##} vadati यत्किंचिदत्र{53 एत किंचि तत्र ##A.##} गृहेऽभिसंस्कृतं{54 त ##C. T.##} भोजनं{55 न ##A.##} स्यान्मा{56 स्यात् ॥ मा ##A. K. T.##}ता{57 त्रा ##T.##}पित्रोर्भ्रातृभगिन्यो- @026 व्योमप्रभाज्वलमुञ्चितरश्मिं सूर्यसहस्रमिव प्रतपन्तम्{1 प्रभजन्मं ##A.## प्रतपंल ##C.##}| निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासित क्षेत्रमनन्तम् ॥12॥ चन्द्रनिशाकरभास्करजा{2 ज्वल: ##A.##}लं क्षेत्रमनन्तसहस्रशतेषु । तेऽपि च निष्ठित{3 निष्प्रभ ##A.##} सर्वमभूषि{4 SI: ##A.##} बुद्धप्रभास{5 सि ##C.##}विरोचनतायै{6 य ##A.##} ॥13॥ बुद्धदिवाकरलोकप्रदीपं{7 प: ##A.##} बुद्धदिवाकर{8 सहस्रशतानी ##A.## सहस्रशतं ##K. T.##}शतसहस्रम् । क्षेत्रमनन्तसहस्रशतेषु पश्यतु सत्त्व{9 त्वेषु ##K. T.##} तथागतसूर्यम् ॥14॥ पुण्यसहस्रशताच्चित{10 चि ##C.##}कायं सर्वगुणेभिरलङ्कृतगात्रम् । {11 सो ##A.## शी ##C.## श्रौ ##K.## शौ ##T.##}शौण्ड{12 र ##A. C.##}गजेन्द्रनिभं jina{13 ta ##Mss.##}बाहुं विमलसुलक्षणमण्डितहस्तम्{14 सुरुचिरशुविमलकरचरणागे ##A.##} ॥15॥ {15 धरनितरोपमरजसमतुल्यं ##A.##}भूमितलोपमर{16 सारित ##Mss.##}जसमतुल्यं सूक्ष्मरजोपम ये गतबुद्धा:{17 तेयबुद्धा ##A.## गतबुद्धा ##C.##} | सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये च {18 थिं ##A.##}स्थिहन्ति ॥16॥ तेष{19 षु ##A.##} जिनान{20 जिनानां ##A.##} करोमि प्रणामं{21 म: ##A.## म ##T.##} कायतु{22 कायेन ##C.##} वाच{23 वाचतु ##A.##}मनेन प्रसन्न:{24 प्रनामं ##A.##} | पुष्पप्रदान{25 पुष्पप्रनतु ##A. C.##}सुगन्धप्रदानै- र्वर्णशतेन सुचेतसि चापि ॥17॥ जिह्वशतैरपि {26 गुणाह: ##A.##}बुद्धगुणानि कल्पसहस्रशते न{27 सहस्र न सक्य ##A.## शते (##without## न) ##T.##} हि वक्तुम् । @027 ये गुणसाधुनिवृत्ति{1 त्त ##A. C.##} जिनानां{2 ना: ##A.## ना ##T.##} सा च वरा{3 सा लवला ##A.##}gravicitra anekai: ||18|| ekajinasya{4 sya ##left out in T.##} गुणा न हि शक्या जिह्वशतैरपि{5 गुणा: न च सर्व: के जिनसहस्रौ ##A.## गुणा न शक्यो जिह्वसहस्र ##K. T.##} भाषितु कश्चित्{6 त किंचित् ##A.## तु कश्चित् ##K. T.##} | कामशक्ति हि {7 र्वि ##A.##}सर्वजिनानां eka{8 jina ##Mss.##}guNasya hi vistara vaktum ||19|| sarva{9 sa ##A.## saha ##T. left out in C.##}सदेवकुलोक्तसमूह: सर्वभवाग्रभवे जलपूर्णा । केशग्रहणेन तु{10 कुशाग्रग्रहणेन ##Mss.## न्यरग्रहणं त ##A.## न्यलग्रहन तु ##T.##} शक्य प्रमातुं{11शक्त प्रमानं ##A.##} नैव च एकगुणा सुगतानाम्{12 यैव गुणा सुमरन्यं ##A.##} ॥20॥ वर्णित संस्तुत{13 वर्णतु सस्तुत ##A.## वर्णितु सम्तुत ##T.##} मे जिनसर्वं कायतु{14 कायेन ##Mss.##} वाच प्रसन्नमनेन । यन्मम{15 पमय ##A.## अप्रमेय ##K.## प्रमेय ##T.##} सञ्चितपुण्यफलाग्रं tena{16 te jina ##A. where## ca ##is left out.##} ca sattva prabhotu{17 satvasya sata ##A.##} jinatvam ||21|| एवं स्तवित्व{18 त्वा ##A.##} {19 रे ##T.##}नरपति बुद्धं एवं{20 क ##C.##} करोति नृप: प्रणिधानम् । यत्र च कुत्रचि{21 चक्रत्रचि ##C.##} मह्य भवेत जाति अनागत{22 कल्पसमेता ##A.##}कल्पमनन्ता ॥22॥ ईदृशि{23 श ##A. K. T.##} भेरि{24 री ##A.##} मि पश्यमि{25 सि ##A.##} स्वप्ने ईदृश देशन तत्र {26 NA ##T.##}शृणोमि । ईदृश जीनस्तुतिकमलाकर{27 कम यावत् ##A.## करराजा ##C. K. from## rAjA ##till## lame ##left out in T.##} jAtiSu{28 jAtiSu ##repeated in K.##} tatra labhe{29 लभेयं (##without## स्मरणत्व} ##A. K. T.##}स्मरणत्वम् ॥23॥ बुद्धगुणानि अनन्तम{30 गुणोमणिमन्त ##A.## गुणानिमनन्त ##T.##}तुल्या येऽपि च दुर्लभ कल्पसहस्रै: | @028 अमु{1 अश्व ##A.## अनु ##T.##} श्रुणेय ca svapna{2 ca du:pra ##C.## ca du:svapna ##K. T.## ca ##left out in A.##}gato{3 tA ##K.##}’pi तेषु च देशयि दिवसगतोऽपि ॥24॥ दु:खसमुद्र विमोचयि सत्त्वा पूरयि{4 पुराय: ##C.## पूरय ##T.##} षड्भि pi{5 Sadbhirapi ##in all Mss.##} पारमिताभि: | बोधिमनुत्तर {6 ये च रमेया: ##A.## यश्च ##C.## पश्य ##T.##}पश्च लभेयं क्षेत्र भवेत ममा असमर्थ्यम्{7 भवोत्तसमम असपश्यं ##A.## भवेत ममा असपश्या ##C. T.## आसपश्य ##k.##} ॥25॥ भेरि{8 भेरी ##T.##}प्रदानविपाक{9 विप्राप्त ##A.##}फलेन सर्वजिनान च{10 रस ##(for## च) ##T.##} संस्तु{11 संतु ##(for## स्तु) ##A.##}तिहेतो: | संमुख पश्यमि शाक्य{12 मुनिंद्र: ##A.## मुनिंद्रं ##C.## मुनीन्द्र ##T.##}मुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् ॥26॥ ये{13 ये इमु ##A.## य दुम ##C.## य इम ##K.##} इम दारक द्वौ मम पुत्रौ कनकेन्द्र{14 कनकभूमीन्द्र ##A.##} कनकप्रभास्वर: | ते उभि दारक तत्र लभेयं{15 लभेतां ?} बोधिमनुत्तर व्याकरणं च ॥27॥ येऽपि च सत्त्व अरक्ष{16 अल्प ##A.## अलेन ##C. K. T.##} अत्राणा{17 न्या: ##A.## न्या ##k.T.##} शरणविहीन{18 ण ##C.## न ##K. T.##} विया{19 व्या ##A.## vyasana ##C. K. T.##}saga{20 ga ##left out in A.##}ताश्च । तेषु भवेय अनागत सर्व त्राणपरायणशरणेभिश्च ॥28॥ दु:खसमुद्भवसंक्षयकर्ता sarvasukhasya ca Akara{21 kA ##in all Mss.##}भूत:{22 भूत ##A.## भेत ##T.##} | कल्प अनागत बोधि चरेयं यत्तक{23 यतुक ##A.## यन्तक ##C.## यत्तक ##K. T.##} पूर्वक{24 ka ##left out in all Mss.##}koTigatAzca ||29|| {25 suva ##C.##}svarNaprabho{26 bho so ##in all Mss.##}ttamadezanatAya pApasamudra{27 ndraM ##in all Mss but A.##} शोषतु{28 उचतु ##A.##} मह्यम् । @029 कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र{1 द्राव ##in all Mss.##} vicchidyatu mahyam ||30|| पुण्यसमुद्र प्रपूर्यतु मह्यं ज्ञा{2 म ##K.##}नसमुद्र विशोध्यतु मह्यम् । विमलज्ञानप्रभास{3 वरेण ##C. K.##}बलेन सर्वगुणान समुद्र भवेया ॥31॥ {4 गुणो गु गुणै गु ##C.##}बोधिगुणैर्गुणरत्न प्रपूर्णा देशनस्वर्ण प्रभासबलेन । पुण्यप्रभास भविष्यति मह्यं बोधिप्रभास vizodhyatu mahyam{5 ##This quarter is repeated and followed in all Mss by the quarter verse## vimalajJAnaprabhAsavareNa ##which already appears as the third quarter in the verse 31.##} ||32|| कायप्रभास भविष्यति मह्यं पुण्यप्रभास विरोचनता च । सर्वत्रिलोकि{6 क ##A. K.T.##} विशिष्ट भवेयं पूण्य{7 वरेण ##K.##}बलेन समन्वित नित्यम्{8 निष्ट ##A.## नित्य ##C. K.## नित्यं ##T.##} ॥33॥ दु:खसमुद्र उत्तारयिता{9 समुश्चद्रर्त्तानवि ##A.##} सर्वसुखस्य च सागरकल्प्य{10 कल्प ##A.##} | कल्पमनागत बोधि चरेयं यत्तक{11 यन्त्रक ##A.## यन्तक ##C.## यत्तके ##k.##}पूर्वककोटिगताश्च{12 ste ##A.## zca ##C. left out in K. T.##} ||34|| यादृशक्षेत्रविशिष्ट त्रिलोके सर्वजिनानमनन्त{13 जिनानां त ##A.##} गुणेन । तादृशक्षेत्रमनन्तगुणं{14 NAM ##K.##} भेष्यति{15 te gati ##in all Mss but## bheti ##A. and hgyur par. sog from which the following transaformations:## mezyati-mezati-megati-te gati }मह्यमना{16 म्ह्यंमने ##A.##}गतसर्वम्{17 सर्व: ##A.## सर्वं ##C.##} ॥35॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्र{18 सूत्र ##C.##}राजे कमलाकर-{19 करो नाम ##A. K. T.##} सर्वतथागतस्तवपरिवर्तो नाम पञ्चम: ॥ @030 ॥ शून्यतापरिवर्त: ॥ अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत{1 ##This line and verses 1-10 except the last quarter of verse 10 are found in Hoernle’s Manuscript Remains of Buddhist Literature in Eastern Turkestern, p. 110 with the following variants which are marked H.## mA गाथामभाषत: ##A.## मां गाथामभाषत ##C. K.## गाथाध्वभाषीत् ##H.##} ॥ अन्येषु{2 अनेकेषु ##in all Mss but H.##} सूत्रेषु अचिन्तियेषु{3 के ##H.##} अतिविस्तरं देशितशून्यधर्मा: | तस्मादिमे सूत्रवरोत्तमे व:{4 च ##A.## व ##k.##} संक्षेपतो देशित शून्यधर्मा: ॥1॥ सत्त्वोऽल्पबुद्धि{5 धि ##A.## द्धि ##C. T.##}रविजानमानो{6 नां ##A.## ना; ##H.##} न शक्य{7 क्यं ##K.##} ज्ञातुं खलु सर्वधर्मा{8 र्मा: ##C. K.## र्मां ##H.##} | पश्येह{9 यस्माद्ध ##H.## यस्य ##K.##} सू{10 सूत्रं ##in all Mss.##}trendra{11 davalo ##A.## dvipadottamena ##C.## दूरतो ##K.## दूरतीत्य ##T.##}वरोत्तमेन संक्षेपतो देशित शून्यधर्मा: ॥2॥ a{12 अनेन ##A.##}न्यै{13 रूपायनयोभिहेतु ##A.## पायैश्च नयैश्च हेतुभिश्च ##H.##}रुपायैर्नयहेतुभिश्च सत्त्वान कारुण्य{14 रसो ##H.## वसो ##K.##}वशोद{15 दद्याद्ध ##H.##}यार्थम् । प्रकाशितं{16 त ##A. T.##} सूत्रवरेन्द्रमेतं य{17 तद्यथाविजा ##H.##}थाभिजानन्ति हि{18 ह ##H.##}सर्वसत्त्वा: ॥3॥ अयं च कायो{19 या ##K.##} यथ शून्यग्राम:{20 ##Left out in H.##} SaDgrAma{21 saMgrAma ##in all Mss. but H.##} coropama{22 cau ##T.##} इन्द्रियाणि । तान्ये{23 व ##H.##}कग्रामे निवसन्ति सर्वे न ते विजानन्ति परस्परेण ॥4॥ चक्षुरिन्द्रियं{24 चक्षुन्द्रिये ##A.## चक्ष्वेन्द्रियं ##H.## चक्ष्विन्द्रियं ##T.##} रूपमेतेषु{25 मतेषु ##in all Mss. but## गतेषु ##H.##} धावति{26 तेषु धावन्ति ##A.## धावन्ति ##T.##} श्रोत्रेन्द्रियं शब्दविचारणेन{27 ण्यन ##A.## णोन ##T.##} | घ्राणेन्द्रियं गन्धविचित्रहारि{28 री ##H.##} जिह्वेन्द्रियं नित्य रसेषु धावति{29 धावंती ##A## धावंनि ##C.## धावते ##H.##}॥5॥ @031 कायेन्द्रियं स्पर्श{1 गतेषु ##H.##}gato’bhi{2 abhi ##left out in H.##}धावति मनेन्द्रियं{3 मन इन्द्रियं ##C.## mane ##in all other Mss; such a double Sandhi is characteristic of the buddhist texts.##} dharmavicAraNena{4 ##This quarter verse is left out in A.## धर्मविचारेण च ##K.##} | षडिन्द्रियाणीति परस्परेण स्वकं{5 स्कन्ध ##A.## स्वक ##K. T.##} स्वकं विषयमभिधावति{6 तिक्रान्ती ##A.## विषमनातिक्रांन्ता ##H.## हीवधावति ##T.##} ॥6॥ चित्तं हि मायोपम चञ्चलं च षडिन्द्रियं विषय{7 यं ##T.##}विचारणं च{8 ण चं ##K.## णश्च ##H.##} | यथा{9 यथैव ##H.##} नरो{10 मनो ##K.##}धावति शून्य{11 शून्ये ##K.##}ग्रामे{12 मा: ##A.##} संग्राम{13 षड्ग्राम ##H.##} चौरेभि{14 चौरोहि ##C.##} समाश्रितश्च{15 zciyanti ##A. After this we have a quarter verse## prajAnate indriyagocaraM ca ##in A. C. K. T., while## ca ##is left out in T.##} ||7|| चित्तं यथा षड्विषयाश्रितं{16 हितं ##H.##} च प्रजानते इन्द्रिय {17 गौ ##H.##}गोचरं च{18 राश्च ##A.## श्च ##K.##} | रूपं च शब्दं च तथैव गन्धं{19 न्धो ##H.##} रसं च स्पर्शं{20 र्श च ##A. C. K. T.## र्शस्त ##H.##} तथ{21 तया ##K.##} धर्मगोचरम्{22 लं ##A. K.##} ॥8॥ चित्तं च सर्वत्र षडिन्द्रियेषु{23 षडेन्द्रियन्ते ##A.##} zakuniriva{24 ##This is against metre.##} चञ्चलं{25 चलमते ##A.## चञ्चलममे ##C. K. T.## चलमिन्द्रिय ##H.##} इन्द्रियसंप्रविष्टम् । {26 र्यत्रं च यंत्रे ##H.## यत्र षतेन्द्रिये ##K.##} यत्रेन्द्रियसंश्रितं च न{27 वने ##K.##} चेन्द्रियं कुर्वतु{28 कुर्वन्तु ##C. K.##} {29 ज्ञा ##H.## }जानमात्मकम्{30 कै ##C.##} ॥9॥ कायश्च{31 कर्म ##A.## काय च ##H.## कव ##T.##} निश्चेष्ट{32 निश्चष्ट ##in all Mss but## nizceniSTa ##added in K.##} ni {33 व्या ##K. T.##}र्व्यापारं च असारक: प्रत्ययसंभवश्च । {34 अश्वत: ##A.## अशाश्वत: ##C.## अभूत ##H.## अशाश्वत ##K.## अशश्व ##T.##}अभूतविकल्प{35 parikalpa ##A. H.##}samutthitazca {36 samucchitazca ##A.## samanvitazca ##I. Here ends Hoernle’s `Fragments’##} स्थितकर्मयन्त्रं {37 ##A# कमयस्त इव ##A.## काये स्तु ##C.## काय स्तु इव ##T.##}इव शून्यग्राम: ॥10॥ @032 क्षित्यम्भतेजो{1 teja: ##in all Mss.##}’nilAni{2 salilAni ##in all Mss.##} yathA cauragrAmAnta:{3 nta ##in all Mss but K.##} sthita dezadeze{4 sthitadeze ##A.##} | परस्परेणैव सदा विरुद्धा यथैव{5 यश्चैव ##A.##} A{6 आसि ##A.##}शीविष एकवेश्मनि ॥11॥ धातूरगास्ते च चतु{7 चवन्त ##A.## भवन्तु ##C.## वन्तु ##K.## वदन्तु ##T.##}र्विधानि{8 मि ##K.##} द्वे ऊर्ध्वगामी{9 ऊर्ध ##K.##} द्वय हेष्टगामी{10 द्वये ष्यगामी ##A.## हष्टगामी च ##K.## गामि ca ##T. This corresponds to## heTThA ##in## pAl.} | द्वयाद्वयं दिशी विदिशासु{11 दिक्षु विदिक्षु ? } सर्व{12 र्व ##A. T.##} नश्यन्ति {13 न्तु ##C.##} ता धातुभुजङ्गमानि ॥12॥ क्षित्युरगश्च सलिलोरगश्च इमौ च हेष्टा{14 हेष्य ##A.##} क्षयतां व्रजेते{15 जेत् ##C.## ज ##K.##} | तेजोरगश्चानिलमारुतोरग इमौ हि द्वे ऊर्ध्वगतौ नभोऽन्ते{16 तेजरगश्वानिलमारुतोरमा: चिरौ हि धो बुद्धकुतो न भोन्ति ##A.## तेजोरगा इमौ हि द्धे द्वर्द्धगतौ न भोति ##C.## तेजोरगाश्च निलमारुतोरगा इमौ हि द्वे ऊर्ध्वगतौ न भोन्ति ##T.##} ॥13॥ चित्तं च विज्ञानमध्यस्थितं च गत्वा यथा पूर्वकृतेन कर्मणा । deve{17 deva ##in all Mss. but A.##} मनुष्येषु च{18 ष्यव ##A.## ष्येषु ##C.## ष्येषु च ##T.##} त्रिष्व{19 त्रिषु च त्रिष्त ##K.##}पाया यथाकृतं पूर्वभवे प्रवर्त्त्या{20 भवेष्ववद्या ##A.## भवे प्रवृत्त्या ##C.## प्रवर्त्या ##T.##} ॥14॥ श्लेष्मानिल{21 लं ##in all Mss.##}pittakSayAntaprApta: kAya:{22 kAya ##in all Mss.##} शकृन्मूत्र{23 सुक्षेत्रपरिपुत्र ##A.## मुत्र ##T.##}पुरीषपूर्ण: | निराभिराम:{24 निराभिरच्च ##A.## निराभिश्च ##C.## निराभिरश्च ##T.##} कृमिक्षुद्रपूर्ण:{25 क्रिभिकुद्रुभूतं ##A.## क्रिभिक्षुद्रभूतं ##K. T.##} क्षिप्त: श्मशाने{26 स्मान यथ ##A.## श्वन ##T.##} यथ{27 था ##K.##}काष्ठभूत: ॥15॥ पश्याहि{28 पस्या दि ##A. T.## यस्यादि ##C. K.##} त्वं देवत एभि एवं{29 एति व ##A.## एहिरेव ##C.## एभि व ##T.##} कत्यत्र{30 कभिरोत्र ##A.## रोत ##C. T.## करोत ##K.##} सत्त्व{31 त्वा ##A.##}statha{32 yA ##T.##} {33 Gga ##in all Mss.##}pudgalo vA | @033 शून्या हि एते खलु सर्वधर्मा अविद्यत: प्रत्ययसंभवाश्च ॥16॥ एते महाभूत{1 त: ##K.##} अभूत सर्वाश्च{2 अभूतसंभवाश्च ##in all Mss.##} yasmAnmahAbhUtaprakRtyabhAvA{3 tasmAnmahAbhUtataya prakRtibhAvA ##in all Mss.##} | तस्माच्च भूता हि{4 भि ##C.##} असंभवाश्च अविद्यमाना{5 मामे ##K.##} न {6 के ##K.##}कदाचि vidyate{7 ##This verse and the first three words in the next verse are left out in A.##} ||17|| avidyata: प्रत्ययसंभवाश्च अविद्यमानैव अविद्य{8 याच ##K.##}वाच:{9 मानेवमविद्यवाच: ##A. K. T.##} | तस्मान्मया उक्त अविद्य एषा संस्कार{10 सत्कार ##K.##}विज्ञान सनामरूपम् ॥18॥ षडायतनस्पर्श तथैव वेदना तृष्णा उपादान तथा भवश्च{11 भवेततु ##A.## भवता ##K.##} | जातिजरामरणशोक उपद्रवाणां दु:खानि संस्कार{12 सत्तानि ##A.## संसार ##टिब्.##}अचिन्तियानि ॥19॥ संसारचक्रे ca{13 ca ##left out in A. K.##} यथा स्थितानि अभूत संभूत असंभवाश्च । अयोनिशश्चित्तविचारणं तथा दृष्टीगतं chetsyatha{14 chosyatha ##in all Mss.##} Atmanaiva{15 Atmanasya ##A.## Atmamo ##K.## आत्मना ज्ञा ##T.##} ॥20॥ ज्ञानासिना{16 ता ##T.##} छिन्दथ क्लेशजालं स्कन्धालयं पश्यथ शून्यभूतम्{17 त: ##A.##} | स्पर्शेथ तं{18 तं ca ##in all Mss.##} बोधिगुणं ह्युदारं विवर्त{19 विवृतं ##in all Mss. but A.##} ca me अमृतपुरस्य द्वारम् ॥21॥ संदर्शी तं{20 संदर्शितं ##in all Mss.##} अमृतपुरस्य{21 रस ##for## पुर ##टिब्.##} भाजनं{22 भोजनं ##in all Mss. but snod. Tib.##} प्रवेक्ष्य{23 प्रवे कृहं ##A.## प्रवेश्यते ##C.## प्रवेक्षत ##K. T.##} तं अमृतपुरालयं शुभम् । @034 तर्पिष्य ह{1 ष्येऽहं ##in all Mss.##} अमृतरसेन आत्मनां{2 ना ##K. T.##} पराहता मे वरधर्मभेरी:{3 धमृदुन्दुभी ##C.##} ॥22॥ आपूरितो मे वरधर्मशङ्ख:{4 र्मर्षशङ्ख: ##K.##} प्रज्वालिता मे वरधर्म उल्का । सुवर्षितं मे वरधर्मवर्षं पराजिता मे {5 बल ##A.## वर ##C.## पर ##T.##}परक्लेशशत्रव: ॥23॥ उच्छ्रेपितं{6 उच्छोपिता ##A.## उच्छ्रेपिता ##C.## उछ्रेपिता ##T.##} me{7 ##Left out in ##A.##} varadharmadhvajaM{8 dharmadhvajaM hyuttaraM ##in all Mss.## vara ##is added in A.##} प्रता{9 भा ##A.## ता ##C. K. T.##}रिता me {10 sarva ##in all Mss.##}भवसत्त्वसमुद्रा: | पिधितानि मेऽपायपथानि त्रीणि{11 पियितानि मे त्रींण्यपायपथानि ##in all Mss and after this quarter there is a half verse in Tibetan version.##} क्लेशाग्निदाहं{12 ह ##A. T.## हं ##C.##} शमयित्व प्राणिनाम् ॥24॥ यस्माद्धि{13 यस्यार्थ ##in all Mss.##} पूर्वमह{14 पूर्वाह ##A.##} मनेककल्पान् अचिन्तिया{15 ता ##T.##} पूजित्व नायका हि । चरित्व{16 यचित्त ##A.##} बोधाय दृढव्रतेन स{17 ध ##A.##}द्धर्मकायं{18 य ##K.##} परिवेषमाण:{19 परिनायमान: ##A.## परीषेयमाणो ##K. T.##} ॥25|| हस्तौ{20 स्ते ##K.##} च पादौ च परित्यजित्वा{21 hi ##is added in T.##} {22 na ##K.##}धनं हिरण्यं{23 ण्य ##K.##} मणिमुक्तभूषणम् । {24 vara ##is added in ##K.##}नयनोत्तमाङ्गं प्रियदारपुत्रं{25 प्रियपुत्रधीतरा ##A.## दार ##is left out in T.## प्रियसूत्रं ##K.##} सुवर्णवैडूर्यविचित्ररत्नानि{26 त्नां ##A.## त्नं ##C.##} ॥26॥ छिन्दित्वा त्रिसाहस्रायां सर्ववृक्षवन{27 तृणवन ##in all Mss.##}spatIm{28 tibhya: ##in all Mss.##} | sarvaM ca{29 ca ##left out in A.##} {30 dharaNiruhaM ##is added in A.## dharaNI ##C. T.## dharaNIruha ##K.##}cUrNayitvA{31 ca ##is added in K. T.##} tat kuryAt{32 tatsarvaM kuryA ##in all Mss.##} सूक्ष्मरजोपमम्{33 पमा ##A.##} ॥27॥ चूर्णराशिं करित्वा तु यावदाकाशगोचरम्{34 री ##K.##} | {35 त्रिसक्रो ##A.## त्रिशक्नो ##C. K. T.##}अशकद्भभागभिन्नाय धरणीरज:समानि{36 धि ##A.##} वा ॥28॥ @035 सर्वसत्त्वा {1 tri ##in all Mss.##}aneke hi ज्ञानवत{2 काभिद्वानवत ##A.## केभिज्ञानवत ##C.## भिज्ञाने चेत ##I## केभिं कानचत ##K.## कोनवत ##T.##} तथैव च{3 चेतने नरै: ##C.I. K. T.##} | सर्वं गणयितुं {4 सर्वे ##A.## शक्य ##C.## शक्यं ##T.##}शक्यं न तु ज्ञानं जिनस्य च ॥29॥ एकक्षणप्रवृत्तं तु {5 सज्ञानं ##in all Mss.##}यज्ञानं च महामुने:{6 एते क्षेन प्रचितं तु जगेनं च महामुणे ##A.## मुने ##C.##} | अनेककल्पकोटीषु न शक्यं गणयितुं क्वचित् ॥30॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रे{7 सूत्र. ##C.##}न्द्रराजे शून्यतापरिवर्तो नाम षष्ठ:{8 ष्ठम:} ॥ @036 ॥ चतुर्महाराजपरिवर्त: ॥ atha khalu{1 ##Left out in K.##} vai{2 mana ##A.##}श्रवणो महाराजो{3 जा ##A. C.##} धृतराष्ट्रो महाराजो{3. जा ##A.C.##}वि{4 विरुधको ##A.## विरुष्टको ##C.##}रूढको महारा{3 जा ##A. C.##}जो विरूपाक्षो महाराज{5 जो ##K.##} उत्थायासनेभ्य एकांसेन{6 शे ##A. C. K. T.##} चीवराणि प्रावृत्य दक्षिणजानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन्{7 t ##A. C. T.##} | अयं भगवन्, सुवर्णप्रभासोत्तम- सूत्रे{8 सूत्र ##C.##}न्द्रराज: सर्वतथागतभाषित: सर्वतथा {9 गता ##left out in T.##}गतावलोकित: सर्वतथागतसम{10 म ##इद्.##} न्वागत: सर्वबोधिसत्त्वगण- नमस्कृत: सर्वदेवगणपूजित:{11 ##Left out in T.## gaNA ##id. in T.##} sarvadevendragaNasaMpraharSaka:{12 haSaka: ##in all Mss but K.##} सर्वलोकपालस्तुत: स्तवितो{13 सुवित्रीत्र ##C.## सुविचित्र ##K. T.##} वर्णित:{14 वर्ण ##C.##} प्रशंसित: सर्वदेव{15 भगव ##C.##}भवनाव{16 va ##left out in A. T.##} भासित: सर्वसत्त्वानां परमसुखप्रदा{17 दाता ##A.##} यक: सर्वनरक {18 नरक: ##T.##}तिर्यग्योनि- यमलोक{19 के ##A.##}दु:ख{20संशोषता: ##A.##}संशोधक: सर्वभयप्रतिशमन:{21प्रशस्तेन ##A.##} सर्वपरचक्रप्रतिनि {22 न: ##A.##}वर्तको दुर्भिक्षकान्तार{23 प्रशमिनो व्याधिकान्तार ##left out in T.##}prazamino व्याधिकान्तारप्र{24 प्रणाशणा ##A.## ज्ञानप्रणाको ##T.##} णाशको ज्ञानप्रकाशक:{25 ज्ञाना: सर्वदाश्च प्रकाशता: ##A.## ज्ञान: सर्वयश: प्रकाशक: ##K.## ज्ञानसर्वयशप्रकाशक: ##T.##} परमशान्तिकर:{26 zantikara: ##left out in A. C. T.##}शोकायास {27 संप्रशमरण: ##A.##}प्रशमनो विविधनानोप drava{28va ##left out in all Mss. but K.##}prazamayitopadrava{29 upadrava ##left out in C.##}zatasahasrapraNAzayitA | ima{30 idam ##left out in C.##} masya bhadanta bhagavan{31 bhagavan bhadanta ##K.##} सुवर्णप्रभासोत्तमसूत्रेन्द्र राजस्य{32 तेषां च सूत्रेन्द्रधारकाणां ##follos in all Mss.##} विस्तरेण पर्षदि संप्रकाश्यमानस्यास्माकं चतूर्णां महाराजानां सबलपरिवाराणाम् । एतेन च धर्मश्रवणेन धर्मामृतरसेन ca{33 me ##added in A.##} दिव्यात्मभावमहातेजसा विवर्धयिष्यन्ति । अस्माकं {34 कार्यं ca ##in all Mss.##}कायेषु वीर्यं च बलं च स्थाम{35 बलस्थामं ##C.## च स्थानं ##lefta out in A.##} ca संजनितं{{36 संजनी ##C.##} भविष्यन्ति । तेजश्च{37 स्य च ##T.##} श्रियं च{38 श्रीरश्च ##A.##} लक्ष्मीं चास्माकं कायेष्वा{39 कार्य mA ##in all Mss.##}vizanti{40 vizati ##A.## dizati ##C.##} | वयं भगवंश्चत्वारो महाराजा{41 जान् ##A.## नाणो ##A.## जो ##K.## जानां ##T.##} धार्मिकाश्च धर्मवादिनश्च धर्मराजा{42 जानो ##C.##} धर्मेण वयं भदन्त भगवन् देवनागयक्षगन्धर्वासुरगरुडनरमहोरगाणां राजत्वं{43 जा ##A.##} कारयिष्याम: | ते वयं भगवन्, चत्वारो महाराज:{44 जान् ##A.## जान: ##C.##} सार्धमष्टाविंशति{45 महा ##for## यक्ष ##T.##}यक्षसेनापतिभिरनेकैश्च यक्षशतसहस्रै: {46 सततं ##A. T.##}सततसमितं सर्वे{47 र्व } जम्बुद्वीपं{48 प ##A.##} दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण व्यवलोकयिष्याम आरक्षयि- ष्याम: परिपाचयिष्याम: | तेन हेतुना भदन्त भगवन्नस्माकं चतुर्णां महाराजानां लोकपाल इति संज्ञोत्पादिता ॥ @037 ये केचिद्भदन्त भगवन्नस्मिन् जम्बुद्वीपे विपर्यासा: परचक्रेण चोपहता भविष्यन्ति, दुर्भिक्षकान्तरेण वा नानाविधैरुपद्रवैरुपद्रव{1 rupadravai ##left out in A. K. T.##}zatairupadrasahasrarupadravazatasahasrai{2 rupadravazatasahasrai ##left out in C.##}rupa{3 dru ##k.##}हता भविष्यन्ति, ते वयं भदन्त भगवन् चत्वारो महाराजा{4 जान् ##A.##} idama{5 idam ##in A only.##}sya suvarNaprabhAsottama{6 sya ##is added A. K. T.##}सूत्रेन्द्रराजस्य तेषां च सूत्रेद्रधारिणां भिक्षूणां संचो{7 दना ##A. C. T.## दनां ##K.##}दनां करिष्याम: | यदा चेमे भदन्त भगवन् धर्मभाण{8 न ##K.##}का भिक्षवो- ‘स्माकं चतुर्णां महाराजानां संचोदनया बुद्धाधिष्ठानेन च येषु{9 येषु ##is added in K.##} विषयेषूप{10 रषुप्र ##K.##}संक्रमेयुस्तेषु ते {11 तेषु ##K.##} विष- येषु:{12 तुषु ##left out in A.## te viSayeSu ##in K only.##} cemaM{13 ca ##is added in K.## सुवर्णप्रभासोत्तम{14 मं ##K.##}सूत्रेन्द्र{15 सूत्र ##A. C.##}राजं विस्तरेण संप्रकाशयेयु: | य इमान्येवंरूपाणि विषयगताति नानाविधान्युपद्रवशतान्युपद्रवसहस्रान्युपद्रव{16 शतान्युपद्रव ##left out in C.##}zatasahasrANi{17 NyupadravazatasahasrA ##left out in ##A.##} ca prazamayiSyanti || yasya ca bhadanta{18 bhadanta ##left out in ##K.##} bhagavan मनुष्यराजस्य विषये ते सूत्रेन्द्र{19 ##From## सूत्रेन्द्रधारका ##तिल्ल्## च तेषां ##left out in ##K.##}धारका भिक्षवा धर्मभाणका उपसंक्रान्ता भविष्यन्ति । अयं च मनुष्यराज इमं{20 मनुष्यरज इमं ##left out in ##A.##} सुवर्णप्रभाससूत्रेन्द्रराजं शृण्यात् । श्रुत्वा च तेषां सूत्रेन्द्र{21 सूत्र ##C :##}धारकाणां भिक्षूणां sarvapratyarthikebhya{22 ke ##left out in C.## ka K.##} आरक्षां{23 क्षा ##T.##} कुर्यात् परित्राणं परिग्रहं परिपालनं कुर्यात् । ते वयं भदन्त भगवन् चत्वारो महाराजा{24 जन् ##A.## जान ##C.##}स्तस्य मनुष्यराजस्य सर्वविषय{25 राजा ##added in A.##}- गतानां च{26 चे ##K.##} सत्त्वानामारक्षां करिष्याम: परित्राणं{27 tra ##in all Mss. but K.##} परिग्रहं परिपालनं शान्तिस्व{28 स्तेयेनं ##A.## स्तयनं ##C.##}स्त्यनं करिष्याम: | यदा ca bhadanta bhagavan{29 sarva ##left out in C.##} sarvamanuSyarAJa: sUtrendradhAra{30 rakA ##left out in K.##}काणां भिक्षुभिक्षुण्युपासकोपासिकानां सर्वसुखोप{31धारेण ##A.## करणइ: ##K.##}धानै: सुखतां{32 खि ##A.##} कुर्यात् । te{33 ##According to Tib. Some sentences are missing here.##} वयं भदन्त भगवन् चत्वारो महाराजास्तं मनुष्यराजं{34 तं मनुष्यराजं ##left out in A.##} सर्वराजेभ्य: सत्कृत{35 त्य ##K.##}तरं करिष्यामो गुरुकृतं च करिष्यामो{36 म: ##K.##} मानितं च पूजितं च सर्वविषयेषु च प्रसंशनीयं{37 समरणीयं ##A.##} करिष्याम: | अथ खलु भगवांश्चतुर्णां महाराजानां{38 राज्ञा ##A.## राजां ##C.##} साधुकारमदात् । साधु साधु महाराजा:{39 जान् ##A.## जान: ##C.##} साधु साधु युष्माकं महाराजा:{39 जान् ##A.## जान: ##C.##} | यथापि ते यूयं पूर्वजिनकृताधिकारा {40 lo ##T. left out in A.##}अवरोपितकुशलमूला {41 द्धो ##K.##}बहुबुद्ध{42 टि ##A. K.##}कोटीनियुतशतसहस्रपर्युपासिता धर्मिकाश्च{43 धानि ##A.##} धर्मवादिनश्च धर्मेण देवानां च मनुष्याणां च राजत्वं कारयध्वम्{44 ये ##K.##} यथापि पूर्वदीर्घरात्रं सर्वसत्त्वानां हितचित्ता: सुखमैत्रीचित्ता: सर्वसत्त्व- @038 हितसुखाध्याशयप्रतिपन्ना: सर्वाहितप्रतिषेधिका:{1 क: ##K.##} सर्वसत्त्वानां सर्वहितोपसंहाराभियुक्ता: | ते यूयं चत्वारो महाराजा{2 जान् ते ##A.## जान ते ##C.## जान: ते ##T.##}स्तेषां मनुष्यराजस्य च{3 स्य च ##T.##} सुवर्णप्रभासोत्तम{4 sya ##is added in ##K.##}सूत्रेन्द्रराजस्य{5 त्र ##C.##} पूजा{6 संस्का ##K.##}सत्काराभि- युक्ताना{7 नां र ##A. C.##}मारक्षां करिष्यत परित्राणं परिग्रहं परिपालं शान्ति{8 स्वस्त्ययनं ##left out in A.##}स्वस्त्ययनं करिष्यत । तेन युष्मा- भिश्चतुर्महाराजइ: स{9 क ##A.##}बलपरिवारैरनेकैश्च यक्षशतसहस्रैरतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां धर्मनेत्र्या{10 त्री आ ##A. C. K. T.##}रक्षिता भविष्यति{11 न्ति ##K.##} परिपालिता च{12 श्च ##K. T.##} परिग्रहीता च भविष्यति । तेन युष्माकं चतुर्णां महाराञानं{13 राज्ञा ##A.##} सबल{14 क ##A.##}परिवाराणामनेकेषां यक्षशतसहस्राणां देवानां देवासुरसंग्रामे {15 मभिरूढानां ##added in all Mss.##}jayo भविष्यति, असुराणां च परिजयो भविष्यति । {16 patrabhya: ##is added in A. and also## dharmatamebhya: ##in K. T.##}sarvaparacakra{17 पराचत्रप्रथम ##C.## परचक्रपमर्थ ##T.##}प्रमर्दकस्य सुवर्णप्रभासोत्तम{18 sya ##added in all Mss.##}सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षां करिष्यत pari{19 ##left out in A. C. T.##}त्राणं परिग्रहं परि- पालनं शान्तिस्वस्त्ययनं करिष्यत ॥ अथ वैश्रवणो महाराजो धृतराष्ट्रो महाराजो{20 जा ##A.##} विरूढको{21 ##Left out in A.##} महाराजो विरूपाक्षो महाराज उत्थायासनेभ्य एकां{22 एकसा ##A.## एकांशा ##C. K. T.##}सानि चीवरै:{23 चिवलानि ##A.##} प्रावृत्य दक्षिणानि जानुमण्डलानि{24 दक्षिणजानुमन्दलं ##A.##} पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । अयं भदन्त भगवन्, सुवर्णप्रभासोत्तम{25 sya ##is added in T.##}सूत्रेन्द्र- राजोऽनागतेऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु{26 नि ##A.##} प्रचरिष्यति{27 nti ##T.##} yasya yasya{28 ##Left out in A.##} मनुष्यराजस्य विषयमनु{29 ये नु ##A.##}प्राप्तो भविष्यति । कश्चिद्भदन्त भगवन्मनुष्यराजो भगवन्{30 भवति ॥##A.## भगवन् ॥ ##K.##} येनानेन देवेन्द्रसमयेन{31 देवं ##C.##} राज{32 ja ##left out in ##T.##}शास्त्रेण राजत्वं {33 को ##T.##}कारयेत् । अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य{34 ##from## ^ja ##till## sUtrendrarAjaM ##left out in K.##} श्रोता भवंस्ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका: सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्सततसमितं सुवर्णप्रभासोत्तमसूत्रेन्द्र{35 त्र ##C.##}राजं शृणुयात् । अनेन धर्मश्रवणेन संचोदन{36 सरिरोदर ##A.## संचिन्तयेदिअमं ##T.##}धर्मामृतपुण्यात्मकानाम- स्माकं{37 पुण्याण्यादकेनात्मकं ##A.##} चतुर्णां महा {38 राज्ञा ##A.##}राजानां {39 सबल ##C. K. T.##} सकलपरिवाराणामनेकेषां{40 कै ##T.##} च {41 राक्षस ##in C. only.##}यक्षराक्षसशतसहस्राणामिमान् दिव्या- त्मभावान् महतौजसा{42 सां ?} विवर्धयेत् । महान्तं वीर्यं च स्थाम च बलं चास्माकं कायेषु तेज:श्रि य{43 श्री ##A.##}श्च लक्ष्मी {44 लक्ष्मि चा ##A.## लक्ष्मीश्च ##C. K. T.##}चास्माकं विवर्धयेत् ॥ तेन् वयं भदन्त भगवंश्चत्वारो महाराजा: सबल{45 जा: मक ##A.## नान सवल ##C.## जा: सवर ##K.## जा: सबल ##T.##} @039 यक्षशत{1 राक्ष ##for##} शत ##C.##}सहस्रैरदृश्यद्भि:{2 न्ति ##A.## भि: ##C.##} कायात्मभावैरेतर्हि चानागतेऽध्वनि यत्र ग्रामनगर{3 ra…da ##left out in T.##}nigamajanapada{3 ra… da ##left out in T.##}राष्ट्र- राजधानीषूप{4 धिष उपसं ##A.## नीसु सं ##C.## नीषूप ##T.##} संक्रमिष्याम: तत्रायं सुवर्णप्रभासोत्तम: सूत्रेन्द्रराज: प्रचरिष्यति । तेषां च मनुष्य- | तेषां च मनुष्य- राजानामस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतृ#NAM मातापितृ#NAM{5 मानयितृ#NAM ##C. T.##} पूजयितृ#NAM चा{6 आ ##A.##}रक्षां{7 क्षा ##T.##} करिष्याम: | परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं{8 ##Left out in A.##} शान्तिस्वस्त्ययनं च{9 तिं ##C.##} करिष्याम: | तेषां{10 ca ##left out in A.##} ca राजकुलानां तेषां च राष्ट्राणां तेषां च विषयाणामा{11 ##From## तेषां ##तिल्ल्## शान्तिस्वस्त्ययनं करिष्याम: ##left out in K.##}रक्षां करिष्याम: | परित्राणं{12 NAM चार ##C.## नां आर ##T.##} परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं {13 ##Left out in A.##} शान्तिस्वस्त्ययनं{14 शान्तिस्वस्तेयत ##A.## शान्तिं ##C.##} करिष्याम: | तां{15 ते ##K.##}श्च विषयान् सर्वभयोपायासेभ्य: परिमोचयिष्याम: परचक्राणि च प्रतिनिवर्तयिष्याम: | य: कश्चित् तस्य मनुष्यराजस्य{16 स्यास्य ##K.##} सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र{17 त्र ##C.##}राजस्य श्रोतुर्मानयितु: पूजयि{18 तु: ॥ ##K.##}तुरन्य: सामन्तक: प्रतिशत्रुराजा भवेत् । यदा च भदन्त भगवंस्तस्य{19 van (##without## asya ##or## tasya) ##A.## van asya ##C.##} sAmantakasya{20 kA#left out in C.##} pratizatro राज्ञ एवं{21 ज्ञ: ॥ एव ##K.##} चित्तमुत्पादेत्{22द्य ##A.## द्ये ##K. T.##} | सोऽहं चतुरङ्गेन {23 वर ##A.##}बलकायेन सार्ध{24 मन्त्र ##A.##}मस्य विषयमुपसंक्रमेयं विनाशयितुम्{25 विनासयंति ##A.##} | तेन खलु पुनर्भदन्त भगवान् कालेन तेन समयेनास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजोऽनुभावेन तस्य सामन्तकस्य प्रतिशत्रु{26 क्र ##A.## त्रो ##C.##}राजस्यान्यै राजभि: सार्धं संग्रामे भविष्यति । स्वविषयगताश्च विषयविलोपाश्च भविष्यन्ति{27 ##This sentence is left out in A.##} | दारुणाश्च राजसंक्षोभा भविष्यन्ति । ग्रहरोगाश्च{28 ग्रहग्रा ##A.## ग्रहारोगा ##C.##} विषये{29 विषय ##A. C.##} प्रादुभूता भविष्यन्ति । नानाव्याक्षेप{30 धिक्ष ##K.##}शतानि विषये प्रादुर्भूतानि भविष्यन्ति । यदा ca{31 ca ##left out in A.##} bhadanta भगवंस्तस्य सामन्तकस्य प्रति{32 शत्रो राज्ञ: ##C.##}शत्रुराजस्य स्वविषयगतान्येवंरूपाणि नानोपद्रवशतानि नानाव्यक्षेपशतानि भवेयु: | स च भदन्त भगवन् सामन्तकप्रतिशत्रुराज- श्चतुरङ्गिणीं{33 नीन् ##K.##} सेनां योजयित्वा परचक्रगमनाय स्वविषयान्नि{34 नि ##A. C.##}ष्क्रान्तो bhavet{35 ##A. reads.## साघ (सोऽथ?) चतुल(रं)गेण बलकायेन विषयमुपस(सं)क्रमित्त्व(तु) कामो भवेत् । यत्रायं ^सूत्रेन्द्रराजा भवेत् । तद्विषयविसयितुकायो भवेत् ॥} | यत्रायं सुवर्ण- प्रभासोत्तम: सूत्रेन्द्रराजो भवेत् स प्रतिशत्रुराज: सार्धं चतुरङ्गबलकायेन तं विषयमुपसंक्रमितु- कामो भवेत् । तं विनाशितुकामो bhavet{36 ##This sentence is in K. only.##} | te वयं भदन्त भगवञ्चत्वारो महाराजा:{37 जन् ##A.## जान: ##C.##} स{38 क ##A.##}बलपरि- वारा अनेकैर्यक्षराक्षस{39 राक्षस ##left out in A.##}शतसहस्रैरदृश्यैरात्मभावैस्तत्रोपसंक्रमिष्याम: तं परचक्र{40 मघानयाज्जप्रतिन्नं ##A.## प्रनिपन्नं ##C. or we may read## मध्यममार्गाप्रतिपन्नं.}मध्वानं मार्गप्रति- @040 पन्नं तथैव प्रतिनिवर्तयिष्यामो नानाव्याक्षेपशतानि चोपसंहरिष्यामो विघ्नांश्च करिष्याम: | यथा{1 ta ##C.##} ca{2 ##Left out in C. K.##} तत्परचक्रं न श{3 क्य ##K.##}क्ष्यति तत्र विषय उपसंक्रमितुम् । कुत: पुनर्विनाशं करिष्यति ॥ अथ खलु भगवांस्तेषां चतुर्णां महाराजानां साधुकारमदात् । साधु साधु महाराजा:{4 जान: ##A.## जां ##C.##} साधु खलु पुनर्युष्माकं महाराजानाम् । यद्यूयमस्या असंख्येयकल्पकोटीनियुतशतसहस्रसमु- {5 द्रदा ##K.##}दानीताया अनुत्तराया: सम्यक्संबोधेरर्थाय तेषां मनुष्यराजानामस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतृ#णामारक्षां करिष्यथ । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यथ । तानि च राजकुलानि {6 च ##for## तानि ##इन् K.##}तानि नगराणि तानि च राष्ट्राणि तानि च विषयाण्या- रक्षयिष्यथ{7 आगुरक्षयिष्य ##A.## आरक्षयिथ ##I. K.##} | परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं{8 ##In I. only.##} शान्तिस्वस्त्ययनं करि- ष्यर्थ{9 त: ##K.##} | तानि च विषयाणि सर्वमयोपद्रवोपसर्गा{10 गापा ##in all Mss.##}पायासेभ्य: परिमोचयिष्यथ। परचक्राणि च निवर्तयिष्यथ । सर्वजम्बुद्वीपगतानां चास्य मनुष्यराजस्याकलहयाभण्डनयाविग्रहया विवादयौ- त्सुक्यमपपद्यथ । यथा च ते युष्माकं चतुर्णां महाराजानां सबल{11राज्ञासकल ##A.##}परिवाराणामस्मिञ्जम्बुद्वीपे तेषु चतुर्षु नगरसहस्रेषु तानि चतुरशीतिनगरसहस्राणि तेषु तेषु विषयेष्वभिरमेयुस्तेन च राज्यै{12 राह्मै ##C.##}श्चर्येणाभिरमेयुस्तेन च धनस्कन्धेन परस्परं न विहेठयेयु: | न परस्परं विहेठं जनयेयु: | स्वेन च यथा पूर्वकर्मोपचयेन राजत्वं प्रतिलभेयु: | स्वेन च राज्यैश्वर्येण च तुष्टा भवेयु: | न च परस्परेण विनाशयेयु: | न{13 र्न ##K.##} विषेय{14 य ##K.##} विनाशाय परक्रमेयु: ॥ यथा चास्मिञ्जम्बुद्वीपे तेषु चतुरशीतिषु विषयनगरसहस्रेषु तानि चतुरशीतिराज सहस्राणि परस्परेण हितचित्तानि मैत्रीचित्तानि{15 त्र ##K.##} {16 सुष्ठु ##K. T.##}सुखचित्तानि परस्परेण {17 र ##A. T.##}कलहयाभण्डनया- विग्रहयाविवादया स्वेषु स्वेषु{18 ##Left out in A. C.##} viSayeSvabhiramerantena puNyena{19 puNyena ##K. left out in all other Mss.##} चतुर्णां महाराजानां सबल{20 सकर ##A.##}परिवारा- णामयं च जम्बुद्वीप: स्फीतो{21 स्थितो ##A.## स्फीप्रकासित ##K.##} भविष्यति । सुभिक्षश्च रमणीयश्च् बहुजनसमा{22 ma ##in all Mss. but K.##}kIrNazcarddhazcau-{23 Rddhazca ##left out in A.## ojobalazca ##C. A. T.## jovarttarazca ##K.##}- jovatarazca भविष्यति । ऋतुमासार्धमाससंवत्सराणि च सर्वाणि{24 ##Left out in C.##} समाचारयुक्तानि भविष्यन्ति । अहोरात्रं ग्रहनक्षत्रचन्द्रसूर्याश्च समाग्रहि{25 ही ##C.##}ष्यन्ति । कालेन च वर्षधारा: पृथिव्यां निपतिष्यन्ति । सर्वजम्बुद्वीपगतानि ca {26 ##Left out in A.##}सत्त्वानि सर्वधनधान्यसमृद्धानि भविष्यन्ति । महाभोगानि चामत्सराणि ca{26 ##Left out in A.##} भविष्यन्ति । परित्य्#गवन्ति दशकुशलकर्मपथ{27 क्ष ##C.##}समन्वागतानि च भविष्यन्ति । {28 तच्छेनात् ##added in K.##}यद्भूयसा सुगतौ स्वर्गलोक उपपत्स्यन्ते । देवभुवनानि चाकीर्णानि भविष्यन्ति देवैर्देवपुत्रैश्च ॥ @041 यत्कश्चिन्महाराजो भवेद् य इत्थमस्य सुवर्णप्रभासत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवेन्मा- नयिता च पूजयिता च तेषां च सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामौत्सुक्यं सत्कुर्याद् गुरुकुर्यान्मानयेत्पूजयेत्{1 कानां सत्कारं कुर्यात् ॥ गुरुकारं मान्यनां पूजनां । ##A.##} | युष्माकं चतुर्णां महाराजानां {2 क ##A.##}सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणामनुकम्पार्थाय सततसमितं{3 धर्मं ##added in all Mss. but C.##} सुवर्णप्रभासोत्तमं{4 म ##A. C.##} सूत्रेन्द्र{5 त्र ##C.##}राजेन्द्रं शृण्वन् । अनेन धर्मश्रवणसलिलोदकेन युष्माकमेतान्यात्मभावानि संत{6 समन्त ##T.##}र्पयेत् । महतौजसा युष्माकमेतानि शरीराणि विवर्धयेत् । महच्च युष्माकं वीर्यं च स्थाम बलं च वपुष:{7 वतये ##A.##} संजनयेत् । तेजश्च श्रियश्च लक्ष्मीश्च{8 तेज च लक्ष्मी च ##A.##} युष्माकं{9 काये ##added in A.##} vivardhayet | tena ca मनुष्यराजेन मम शाक्यमुनेस्तथागतस्यार्हत: सम्यक्- संबुद्धस्याचिन्त्या महाविपुलविस्तीर्णा पूजा कृता भविष्यति{10 न्ति ##A.##} | तेन तस्य{11 च ##for## तस्य ##इन् K.##} मनुष्यराजेनातीता- नागतप्रत्युत्पन्नानां बुद्धानामनेकेषां तथागतानां {12 टि ##A.##}कोटीनियुतशतसहस्राणामचिन्त्या महती विस्तीर्णा सर्वोपकरणइ: पूजा कृता भविष्यति {10 न्ति ##A.##} | तेन तस्य मनुष्यराजस्य महत्यारक्षा कृता भविष्यति{10 न्ति ##A.##} | तेन च तस्य राज्ञो{13 मनुष्यराजस्य ##A.##} रक्षां{14 क्षा ##A. C. K. T.##} परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरि- हारं{15 ##Left out in A.##} शान्तिस्वस्त्ययनं कृतं भविष्यति{10 न्ति ##A.##} | अग्रम{16 ही ##C.##}हिष्याश्च राजपुत्राणां च सर्वान्त:पुरस्य च राजकुलस्य च सर्वस्य महत्यारक्षा कृता भविष्यति{10 न्ति ##A.##} | परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं कृतं भविष्यति{10 न्ति ##A.##} | राजकुलनिवासन्यश्च सर्वदेवता ओजोवत्तराश्च चित्तेन सुखसौमनस्येन समन्वागता भवितारो रतिमनुभविष्यन्ति{17 भविष्यति ##K.##} | तानि ca{18 ##Left out in T.##} राष्ट्राणि तानि च विषयाणि चा{19 ##ईद् इन् A.##}रक्षितानि भविष्यन्ति । परिपाचि{20 रि ##A.## चि ##C. T.##}तानि चानुत्पीडितानि चाक{21 ण्ड ##in all Mss. but K.##}NTakAni{22 ca ##added in K. T.##} भविष्यन्ति । सर्वपरचक्रान्यवमर्दि- तानि चानुपसर्गाणि चानुपायासानि चेति ॥ एवमुक्ते वैश्रवणो महा{23 जा ##A.##}राजो धृतराष्ट्रो महाराजो{23 जा ##A.##} विरूढको महाराजो विरूपा{22 ca ##added in K. T.##}pAkSo mahA- rAjaste sarve{24 ##Left out in ##A.##} bhagavantametadavocan | tena ca भगवन्मनुष्यराजेन सुस्नातगात्रेण भवितव्यं सुगन्ध- वासनधारिणा नवरुचिवस्त्रप्रावृतेन नानालंकारविभूषितेन भवितव्यम् । आत्मनश्च नीच- तरमासनं प्र{25 प्रज्ञाप ##A.##}ज्ञपयितव्यम् । तत्रासने निषीदित्वा राज्यमदमत्तेन na{26 na ##Left out in A. C. K.##} bhavitavyam | na coccai rAjJA{27 ca ##added in T.##} स्वयं प्रज्ञ{25 प्रज्ञाप ##A.##}पयितव्यम् । शाठ्यमानमददर्पविवर्जितेन चित्तेनायं सुवर्णप्रभासोत्तम: {28 त्र ##C.##}सूत्रेन्द्र- राज: श्रोतव्य: | तस्य च धर्मभाणकस्य भिक्षोरन्तिके शास्तृसंज्ञोत्पादयितव्या । तेन मनुष्य- राजेन तस्मिन्काले तस्मिन्समयेऽग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्त:पुरगणाश्च{29 ण ##C. K. T.##} प्रियहिताभ्यां प्रेक्षितव्या:{30प्र ##I. T.##} | प्रियवचनैश्चाग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्त:पुरगणाश्च @042 आलपयितव्या: | नानाविचित्राश्च धर्म{1 मन ##A.## मण ##I.##}श्रवणपूजा आज्ञापयितव्या: | अचिन्त्यया{2 ईचतिया ##A. I. T.##}तुल्यया प्रीत्यात्मानं संतर्पयितव्यम् । अचि{3 न्ते ##A. K. T.##}न्त्येन प्रीतिसुखेन सुखापयि{4 सुखावति ##A. C.## पयि ##I.## वयि ##T.##}तव्यम् । सुखेन्द्रियेण च भवितव्यम्{5 सुखंव्यम् । ##repeated in all Mss., but left out in Tib.##} | Atmanazca महाबलेन भवितव्यम् महता प्रहर्षेणात्मा प्रहर्षयितव्य: | महता प्रेमजातेन धर्मभाणक:{6 कस्य ##K.##} प्रत्युत्था{7 च्छा ##I.##}तव्य: ॥ एवमुक्ते भगवांस्तांश्चतुरो महाराजानेतदवोचत् । तस्मिंश्च खलु पुनर्महारजा:{8 जान् ##A.##} {9 ##Left out in C.##}kAle tasmin{9 ##Left out in C.##}samaye tena मनुष्यराजेन सर्वश्वेतानि पाण्डुराणि नवरुचिवस्त्राणि प्रावरितव्यानि । नानाविभूषणालंकारैरात्मा समलंकर्तव्य:{10 स्वेतवस्त्रपरिगृहीतव्यं ##added in A.## श्वेतच्छत्रं परि ##टिब्.##} | महता राजानुभावेन महता{11 त्या ##K.##} राजव्यूहेन{12 हया ##K.##} नाना- vicitraratna{13ratna ##in A. only.##}मङ्गलपरिगृहीतैस्ततो राजकुलादभिनिष्क्रमितव्यम् । तस्य च धर्मभाणकस्य भिक्ष् प्रत्यु{14 प्रत्युत्पद्ग ##I.##}द्गमनाय गन्तव्यम् । तत्कस्य हेतो: ? यावन्ति मनुष्यराजस्तत्र पदानि भावयति{15 जान् तत्र प्रदानति ##A.## न्ति ##T.##} तावन्ति कल्पकोटीनियुतशतसहस्राणि संसारात्पराङ्मुखानि करिष्यति{16 न्ति ##A.##} तावतां चक्रवर्तिराजकुल- कोटी{17 ति ##A.## ठि ##K. T.##}नियुतशतसहस्राणां लाभी भविष्यति{16 न्ति ##A.##} | यावन्ति sa{18 sa ##left out in C.##} tatra पदान्यतिक्रमिष्यति{16 न्ति ##A.##} तावतां चैव दृष्टधार्मिकेणाचिन्त्येन{19 कानां दूर्विच्छिन्नं ##in all Mss.##} महता राज्यैश्वर्येण विवर्धिष्यते । अनेककल्पकोटीनियुतशतसहस्राणा- मुदारोदाराणां चावस्थानानां सप्तरत्नमयानां दिव्यविमानानां लाभी भविष्यति{16 न्ति ##A.##} | अनेकेषां च दिव्योदाराणां मानुष्यकाणां राजकुलपुत्रशत{20 राजशत ##left out in C.## kula ##id. in T.##}sahasrANAM{21 rAjakulaputrazatasahasrANAM ##left out in Tib.##} लाभी भविष्यति{16 न्ति ##A.##} | सर्वत्र च जातिषु महै{22 हे ##A. C.##}श्वर्यप्राप्तो भविष्यति । दीर्घायुष्कश्च भविष्यति । चिरंजीवी{23 र ##K.##} च भविष्यति । प्रतिभाणवांश्चा- deya{24 da ##in all Mss. but T.##}vacanazca यशस्वी च सुविशालकीर्तिश्च भविष्यति । सदेवमानुषासुरस्य लोकस्य सुखितश्च भविष्यति । उदारोदाराणां च दिव्यमानुष्यकाणां सुखानां लाभी भविष्यति । महाबलश्च महानग्न{25 महानमारिचान ##K.##}बलवेगधारी चाभिरूप: प्रासादिको दर्शनीय: परमया शुभवर्णपुष्करतया समन्वागतश्च भविष्यति । सर्वत्र जातिषु तथागतसमवधानगतो भविष्यति सर्वकल्याणमित्राणि ca prati- lapsyate | {26 yo ##added in I.##}अपरिमितपुण्यस्कन्धस्य परिगृहीतो भविष्यति ॥ इमान्येवंरूपाणि महाराजगुणानुशंसानि संपश्यमानेन तेन राज्ञा धर्मभाणको{27 का ##A. I. ##क: ##C.## को ##T.##} योजना- त्प्रत्युत्थातव्य: | तस्य धर्मभाणकस्यान्तिके शास्तृसंज्ञोत्पादयितव्या । एवं चित्तमुत्पादयितव्यम् । अद्य मम शाक्यमुनिस्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले प्रवेक्ष्यति । अद्य मम शाक्यमुनि- स्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले स्वजनमनुशासिष्यते । सर्वलोकविप्रत्यय{28 विप्रत्यनीकं ##in all Mss.##}नीयं धर्मश्रवणं @043 श्रोष्यामि । अद्याहमनेन धर्मश्रवणेनावैवर्तिको भविष्याम्यनुत्तरायां सम्यक्संबोधौ । अद्य मया तथागतकोटि{1 टि ##A. K. T.##}नियुतशतसहस्राण्यारागितानि भविष्यन्ति । अद्य मयातीतानागतप्रत्यु- त्पन्नानां बुद्धानां भगवतामचिन्त्या {2 ##Left out in A.##}महती विपुला विस्तीर्णा पूजा कृता भविष्यति । अद्य मम नरकगतितिर्यग्योनियमलोकदु:खान्यन्तश: समुच्छिन्नानि भविष्यन्ति । अद्य मयानेकानां ब्रह्मेन्द्रराजत्व{1 टि ##A. K. T.##}कोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि{3 रुपा ##A.## रुत्पा ##C.## रूप्ता ##K. T.##} भविष्यन्ति । adya{4 ##The whole sentence is left out in T.##} मयानेकानां शक्रकोटी{1 टि ##A. K. T.##}नियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूला{5 मूलबीजा ##K.##}न्यवरोपितानि{6 वतप्ता ##A.## वरूप्ना ##A.## रोपिता ##K.## रूप्ता T.##} भविष्यन्ति । अद्य मयानेकानि चक्रवर्तिराज{1 टि ##A. K. T.##}कोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूल{7 prati^ la ##left out in all Mss.##}बीजान्यवरोपितानि भविष्यन्ति{8 ति ##A.##} | अद्य मया सत्त्वकोटी{9 टि ##A. K. T.##}नियुतशतसहस्राणि संसारात्परि- मोचितानि भविष्यन्ति{8 ति ##A.##} | अद्य मयाचिन्त्य{10 न्त्या ##K.##}सुविपुलविस्तीर्णापारमितपुण्यस्कन्ध: परि{11 हि ##A.## हा ##T.##}गृहीतो भविष्यति । अद्य मम सर्वान्त:पुरस्य महत्यारक्षा कृता भविष्यति । अद्य मम {12 महा ##is added in A.##}राजकुलेऽचिन्त्या समविशिष्टानुत्तरा महती शान्ति: कृता भविष्यति स्वस्त्ययनं च । अद्य ममायंसर्वविषय आरक्षितो भविष्यति । परिपालितश्चानुत्पीडितश्चानुत्कण्ठि{13ण्ठ ##A.##}कश्च सर्वपरचक्रानवमर्दितश्चानुपसर्ग- श्चानुपायासश्च भविष्यति ॥ यदा च महाराजा:{14 जन् ##A.##} स मनुष्यराजोऽनेनैवंरूपेण सद्धर्मगौरवेण सुवर्णप्रभासोत्तमसूत्रेन्द्र- राजधारका भिक्षुभिक्षुण्युपासकोपासिका: सत्कुर्याद्गुरुकुर्यान्{15 मानयेद्ध अस्माकं ##A.## गुरुकुर्यान् ##left out in C.##}मानयेद्युष्माकं चतुर्णं महाराजानां सबल{16 क ##A.##}परिवाराणां तेषां च देवगणानामनेकेषां च यक्षशतसहस्राणां महा{17 ##This seems to be## tathA ##copied wrongly. The passages beginning with## mahA ##here and ending with## bhaviSyanti ##p. 45, 1. 7 are found in all Mss. directly after## sahasrANi ##p.46, 1 23. But this Transposition is evidently due to the scribe’s oversight, for it makes the whole context unintelligible. The restoration has been effected by the aid of the Tibetan and Chinese translations.##} (तथा) धर्माङ्गप्रत्यक्षं दद्यात्{18 दद्यान्यन ##A.## दया ##C.## दद्या: ##K. T.##} येन चैवासौ {19 चैनामौ ##T.##} मनुष्यराज:{20 ज ##A.## जा ##C.##} पुण्यभिसंस्कारेण कुशलाभिसंस्कारेण च तेनैव चात्मभावेन च दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण{21 र्यतां ##in all Mss.##} विवर्धयिष्यति । दृष्टधार्मिकेणाचिन्त्येन{22 चिर्ते ##A.##} चिंते ##T.##} महता राजतेजसा{23 राजनैस्वर्य्यस्य ##A.##} समन्वागतो भविष्यति{24 न्ति ##A.##} | श्रिया च तेजसा च लक्ष्म्या चालंकृतो भविष्यति{24 न्ति ##A.##} | सर्वप्रत्यर्थिकाश्च sarvazatravazca{25 ##Left out in C.##} सहधर्मेण सुनिगृहीता भविष्यन्ति ॥ @044 एवमुक्ते चत्वारो महाराजा{1 जानो ##A. without## महा} भगवन्तमेतदवोचन्{2 t ##A. T. m ##C.##} | य: कश्चिद्भदन्त भगवन्म- नुष्यराजो भवेत् सोऽनेनैवंरूपेण धर्मगौरवेणेमं सुवर्णप्रभासोत्तमं सूत्रे{3 त्र ##C.##}न्द्रराजं शृणुयात् । ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका: सत्कुर्याद्गुरु{4 संझाया: ##for## सत्कुर्याद् ##A.##}कुर्यान्मानयेत्पूजयेत् । अस्माकं चतुर्णां महाराजानामर्थाय तद्राजकुलं {5 सं ##C.## शोधितं ##left out in A.##}सुशोधितं शोधयेत् । नानागन्धोदक- संसिक्तं कुर्यात् । तं च धर्मश्रावणमस्माभिश्चतुर्भिश्च महाराजइ: सार्धं साधारणं शृण्या- दात्मनोऽर्थाय {6 सचेद्देव ##K.##}सर्वदेवता{7 तां ##in all Mss.##} ca किंचि{8 तावत्कि ##C. T.##}न्मात्रं कुशलं प्रत्य{9 त्यं ##C. T.##}क्षं दद्यात् । समनन्तरनिषण्णस्य च भदन्त भगवंस्तस्य भिक्षोर्धमासनगतस्य तेन मनुष्यराजेनास्माकं चतुर्णां महाराजानामर्थाय नानागन्धा धूपयितव्या: | सहधूपितेषु भदन्त भगवंस्तस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र{10 त्र ##C.##}- राजस्य पूजार्थाय नानागन्धेषु नानागन्धधूप{11 धूप ##in K. only##}लता नि{12 नानागंधपरताणिचरिष्यन्ति ##A.## नानागन्धेषु 2 परता निश्चरंति}श्चरन्ति । तस्मिन्नेव क्षणलवमुहूर्तेऽस्माकं{13 त्तेऽस्मा ##K.##} {14कञ्चार्म्माहा ##T.## ca ##left out in C. From## catu^ ##till## ^sena akasmAkaM ##left out in A.##}तुर्णां महाराजानां स्वकस्वकभवनगतान्युपर्यन्तरीक्षे नानागन्धधूपलताछत्त्राणि संस्थास्यन्ति । उदारांश्च गन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासा: प्रादुर्भवि{15 र्भ ##C.##} ष्यन्ति । तेन{16 तैश्चावभासैर^ ? ##see also 1. 18 below; p. 45, 1. 6, 88, 16##} चावभा- सेनास्माकं भवनान्यवभासितानि भविष्यन्ति । {17 ब्रा ##A.##}ब्रह्मण: सहांपते: zakrasya ca{18 ca ##left out in C.##} देवानामिन्द्रस्य सरस्वत्याश्च महादेव्या दृढायाश्च महादेव्या: श्रियश्च महादेव्या: संजयस्य{19 ज्ञ ##A.## जन ##C. T.##} च महायक्ष- सेनापतेर्मा{20 र्मा#A.##}णिभद्रस्य च महायक्षसेना{21 पतय: हारि ##A##.}पतेर्हारीत्याश्च पञ्चपुत्रशतपरिवा{22 दा ##A.##}राणा{23 या: ॥ अ ##K.##}मनवतप्तस्य च नागराजस्य{24 सागरनागराजस्य ##added in Tib.##} चैतेषां{25 ए ##A.##} भदन्त भगवन्स्वकस्वकभवनगतानाम् । तेन क्षणलवमुहूर्ते{26 ना ##C. T.##}नोपर्यन्त- रीक्षे नानागन्धधूपलताछत्त्राणि{27 च्छात्रा ##K.##} संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्ण- वर्णमयाश्चावभासा: प्रादुर्भविष्यन्ति । तया चावभासया{28 ##Se Note No. 16 above.##} सर्वभवनान्यवभासितानि भविष्यन्ति ॥ एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । न केवलं युष्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतानामुपर्यन्तरीक्षगतानि नानागन्धधूपलताछत्त्राणि संस्थास्यन्ति । तत्कस्य हेतो: ? सहप्रधूपिताश्च महाराजास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र- राजस्य पूजोपस्थानाय । ततश्चैव धूप{29 कुटच्छु ##in all Mss.##}कुण्डहस्तपरिगृहीता नानागन्धधूपलता निश्चरिष्यन्ति । तेन क्षणलवमुहूर्तेन सर्वस्यामस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यत्र कोटीशतं{30 Ti ##A. K. T. the same throught, so it will not be mentioned hereafter unless it differs.##} चन्द्राणां @045 कोटीशतं सुमेरूणां{1 ##T. अद्द्स्## परूणां} पर्वतराजानां कोटीशतं चक्रवाडमहाचक्रवाडानां पर्वतराजानां कोटीशतं चतुर्महा{2 महा ##left out in C.##}द्वीपानां कोटीशतं चतुर्महाराजकायिकानां देवानां कोटीशतं त्रयस्त्रिंशानां देवानां कोटीशतं यावन्नैवसंज्ञाना{3 संझाना ##left out in A. K. T.##} संज्ञायतनोपगानां देवानाम् । सर्वत्र च तेषु त्रिसाहस्रमहासाहस्रलोक- धातुकोटीशतेषु त्रयस्त्रिंशेषु देवनिकायेषु{4 ##T. अद्द्स्## देवकायेषु.} सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाणां च भवनगतानां चोपर्यन्तरीक्ष{5 क्षे ##C. T.##}गतानि नानागन्धधूपलता{6 ##The portion## latA-bhaviSyanti ##is repeated, due to the transposition noted before, with more or less variations in all Mss. except A. where it is left out . We may add that the repeated lines have been somewhat tampered with in order to adjust the incongruity resulting from misplacement.##}छत्त्राणि संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासा: प्रादुर्भविष्यन्ति । tA{7 ##See p. 44, note16.##}भिश्चावभासाभि: सर्व- भवनान्यवभासितानि भविष्यन्ति । ratna{8 ratna ##in all Mss.##}cchatrANi saMsthAsyanti | udArodArAJca{9 NAM ca ##in all Mss.##} गन्धानाघ्रा- स्यन्ति{10 गन्धानां प्राप्स्यति ##in all Mss.##} सर्वदेवभवनेषु सुवर्णवर्णावभासा: प्रादुर्भविष्यन्ति । तेन चावभासेन{7 ##See p. 44, note 16.##} सर्वदेवभवनान्यव- भासितानि भविष्यन्ति । यथा त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वदेवभवनान्युपर्यन्तरीक्षे तानि{11 ##In T only.##} नानागन्धधूपलताछत्त्राणि संस्थास्यन्ति । तथा चास्य महाराजा: सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र{12 त्र ##C.##}राजस्य तेजसा कुण्डहस्तेन धूपितास्तेन{13 वरसहस्रधूपिता tena ##in all Mss.##} मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धधूपलताछत्त्राणि संस्थास्यन्ति । तेन क्षणलवमुहूर्तेन समन्ता- द्दशसु दिक्ष्वनेकेषु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्र{14 टि ##A.K.##}कोटीनियुतशतसहस्रेष्वनेकेषां गङ्गानदी- वालुकासमानां तथागत{15 टि ##A. K.T.##} कोटीनियुतशतसहस्राणामुपर्यन्तरीक्षे तानि{16 क्ष ##A. T.##} नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तेषु वालुकोपमेषु बु{15 टि ##A. K. T.##} द्धकोटीनियुतशतसहस्रेष्वु{17 ##From## उदार ##तिल्ल्## सहस्राणि ##is left out in A.##}दारोदारान्नानागन्धधूपानाघ्रास्यन्ति । सुवर्णवर्णमयावभासा:{18 सा ##A. K. T.## स ##C.##} प्रादुर्भविष्यन्ति {19 ti ##in all Mss.##} | tena{20 ##See p. 44, note 16.##} चावभासेन तान्यनेकानि गङ्गानदीवालुकोप{21 कास ##K. T.##}मानि बुद्धक्षेत्र{15 टि ##A. K.T.##}कोटीनियुतशतसहस्राण्यवभासितानि भविष्यन्ति । समनन्तरप्रादुर्भूतानि च महाराजा इमान्येवंरूपाणि {29}महाप्रातिहार्याणि तान्यनेकानि गङ्गानदीवालुकासमानि{22 कोप ##T.##} बुद्धक्षेत्र{15 टि ##A .K. T.##}कोटीनियुत- शतसहस्राणि {23 प्रति^ ^स्तं ca ##left out in A.##}प्रतिष्ठितास्तथागतास्तं च धर्मभाणकं{24 नकस्य ##A.## क ##T.##} समन्वाहरिष्यन्ति । साधुकाराणि च प्रदास्यन्ति साधु साधु{25 sa ##is added in T.##} सत्पुरुष साधु पुनस्त्वं सत्पुरुष । यस्त्वमिममेवंरूपं गम्भीरमेवं गम्भीरार्थ- मेवं गम्भीरावभासमेव{26 na ##K. left out in A.##}मचिन्त्यगुणधर्मसमन्वागतं सुवर्णप्रभासोत्तमं{27 म ##A. C.##} सूत्रेन्द्र{28 त्र ##C.##}राजं विस्तरेण संप्र- @046 काशयितुकाम: | न चैते सत्त्वा {1 इव स्वरेन ##A.##}इतरेण कुशलमूलेन समन्वागता भविष्यन्ति । य इमं सुवर्ण- प्रभासोत्तमं{2 म ##A. C.##} सूत्रेन्द्र{3 त्र ##A. C.##}राजमन्तश: श्रोष्यन्ति, प्रागेवोद्ग्रहीष्यन्ति धारयिष्यन्ति लिखिष्यन्ति{4 ##Left out in A.##} लिखापयिष्यन्ति वाचयिष्यन्ति{5 ##A. अद्द्स्## देशयिष्यन्ति} पर्यवाप्स्यन्ति । विस्तरेण पर्षदि संप्रकाशयिष्यन्ति deza{6 ##From## deza ##till## bhAvayiSyanti ##left out in A.##}यिष्य- न्त्युद्दे{7 उद्दि ##T.##}क्ष्यन्ति स्वाध्यायिष्यन्ति योनिशो मनसि भावयिष्यन्ति । तत्कस्य हेतो: ? सहश्रवणेनास्य पुरुषस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र{8 त्र ##C.##}राजस्यानेकानि बोधिसत्त्व{9 टि ##C. K. T.##}कोटीनियुतशतसहस्राण्यवैवर्ति- कानि भविष्यन्त्यनुत्तराया: सम्यक्सबोधे: ॥ अथ खलु तानि समन्ताद्दशसु दि{10 केषु ##is added in A.##}क्षु गङ्गान{11 दि ##A.##}दीवा{12 कास ##A.K.T.##} लुकोपमेषु बुद्धक्षेत्रकोटीनियुतशत- सहस्रेष्वनेकानि तथागतकोटीनि{13 कोटीनी#left out in A.##} युतशतसहस्राणि स्वकस्वके{14 स्वकेषु बु ##इद्. इन् A.##}षु बुद्धक्षेत्रेषु प्रतिष्ठितानि तेन कालेन तेन समयेनैक{15 पा ##A.## प ##C.K.T.##} पादेनैकवाचैकस्वरनिर्घोषेण तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्यैत- दूचु: उपसंक्रमिष्यसि त्वं सत्पुरुषानागतेऽध्वनि बोधि{16 मण्डलं ##A. K.##} मण्डपम् । प्रदर्शयिष्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो द्रुमराजमूलोपविष्ट:{17 प्र ##K.##} सर्वत्रैलोक्यप्रतिविशिष्टानि सर्वसत्त्वांस्त्रि{18 bhutabhava ##added in K.##}kAlAntarANi vratatapazcaraNabalA{19 nA ##left out in T.##}dhAnAnyadhiSThitAnyanekAni duSkarakalpa{20 kalpa ##left out in C.##}कोटीनियुतशतसहस्राणि समलंकरिष्यसि त्वं सत्पुरुष बोधि{16 मण्डलं ##A. K.##}मण्डम् । परित्रा{21 त्रासयि ##C.##}यिष्यसि त्वं सत्पुरुष सर्वास्त्रिसाहस्र- महासाहस्रलोकधातून् । पराजयिष्यसि त्वं सत्पुरुष {22 ##A. अद्द्स्## बोधिमण्डव}द्रुमराजमूलोपविष्ट: कृतिमरूपपरम- बी{23 भीमूस ##A.## वीभर्त्स ##C.## विहत्स ##K.## विभत्स ##T.##}भत्सदर्शनं नानाविकृतरूपमचिन्त्यमारसैन्यम् । अभिसंभो{24 अभीसभाप्स्य ##A.## सभर्त्स्य ##C.## सिम्भोत्स्य ##I.## संभत्स्य ##T.##}त्स्यसि त्वं सत्पुरुष बोधिमण्ड- वराग्रगतोऽनुपमप्रशान्तविरजस्क{25 कं ##C.##}गम्भीरामनुत्तरां सम्यक्संबोधिम् । प्रवर्तयिष्यसि त्वं सत्पुरुषा- र्यसारदृढवज्रासनोपविष्ट: सर्वजनाभिसंस्तुतं परमगम्भीरं द्वादशाकारमनुत्तरधर्मचक्रम् । पराहनि{26 चि ##A.##}ष्यसि त्वं सत्पुरुषाणुत्तरं धर्म{27 गञ्च ##in T. only. From## dharma ##till## tathA ##left out in A.##}गञ्जवाद्यम् । आपूरयिष्यसि त्वं सत्पुरुषानुत्तरं {28 महा ##in T. only.##}महाधर्म- शङ्खम् । उच्छ्रयि{29 उच्छ्रपयि ##C.##}ष्यसि त्वं सत्पुरुष महाधर्मध्वजम् । प्रज्वलयिष्यसि त्वं सत्पुरुषानुत्तरां धर्मोल्काम् । प्रवर्षयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मवर्षम् । पराज{30 पराजे ##C.##}यिष्यसि त्वं सत्पुरुषानेकानि क्लेशशतसहस्राणि । प्रतारयिष्यसि त्वं सत्पुरुषानेकानि सत्त्व{31 टि ##K. T.##}कोटीनियुतशतसहस्राणि सुभीमान्महाभयसमुद्रात् । परिमोचयिष्यसि त्वं सत्पुरुषानेकानि सत्त्व{31 टि ##K. T.##} कोटीनियुतशतसहस्राणि संसारचक्रात् । आरागयिष्यसि त्वं सत्पुरुषानेकानि तथागत{31 टि ##K. T.##}कोटीनियुतस्8अतसहस्राणि{32 ##See p. 83, note. 17.##} || @047 evamukte catvAro mahArAjA{1 jAno ##C.##} bhagavantametadavocan | asya{2 ca added in C.##} bhadanta भगवन्सुवर्णप्रभासो- त्तमस्य सूत्रेन्द्र{3 सूत्र ##the same throughout in C.##} राजस्येमान्येवंरूपाणि {4 STAM ##A.##}दृप्धार्मिकाणि मार {5 रं ##I.##}पराजयिकानि च गुणानि संपश्यमानस्य बुद्धसहस्रावरुप्त{6 लुक ##A.##}कुशलमूलस्य मनुष्यराजस्यानुकम्पा {7 कंपा अ ##A.## कंपा चा ##C.## कंपाच्चा ##T.##} परिमितपुण्यस्कन्धपरिग्रहं संपश्यमानास्ते वयं भदन्त भगवं{8 वन् च ##A. C. K.## वन च ##T.##} श्चत्वारो महाराजा:{9 जान् ##A.## जान: ##C.##} स{10 क ##A.##} बलपरिवारा{11 राणांम ##A.##} अनेकैर्य{12 कै यक्ष ##A. C. K. T.##} क्षशतसहस्रै: सार्धं स्वभवनगता नानागन्धधूपलताछत्त्रा: संचोदिता: समाना अदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्योप{13 स्याप ##A. C.## स्योप ##T.##}गत- संस्कारकूट{14 सं ##C.##}सुशोभितं नानागन्धोदक {15 सं ##in C. only.##}susaMsiktaM nAnAlaMkAra{16 laMkA ##left out in A.##}समलंकृतं राजकुलं तेनोपसंक्रमि- ष्यामो धर्मश्रवणाय । ब्रह्मा च सहांपति: शक्रश्च देवानामिन्द्र: सरस्वती च महादेवी श्री{17 श्रीयश्च ##A.## श्री च ##C.## श्रीश्च ##T.##}श्च महादेवी दृढा च पृथिवीदेवता संजयश्च महा{18 महा ##left out in C.##}यक्षसेनापतिरष्टाविंशतिमहायक्षसेनापतयश्च महेश्वरश्च देवपुत्रो वज्रपाणि{19 zca ##left out in T.##}zca गुह्यकाधिपतिर्माणिभद्रश्च महायक्षसेनापतिर्हारीती च लञ्चपुत्रशतपरिवारा अनवतप्तश्च नागराज: सागरश्च{20 ##Left out in A.##} nAgarAja:{20 ##Left out in A.##} | anekAni {21 ni ##left out in T.##} ca देवकोटीनि- युतशतसहस्राण्यदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्य तत्र त{22 यत्र यतु शतपरिवारां । (##for## तत्र तं) ##K.##} नानालंकारसम{23 कारसमलं ##left out in A.##}laMkRtaM rAja {24 kAra ##in all Mss.##}कुलं यत्र तस्य धर्मभाणकस्य भिक्षो:{25 भिक्षो: ##left out in A.##} पुष्पाभिकीर्णायां धरण्यां शौचप्र{26 परि (##for## प्र) ##A.##} गृहीतं नानालंकार- समलंकृतं {27 yatra ##in C. only##} yatra{27 yatra ##in C. only##} dharmAsanaM prajJaptaM tatra{28 tatra ##left out in C.##} bhaviSyanti {29 ##In A. only.##} धर्मश्रवणाय ॥ ते वयं भदन्त भगवंश्चत्वारो महाराजा{30 जान् ##A.## जान ##C.##} अनेकैर्यक्षशतसहस्रैरेभिश्च सर्वै: सार्धं समग्रा भविष्यामस्तस्य मनुष्यराजस्य कल्याणमित्रसहायकस्य कल्याणसंप्रापकस्या{31 anuttara ##in K. only.##}नुत्तरमहारसोदा र{32 महा: मान्दार ##A.##}- दातुरनेन धर्मामृतरसेन संतर्पिता: संतर्प्य तस्य मनुष्यराजस्यारक्षां करिष्याम: | परित्राणं परि- ग्रहं परिपालनं शान्ति{33 न्तिं ##C.##}स्वस्त्ययनं करिष्याम: | तस्य राजकुलस्य ca nagara{34 ra ##left out in T.##}sya ca विष {35 ष ##इद्.##}यस्य च रक्षां करिष्याम: | परित्राणं परिग्रहं परिपालनं शान्ति {33 न्तिं ##C.##}स्वस्त्ययनं करिष्याम: | तच्च विषयं सर्वोपद्रवोपसर्गोपायासेभ्य: परिमोचयिष्याम इति ॥ य: कश्चि{36 के ##A.##}द्भदन्त भगवन्मनुष्यराजो भवेत् । यश्य च मनुष्यराजस्य विषयेऽयं{37 यो सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य प्रचरेत् ##A.## य: सु^ ##T.##} सूत्रेन्द्र {38 यावच्चासौ ##C.##}- राञ: संप्रचरेत् । यदा {38 यावच्चासौ ##C.##}चासौ भदन्त भगवन्मनुष्यराञ:{39} सुवर्णप्रभासोत्तमस्य सूत्रेन्द्र{40}राजस्य @048 धारकान्{1 का ##A. T.## कां ##C. K.##} भिक्षुभिक्षुण्युपासकोपासिका {2 kA: ##C.##} na{3 na ##left out in A. C.##} सत्कुर्यान्न गुरुकुर्यान्न मानयेन्न पूञयेत् । अस्माकं चतुर्णां महाराजानामनेकानि यक्षकोटीनियुतशतसहस्राण्यनेन धर्मश्रवणेनैनेन{4 सहश्रान्यनेकानि धर्म स्रवन्ये । एतेन ##A.## ^णेन अनेन ##C.## सहस्रान्यनेकानि धर्मश्रवणेन । एतेन ##k. T.##} धर्मामृत{5 ta ##left out in T.##}rasena na{6 ##In I only.##} saMtarpayeranna{7 yenna ##in all Mss.##} pratimAnayeran {8 yet ##in all Mss.##} | imAni{9 ni ##left out in A.##} दिव्यात्मभावानि महता तेजसा न विवर्धयेन्न चास्माकं वीर्यं च {10 मं ##A.##}स्थाम च बलं च संजनयेत् । तेजश्च श्रियश्च लक्ष्मीं {11 लक्ष्मि चा ##A.## लक्ष्मी ##c.## लक्ष्मी चा ##T.##} चास्माकं कायेषु न विवर्धयेत् । न तेऽपि वयं bhadanta{12 ##In C. only.##} भगवंश्चत्वारो महाराजा:{13 जान् ##A.## जान: ##C.##} {14 क ##A.##}सबलपरिवारा अनेकैर्यक्षकोटी- नियुतशतसहस्रैस्तस्य च विषये{15 य ##A.##} रक्षां करिष्याम: | भदन्त भगवन्विषयमस्माकमुपे{16 तो ##A.## क: ##C.##}क्षन्त: सर्वविषयवासिनो देवगणास्तं{17 द्रौवगणात् ##A.## दु:शरणास्तम् ##C.## दौ:शरणास्तं ##T. ल्ह्हि. tshogs टिब्.##} विषयमुपेक्ष्यन्ति {18 विरवयदूप्यक्ष्यन्ति ##A.## विषयं दुक्ष्यंति ##C.## विषयं उपेक्ष्यंति ##T.##} | देवताश्च भदन्त भगवन्तं{19 तं ##left out in C.##} viSaya- mupekSyante || tatra tatra{20 ##In C. only.##} viSaye nAnAvidhA{21 vidyA ##left out in T.##} विषयलोपा{22 विरोपा ##A.## लोका ##T.##} भविष्यन्ति{23 ति ##A.##} | दारुणानि च {24 संक्षातानि ##A.##}राजसंक्षोभानि भविष्यन्ति{23 ति ##A.##} | सर्वविषयगतानि च सत्त्वानि कलहजातानि भविष्यन्ति । भण्डनजातानि विगृहीतानि विवा{25 vi ni ##left out in T.##}damApannAni{25 vi ni ##left out in T.##} नानाविधाश्च ग्रहरोगा विषये प्रादुर्भविष्यन्ति । नानादिगभ्य आगताश्चोल्का{26 ल्क ##T.##}पाता: प्रादुर्भविष्यन्ति । ग्रहनक्षत्राणि च परस्परेण विरुद्धानि भविष्यन्ति । सूर्यप्रतिरूपकाणि {27 ससित्पादयां द्रक्षन्ति ##A.## च सनत्पादयि^ ##C.## शशीन्यू^ ##K.##}शशिन उत्पादयिष्यन्ति {27 ससित्पादयां द्रक्षन्ति ##A.## च सनत्पादयि^ ##C.## शशीन्यू^ ##K.##} | चन्द्र{28 च उ ##A.## चण्ड ##C. I.##} ग्रहाश्च भविष्यन्ति । सूर्यग्रहाश्च सतत- समितं{29 सततं समीतं ##A.##} गगना{30 NA ##K. T.##}न्तरगतौ सूर्यचन्द्रमसौ नो{31 न ##A.## ना ##C.##} दृक्पथगतौ भविष्यत:{32 nti ##in all Mss. but K.##} | उल्कापातसदृशवर्णानि परिवेश{33 स ##A.## ष ##C.##}कानि गगनान्तरे कालेन कालं प्रादुर्भविष्यन्ति । पृथिवीकम्पाश्च भविष्यन्ति । कूपाश्च{34 ##From## कूपाश्च ##तिल्ल्## सर्वविषये भविष्यति ##left out in C.##} पृथिवीगता: संक्षेपन्त: शोक्ष्यन्ति{35 संक्षयन्त: श्रोष्यन्ति ##T.##} | विषमवाताश्च {36 vA ##left out in T.##}वास्यन्ति । विषमवर्षाश्च भविष्यन्ति । दुर्भिक्षकान्तारश्च सर्वविषये भविष्यति{37 न्ति ##K. T.##} | परचक्राणि च तद्विषयं वेक्ष्यन्ति{38 विनक्ष्यन्ति ##K.##} | आयास- बहुलं भविष्यति । तेषामस्माकं भदन्त भगवंश्चतुर्णां महाराजानां {39 सकर ##A.## सवर ##T.##}सबलपरिवारा {40rA ##left out in T.##}णामनेकेषां च यक्षशतसहस्राणां विषयवासिनां च देवनागानां तं विषयमुपेक्षतस्तत्र{41 तं विषयमुपेष्यन्ति ॥ तत् ##A.##} विषय इमान्येवं{42 व ##K. T.##} रूपाणि नानाविधान्युपद्रवशतानि भविष्यन्त्युपद्रवसहस्राणि वा ॥ @049 य: कश्चिद्भदन्त भगवन्मनुष्यराजो bhavet । ya{1 ye ##T.##} Atmano mahatImA{2 mA ##left out in A.##}रक्षां कर्तुकामो भवेत् । चिरं च नानाविधानि राजसौख्यान्यनुभवितुकामो भवेत् । सर्वसुखसमर्पितो{3 सुखशसमयिता ##A.## संतर्पितो ##T.##} न चिरेण राजत्वं कर्तुकामो भवेत् । सर्वविषयवासिनां च{4 नश्च ##A.##} सत्त्वानां सुखापयितुकामो भवेत् । सर्वपरचक्राणि च पराजयितुकामो भवेत् । सर्वसुखेन विषयं परिपाल{5 र ##A. T.##}यितुकामो भवेत् । धर्मेण राजत्वं का{6 त्वं कार ##left out in A.##}रयितुकामो भवेत् । स्वविषयं च सर्वभयोपद्र{7 भय ##इद्. इन् C.##}वोपसर्गोपायासेभ्य: परिमोचयितुकामो भवेत् ॥ तेन च भदन्त भगवन्मनुष्यराजेनायं{8 राजेनावश्यमयं ##टिब्.##} सुवर्णप्रभासोत्तम: सूत्रेन्द्रराज:{9 त्र ##C.##} श्रोतव्य: | श्रुत्वा चैतास्तद्धारका{10 चैतास्तद्धा ##left out in A.## ca तास्त ##K. T.##} भिक्षुभिक्षुण्युपासकोपासिका: सत्कर्तव्या गुरुकर्तव्या मानयितव्या: पूजयितव्या: | वयं चत्वारो {11 जान् ##A## जान: ##C.##}महाराजा: सबल{12 सकर ##A.##}परिवारा{13 ri ##left out in T.##} anenaiva धर्मश्रवणकुशलमूलोपचयेनानेन {14 धर्म ##T.##}धर्मामृतरसेन संतर्पयितव्या: | अस्माकं चेमानि दिव्यात्म{15 भावानि ma ##left out in A.##}भावानि महातेजसा{16 ते ##A.## तौ ##C.## तो ##T.##} विवर्धयितव्यानि । तत्कस्य हतो: ? यद्भदन्त भगवंस्तेन{17 stena ##left out in A.##} मनुष्यराजेनावश्यमयं सुवर्णप्रभासोत्तम: सूत्रेन्द्र{18 सूत्र ##C.##}राज: श्रोतव्य: ॥ यावन्ति भदन्त भगवन्ब्रह्मेन्द्रेण लौकिकलोकोत्तराणि च नानाविधानि शास्त्राण्युप- दर्शितानि । यावन्ति च शक्रेण देवेन्द्रेण नानाविधानि शास्त्राण्युपदर्शितानि । यावन्ति च नानाविधै: पञ्चाभिज्ञै ऋषिर्भिर्लौकिकलोकोत्तराणि च सत्त्वानामर्थाय शास्त्राण्युपदर्शितानि । भदन्त भगवंस्तेभ्यो ब्रह्मेन्द्रशतसहस्रेभ्योऽनेकेभ्यश्च{19 स्रेभ्योऽग्रतरैश्च । अनेकैश्च ##A.##} शक्रकोटीनियुतशतसहस्रेभ्य: सर्वेभ्यश्च{20 भ्यस्व ##A.## भ्य: ##C.##} पञ्चाभिज्ञेभ्य ऋषिकोटीनियुतशतसहस्रेभ्यस्तथागतोऽग्रतरश्च विशिष्टतरश्चेमं सुवर्ण{21 वर्ण ##is added in T.##}प्रभासोत्तम- सूत्रेन्द्र{18 सूत्र ##C.##}राजं विस्तरेण सत्त्वानामर्थाय संप्रकाशयित:{22 कासय ##A.## काशयितव्य ##C.##} ॥ यथायं सर्वजम्बुद्वीपगतानां मनुष्यराजानां{23 राजानं ##C. left out in A.##} राजत्वं{24 त्य ##T.##} कारयितव्यम् । यथा च सर्व- सत्त्वानि{25 सर्वसालि ##A.##} सुखार्पि{26 पि ##A. K. T.## प ##C.##}ता नि भविष्यन्ति{27 भविष्यति ##A.## भवन्ति ##T.##} | यथा च सर्वविषयानुत्पीडिताश्च{28 tazca ##A.## ta ##left out in C.##} भविष्य{29 भव ##C.##}न्त्य{30 अकण्ठका ##K.##}कण्टका: | यथा परचक्राणि पराजितानि भविष्यन्ति । पराङ्मुखी{31 यथा सुखी ##in all Mss.##}भूतानि । यथा च ते विषया अनुपाया- साश्च । यथा च सर्वविषयधर्मा अनुपायासाश्च भविष्यन्त्यनुपद्रुताश्च । यथा च तैर्मनुष्यराजै:{32 राजाभि: ##A.##} स्वेषु{33 ##Left out in C.##} विषयेषु महती धर्मोल्का: प्रज्वलिता भविष्यन्त्यादीपिताश्च । यथा च सर्वदेवताभवनानि @050 आदीपिता{1 प्ताट }नि भविष्यन्ति देवैर्देवपुत्रैश्च । यथा च वयं चत्वारो महाराजा: स{2 जान् सक ##A.## जान: सब ##C.##}ब लपरिवारा अनेकानि यक्षशतसहस्राणि सर्वजम्बुद्वीपगताश्च देवगणा: संतर्पिता भविष्यन्ति संप्रसादिताश्च । यथा चास्माकं काये महान्तं वीर्यं च बलं च स्थाम च संजनितं भविष्यन्ति । यथा चास्माकं काये तेजश्च श्रीश्च लक्ष्मीश्च भूयस्या मात्रयाभिनिविशन्ति । यथा च सर्वजम्बुद्वीप: सुभिक्षो भविष्यति रमणीयश्च बहुजना{3 na ##in all Mss. but K.##}कीर्णमनुष्यश्च । यथा च सर्वजम्बुद्वीपगतानि सत्त्वानि सर्वसुखानि{4 sarva ##in T. only## सुखितानि ##K.##} भविष्यन्ति । नानारतिमनुभविष्यन्ति । यथा च सत्त्वान्यनेककल्पकोटीनियुतशत- सहस्राण्ययिन्त्यान्युदारोदाराणि सुखान्यनुभविष्यन्ति । बुद्धैश्च भगवद्भि: सार्धं समवधानगतानि भविष्यन्ति । अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्सर्वमेतर्हि भगवता तथा- गतेनार्हता सम्यक्संबुद्धेन महता कारुण्य{5 ण्या ##A.K. T.##}ब लाधिष्ठानेन शक्रकोटीनियुतशतसहस्राणि दिव्या- तिरेकतरेऽनुत्त{6 दिव्यातिलोकोटरेण ##A.## दिव्यादिरकेतरेनुत्तरे ##C.## दिव्यातिरे^ ##T.##}रे तथागतज्ञाने नानाविधानेकसर्वपञ्चाभिज्ञर्षिगण {7 ज्ञ ऋषि ##A.## ज्ञेर्षि ##C. T.##}कोटीनियुतशतसहस्राणि चाति- रेक{8 श्च ##A.## चैक ##C. K. T.##}सम्यक्संबुद्धेन{9 द्धान् ##A.##} ब्रह्मेन्द्रकोटीनियुतशतसहस्राणि चातिरेक{10 स्रातिरेक ##A.## स्रानिरेक ##C.## स्राणि चै ##I## स्रातिचेक ##T.##}व्रततपोऽधिष्ठानेन स भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तम: सूत्रेन्द्र {11 सूत्र ##C.##}राजो विस्तरेण सर्वसत्त्वानामर्थायेह जम्बुद्वीपे संप्रकाशित: ॥ tena{12 ##Left out in A.##} मनुष्यराजेन सर्वजम्बुद्वीपगतानि लौकिकलोकोत्तराणि राजकार्याणि राजशास्त्राणि राजकरणानि निर्यातानि । यैरिमे सत्त्वा: सुखिनो{13 तानि ##A.##} भविष्यन्ति । तानि सर्वाणि भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं{14 र्हतो सम्यक्संबुद्धानां (##Leaving## अयं) ##A.##} सुवर्णप्रभासोत्तमसूत्रेन्द्र{11 सूत्र ##C.##} राज{15 ज: ##C.## जस्यु ##K.## जो ##T.##} उपदर्शित: परिदीपित: {12 ##Left out in A.##} संप्र- काशित: | तेन भदन्त भगवन्हेतुना tena pratyayena ca{16 ##In T. only.##} tena{16 ##In T. only.##} मनुष्यराजेनावश्यमायं सुवर्ण- प्रभासोत्तम: सूत्रेन्द्र{17 सूत्र ##C.##}राज: सत्कृत्य {18 सतक्षत्यु ##A.## सत्कृतव्य: ##T.##} श्रोतव्य: सत्कृत्य {19 ##Left out in C.## समायितव्य ##A.## संमानयि^ ##K.## समानयि^ ##T.##} मानयितव्य: {19 ##Left out in C.## समायितव्य ##A## संमानयि^ ##K.## समानयि^ ##T.##} सत्कृत्य पू{20 संपू^ ##K.##}जयितव्य: ॥ एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । तेन हि चत्वारो महाराजा:{21 जान: ##A.##} सबल{22 सकर ##A.##} परिवारा अवश्यं तेषां मनुष्यराजा {23 jo’sya ##in all Mss.##}nAmasya suvarNaprabhAsottamasya{24 sya ##left out in T.##} सूत्रेन्द्र{11 सूत्र ##C.##}राजस्य श्रोतृ#NAM {25 श्रे ##T.##} पूजयितृ#NAM महान्तमौत्सुक्यं{26 महांतसौत्सर्वं ##A.## वं^ ##T.## महात. औत्सवं ##C.##} करिष्यन्ति रक्षार्थम्{27 न्ति तं रक्षाथा ##A.##} एताश्च{28 ^ते च ?} महाराजा:{29 जान: ##A.## ca ##is added in T.##} सूत्रेन्द्रधारका{30 हि ##इद्.##} भिक्षु{31 भिक्षु ##left out in A.##}भिक्षुण्युपासकोपासिका बुद्धक्षेत्रमारात्प्रदर्शन्ते{32 क्षत्रेनोपदर्शन्ते स्म ##A.## क्षेत्रेमारात्प्रदर्श्यते ##C.## ^त्रे^ ^शन्ते ##T.## क्षेत्रेऽत्रोपदर्शन्ते ?} देवमानुषासुरस्य lokasya{33 ##Left out in A.##} बुद्धकृत्यानि @051 करिष्यन्ति । इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्र{1 सूत्र ##C.##}राजं विस्तरेण संप्रकाशयिष्यन्ति । अवश्यं युष्माभिश्चतुर्भिर्महाराजैस्तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षा{2 क्षां ##T.##} कर्तव्या । परिपालनं{3 परिपारणं ##is put in after## परिग्रहं ##इन् A.##} परित्राणं परिग्रहं दण्डपरिहारं za{4 ##In T. only##}स्त्रपरिहारं शान्ति{5 शांतिं ##C.##}स्वस्त्ययनं कर्तव्यम् । यथा च{6 इमं यथा ##K.##}सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका आरक्षिता भवेयुरनुत्पीडिता अनुसर्गोपायासा: सुखचित्ता: | इमं सुवर्णप्रभासोत्तमसूत्रेन्द्र{1 सूत्र ##C.##} राजं{7 राजानं ##A.##} विस्तरेण सत्त्वानां सं{8 सं ##left out in T.##}पर्काशयितुम् ॥ अथ खलु वै{9 मणो ##A.## वणो ##K.## }श्रवणो {10 जा ##A.##}महाराजो धृतराष्ट्रो {10 जा ##A.##}महाराजो विरूढको महाराजो विरूपाक्षो महाराजोत्था{11 जा उ ##A.##}यासनेभ्य एकां{12 शा ##A. C. T.##}सानि चीवराणि प्रावृत्योत्तरासङ्गं कृत्वा दक्षिणं{13 ण ##K.##} जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य तस्यां वेलायामभिमु{14 संमुखं ##K.##}खं सारूप्याभिर्गाथाभिर्भगवन्त- मभितुष्टुवु:{15 मभिसन्तु ##A.## मभितुष्टुवु: ##C. K.## मष्टुवु: ##T.##} ॥ जिनचन्द्रविमलवपुषं{16 विमानं वयुषं ##A.## विमलवपूर् ##C.## विमलचन्द्र ##I## ^वपु ##K. T.##} जिनसूर्यसहस्र{17 स्रा ##A.##}किरणाभम्{18 bham ##left out in T.##} | jinakamalavima{19 vimalalAbhanetraM ##in all Mss.##}लनेत्रं जिनकुमुद {20 कुसुम ##A. C. T.## कुमुद ##I. K.##}तुषा{21 मृणात्वं ##A.## मृणाल ##C. K. T.##}रविरजदश{22 दशनाग्रम् ##A. C. T.## दशनाग्रम् ##I. K.##}नाग्रम् ॥1॥ जिनगुणसागरकल्प अनेकरत्नाकर जिनसमुद्रम् । ज्ञानाम्बुसलिल{23 संपूर्ण ##in all Mss. but K.##}पूर्णं समाधिशतसहस्र{24 भव ##C.## संभव ##K. T. left out in A. I.##}संकीर्णम् ॥2॥ जिनचरणचक्रचित्रं समन्तनेभिस्तथा सहस्राभम् । करचरणजालचित्रं{25 चलित्रं ##A.## चरित्रं ##C.## चित्रं ##I.## श्चलीत्रं ##K.## चिलित्रं ##T.##} हंसेन्द्र यथा चरणजालम् ॥3॥ काञ्चनगिरिप्रकाशं सुवर्णकन{26 सुवर्णवर्णक^ ##C.## वर्णङ्क^ ##T.##}कामलं जिन{27 जिनं ##K. T.##}गिरिन्द्रम् । सर्वगुणमेरुकल्पं बुद्धगिरीन्द्र{28 ridra ##A.## candra ##is added in I. T.##}jina{29 naM ##in all Mss.##} namasyAma: ||4|| AkAza{30 AkAzatulyaM ##in all Mss.##}चन्द्रसदृश{31 सद्धसो उ ##A.## सदृशो ##T.##}मुदकचन्द्रनिभं{32 निभृं ##A.## मिव ##T.##} तथागतशशाङ्कम् । मायामरीचिकल्प{33 कल्पसमं ##in all Mss.##} vimala{34 suvimala ##in all Mss.##}jina नमस्याम: ॥5॥ अथ खलु भगवांश्चतुरो महाराजान्गाथाभिर्बभाषे ॥ @052 अयं- सूत्रेन्द्रराज{1 सूत्रेन्द्रराज: ##in all Mss.##}pravara: suvarNaprabhAsottamo dazabalAnAm | yuSmAbhi{2 bhirlo^ ##in all Mss.##} lokapAlai:{3 la: ##A. K. T.##} pAlayitavyam{4 ##This line is apparently incomplete;1-tsing’s translation: “You should awaken a thought fearless and never retreating”.##} - - - -||6|| येनायं सूत्ररतनगम्भीर: सर्वसत्त्व सुखदाता । सत्त्वान{5 नाम ##in all Mss.##} हितसुखार्थं चिरं च प्रचरेज्जम्बूद्वीपेऽस्मिन् ॥7॥ ye ca{6 yena ##in all Mss.##} tR{7 tri ##in all Mss.##}sAhasra{8 strikAyAM ##in all Mss.##}mahAsAhasre{9 srekAyA ##in all Mss.##} lokadhAtau hi | {10 sa ##left out in C.##}सत्त्वा अपायदु:खा{11 ख ##C.## यादु:ख ##T.##} शमयित्वा{12 ##Ex conject;## sameti sattvA ##in all Mss.##} narakadu:खानि ॥8॥ ये चेह{13 यश्च ##A.##} जम्बु{14 जम्बुद्वी ##स्चन्. - ~ -##}द्वीपे गता हि{15 ताः ##A.## गतानि ##C.##} सर्वे राजानस्तु{16 सर्वराजान् ##A.## सर्वे राजान: ##in all other Mss.##} mahata: {17 praharSa ##in all Mss. but ##k.## प्रहर्ष ##स्चन्.## ~ ~ ~.}प्रहर्षजाता । धर्मेण च पालयन्तु{18 ntu ##left out in C.##} viSayA{19 viSayAni ##in all Mss.##} yenAyaM jambUdvIpa: kSemazca bhavet ||9|| {20 su ##in all Mss.##}sUbhikSo ramaNIya: sarve{21 sarvatra ##in all Mss.##} जम्बूद्वीपे सुखितानि भवन्ति{22 भविष्यन्ति ##A.##} सर्वसत्त्वानि । यस्या{23 yasya ##in all Mss.##} नास्ति नरपतेर्विषये प्रियात्मसौख्य{24 ख्या ##K. T.##} प्रियता च राजत्वम् ॥10॥ ऐश्वर्यं{25 र्य ##A. T.##} प्रियता च श्रोतव्यस्तेन सूत्रराज:{26 सूत्रेन्द्रिय ##A.## सूत्रेन्द्रियं ##K. T.## सूत्रराज: ##C.##} paramazatru{27 zatru ##scan ~ ~, after this## saM ##added in all Mss.##}kSayakaram | paracakranivartanakara{28 raM ##A. C. T. After this## zubhakarazca ##added in all Mss.##}paramabhayavyasahAra:{29 hara: ##in all Mss.##} paramazubhakaro’yaM sUtrendra{30 sUtrendrarAja: ##in all Mss.##}राज ॥11॥ @053 यथा {1 र्त ##K.##}रत्नवृक्ष:{2 क्षं ##in all Mss.##} {3 su ##left out in all Mss.##}surucirastu{4 raM ##A. C.## ra: ##K. T.## tu ##supplied for the sake of metre.##} सर्वगुणसंभव: सुगृह: संस्थ: | {5 तथैवा ##स्चन् - -.##}तथै{6 य ##T.##}वायं सूत्रेन्द्रराज{7 सूत्रेन्द्रराज: ##A. K.T.## सूत्र ##C.##} द्रष्टव्यो राजगुणादीनाम् ॥12॥ {8 यथा ##स्चन्-.##}यथा शीतलहिम{9 ल्य ##A.##}सलिलं धर्मत:{10 धर्मत: ##स्चञ् ~ -.##} प्रतिलभत{11 भे ##A.##} उष्ण अपहरणम्{12 ^ते तृष्णपाहारणम् ##A. C. K.## ^ष्ण पह^ ##T.##} | {13 तथै ##स्चन्.-.##}तथैवायं सूत्रवरेन्द्रो{14 सूत्रराज: ##C.##} गुणसुखदाता भवति{15 भवेत् ##A. T.## भवंति ##C.##} {16 पति ##A. K.##}नरपतीनाम् ॥13॥ {17 yathai ##scan.-.##}yathaiva hi {18 ra ##left out in A. K.##}रत्नकरण्ड: सर्वरत्नाकर: करतल{19 र ##A.## करस्तव ##K. T.##}स्थ: | {20 तथैवा ##scan.- -.## yathaiva ##in all Mss.##}तथैवायं सूत्रेन्द्र{21 सूत्रेन्द्रराज: ##A. K. T.## सूत्रराज ##C.##}राज {22 suva ##in all Mss.##}स्वर्णप्रभासोत्तमो नृपगणानाम् ॥14॥ देवगण अर्चितोऽयं{23 देवगणेभ्यचितो ##A. T.## ^गणर्चितायंदेवेन्द्र (##The rest of the line is left out##) ##C.## ^गणात्पर्श्चितो यं ##K.##} देवेन्द्र{24 देवेन्द्रण na^ ##in all Mss.##}namaskRtazca sUtrendra: | ArakSitazcaturbhirmaharddhikairlokapAlaizca{25 lai: ##in all Mss.##} ||15|| buddhairhi{26 buddhai hi ##A.## buddhe hi ##C. T.##} dazadiza{27 दिशाश्च ##A. T.## दिशास्थितैश्च ##K.##}स्थै: सदा {28 समन्वाहृतो ##स्चन्. ~ ~ - ~ -.##}समन्वाहृतोऽयं सूत्रेन्द्र: | सूत्रमिदं देश{29 येत ##A.##}यत: साधूकारं ददन्ति संबुद्धा: ॥16॥ यक्षशतसहस्रा{30 Ni ##in all Mss.##}NI rakSanti ca{31 ca ##is supplied for the sake of metre.##} विषयं दशसु दिशासु । शृण्वन्ति{32 शृण्वन्ति ##स्चन्. ~ - ~.##} सूत्रेन्द्रमिमं{33 दं ##A. C.##} प्रमुदितचित्ता: प्रहृष्टाश्च ॥17॥ जम्बुद्वीपगतानि विविक्तानि{34 विविक्तानि ##we have bas. ma. gyis mi. khyap. pa in Tib., which may have been## vicintyAni ##or something like this.##} devagaNAni{35 ##Here some syllables are wanting in this line.##} | te sarve{36 sarva ##in all Mss.##} देवगणा: शृण्वन्तु सूत्रमिदं प्रमुदिताश्च ॥18॥ @054 तेजो{1 लं ##in all Mss.##} बलं वीर्यबलं च लभन्ते{2 लभ्यते ##A.## लभ्यन्ते ##C.## लभन्ते ##K.## लभन्म्ये ##T.##} तेन धर्मश्र{3 धर्म श्र^ ##स्चन्. -~ ~ .##}वणेन । महतौजसा च देवा:{4 deva ##in all mss.##} kAyAnvivardhayiSyanti{4 deva ##in all Mss.##} ||19|| atha khalu{5 Left out in C.##} चत्वारो महाराजा{6 जानो ##A. C.##} भगवतोऽन्तिकादिमा एवंरूपा गाथा: श्रुत्वाश्चर्यप्राप्ता बभूवुरद्भुतप्राप्ता {7 औ ##C.##}उद्विल्यप्राप्तास्तद्धर्मवेगेन मुहूर्तमात्रं प्ररुदिता इवाश्रूणि ca{8 ##In K. only.##} प्रवर्तयामासु: | ते च {9 स ##T.##}संमानै: शरीरै:{10 शरी ##A.## lalilai: ##C.## zarilai: ##T. From## rai: ##till## candropamAyai ##(p. 103; 1 7 below) left out in A.##} {11 praphalli ##C.## hulli ##T.##}praphullibhiraGgapratyaGgairacintyena prItisukha{12 sukha ##in T. only.##}saumanasyena समन्वागता भूत्वा पुनरपि भगवन्तं दिव्यमान्दारवै: कुसुमैरवकिरन्ति स्म । अवकिरित्वा प्रकिरित्वोत्थायास- नेभ्य एकां{13 शा ##C. K. T.##}सानि चीवराणि प्रावरित्वा दक्षिणानि{14 ni ##in T. only.##} jAnumaNDalAni pRthivyAM pratiSThApya yena{15 na ##is added in T.##} bhagavAMstenAJjaliM praNamya bhagavantametadavocan{16 cat ##in all Mss.##} | vayamapi bhadanta भगवं{17 वन् च ##C.## भगवन् भदन्त च ##T.##}श्चत्वारो महाराजा{18 जान: ##C.##} एकैको महाराजो{19 जा: ##K.##} वयं{20 ##Left out in T.##} paJca{21 paJca ##is repeated in K. T.##}यक्षशतपरिवारा{22 रो ##K. T.##} धर्ममाणकस्य भिक्षो: सदानुबद्धा भविष्यामस्तं धर्मभाणकं{23 क ##K. T.##} मानयनाय परिपालनाय ceti ॥ iti{24 ##In T. only.##} श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्र{25 सूत्र ##C.##}राजो चतुर्महाराज- परिवर्तो नाम सप्तम: ॥ @055 ॥ सरस्वतीदेवीपरिवर्त: ॥ अथ खलु सरस्वती महादेव्ये{1 वी एकांशं ##C. T.##}कांसं चीव{2 र ##K. T.##}रं प्रावृत्य दक्षि{3 दक्षिण ##C.## क्षिणं ##T.##}णं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अहमपि भदन्त भगवन् सरस्वती महादेवी तस्य धर्मभाणक{4 sya ##left out in T.##}sya भिक्षोर्वाक्परिभूषणा{5 वाक्यविभूणा ##T.##}र्थाय प्रतिभाणकमुपसंहरिष्यामि । धारणीं चानुप्रदास्यामि । सुनिरुक्त{6 क्ति ##A. C.##}वराणां भावं संभावयिष्यामि । महान्तं च धर्म- भाणकस्य भिक्षोर्ज्ञाना{7 र्ज्ञान ##C.## ज्ञान ##T.##}वभासं करिष्यामि । यानि कानि चित्पदव्यञ्जनानीत: सुवर्णप्रभासोत्तम- {8सूत्र ##C.##}सूत्रेन्द्रराजात्परिभ्रष्टानि भविष्यन्ति{9 nti ##in T. only.##} | विस्मरितानि च तान्यहं सर्वाणि तस्य धर्मभाण- कस्य भिक्षो: सुनिरुक्तपदव्यञ्जनान्युपसंहरिष्यामि । धारणीं {10 णाञ्चा ##T.##}चानुप्रदास्यामि स्मृत्यसंप्रमो{11 मा ##T.##}- षणाय । यथा चायं सुवर्णप्रभासोत्तम: सूत्रेन्द्र{8 सूत्र ##C.##}राजस्तेषां{12 ज: ते ##C. K. T.##} बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे {13 pra ##in T. only.##}pracaret | na ca क्षिप्रमन्तर्धापयेत् । अनेकानि च सत्त्वानीमं सुवर्णप्रभासोत्तमं{14 म ##C.## म: ##K.##} सूत्रेन्द्र{15 सूत्र ##C.##}राजं श्रुत्वा चिन्त्य तीक्ष्ण{16 न्त्य शिक्षा ##C.## न्त्य शिक्ष ##T.##}प्रज्ञा भवेयु: | अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभ{17 लम्भंते ##A.C.## sambhanta ##T.##}nte ca{18 ca ##left out in K. T.##} na दुष्टमेव चायु:{19 च आयु: ##K.##} | सम्पत्तिं प्रतिलभेयु:{20 भंते ##C.##} | जात्यनुग्रहं{21 जातितानु ##A. K. left out in C.##} चापरिमितं च पुण्यस्कन्धं प्रतिगृह्णीयु:{22 य: ##C.##} | सर्वशास्त्रकुशलाश्च{23 zca ##left out in C.##} भवेयुर्नानाशिल्पविधिज्ञाश्च ॥ तदिदं संयुक्तं स्नानकर्म भाषिष्यामि तस्य धर्मभाणकस्य भिक्षोस्तेषां च धर्मश्रवणिकानां सत्त्वानामर्थाय । सर्वग्रहनक्षत्रजन्म{24 ma ##left out in C.##}मरणपीडा{25 DA: ?} कलिकलहकलुषडिम्बडमरदु:स्वप्न{26 प्र ##C.##}विषोदक{27 विषोदके(##सिच्) C.## विषयक । वियाक ##K.## विपाक ##T.##}पीडा: सर्वकाखोर्दवेताला:{28 DA: ##T.##} प्रशमं यास्यन्ति । औषधयो मन्त्रा येन स्नापयन्ति च पण्डिता: | वचा{29 … … ….} गोरोचना{30 … … …} स्पृका{31 … … …} शिरीषं{32 … … … …}श्याभ्यकं{33 क ##T.##} श{34 समी: ##T.##}मी । इन्द्रहस्ता{35 … …… ...} महाभागा{36 … … …} व्यामकम{37 व्योमकं ##K.##}गरु:{38 … … … } त्वचम्{39 त्वं च ##C.## त्वेचं ##K.##} ॥1॥ नीवेष्टकं{40 नीम्बे ##C.## नीवे ##T.## श्री (##for## नी) ?} {41 सज्ज ##T.##}सर्जरसं सिह्लकं{42 सह्लकी ##K.##} गुल्गुलू{43 गुग्गुरु ##K. T.##}रसम् । {44 … …}तगरं पत्र{45 पत्र ##C. T.##}शैलेयं{46 … … … } {47 … … …}चन्दनं च मन:शिला{48 … … …} ॥2॥ @056 समोचकं{1 समरोचकं ##K.##} तुरु{2 तुरुस्कञ् ##K.##}ष्कं च कु{3 … …}ङ्कुमं मुस्त{4 … …} सर्षपा:{5 सर्ष्यपा: ##K.##} | नरदं{6 … … …} चव्य{7 चव्यं ##C.##} सूक्ष्मेला{8 लो ##T.##} उशीरं{9 सीर ##T.##} नागकेशरम्{10 केशलं ##K.##} ॥3॥ एतानि समभागानि पुष्यनक्षत्रेण {11 पुष्य क्षेषु च पे ##C.## पुष्पनक्षेत्रेण पी ##T.##}पीषयेत् । इमैर्मन्त्रपदैश्चूर्णं शतधा चाभिमन्त्रयेत् ॥ तद्यथा । सुकृते करजातभागे हंस{12 ह ##T.##}रण्डे इन्द्रजालमलिलक उपसदे अव{13 च ##T.##}तासिके kutra {14 la ##left out in K. T.##}kukalavima{15 vikalavimale mati ##K.##}lamati {16 श्री ##T.##}शीलमति संधिबुध{17 वुधमवति ##C.## बुधुमवति ##K.##}मति शिशिरि सत्य{18 ते ##T.##}स्थित स्वाहा ॥ गोमयमण्डलं{19 मयनमण्डलकं ##K.## मयेनमण्डलकं ##T.##} कृत्वा मुक्तपुष्पाणि स्थापयेत् । सुवर्णभाण्डे रूप्य{20 पुष्प ##in all Mss.##}भाण्डे मधु{21 धु ##I## नु ##T.##}रेण स्थापयेत्{22 ##This line is left out in C.##} ||5|| वर्मिताश्च पुरुषास्ते{23 धर्मे ताति ca ##Mss.## धर्मभणकानि ##C.## धर्मतानि ##T.##} चत्वारि तत्र स्थापयेत् । कन्या:{24 न्या ##C.##} सुभूषिता: न्यस्ताश्चत्वारो घटधारिण्य:{25 NI: ##C.##} ||6|| गुग्गुलुं{26 गुणलं ##C.##} धूपयन्नित्यं पञ्चतूर्याणि योजयेत् । छत्रध्वजपताकैश्च{27 का ##C.##} सा{28 तां ##C. K.## ता ##T.##}देवी समलङ्कृता ॥7॥ आदर्शनपर्यन्ताश्च{29 पदाद्याश्च ##in all Mss.##} शरशक्तीर्नियोजयेत् । सीमाबन्धं तत: कुर्यात्पश्चात्कार्यं समा{30 ल ##K. T.##}रभेत् । अनेन मन्त्रपदक्रमेण सीमाबन्धं समारभेत् ॥8॥ स्याद्यथेदम् । अने नयने हिलि{31 रि ##T.##} हिलि{31 रि ##T.##} गिलि{31 रि ##T.##} खिले स्वाहा ॥ भगवत: पृष्ठत: स्नात्वा{32 ##From## स्नात्वा ##तिल्ल्## सरस्वती महा (##next page) are left out in K. T.##}nena मन्त्रजापेन स्नानशान्तिं योजयेत् । तद्यथा |सुगते विगते विगतावति स्वाहा । ये प्रस्थि{33 ये प्रस्थिता ##is supplied by Tib.## गञ्. ##ग्नस्. पहि.##}ता नक्षत्रा आयु: पालयन्तु चतुर्दिशे । नक्षत्रजन्मपीडा वा राशिकर्मभयावहम् । धातुसंक्षोभसंभूता{34 संभूता: ##K.##} शाम्यन्तु भयदारुणा ॥9॥ समे विषमे{35 श ##T.## विषमे ##left out in C.##} स्वाहा । सुगते स्वाहा । सागरसंभूताय स्वाहा । स्कन्धमारुताय स्वाहा । नीलकण्ठाय स्वाहा । अपराजितवीर्याय स्वाहा । हिमवत्संभूताय स्वाहा । अनिमिष- @057 चक्राय स्वाहा । नमो भगवत्यै ब्राह्मण्यै नम: सरस्वत्यै देव्यै सिध्यन्तु मन्त्रपदास्तं ब्रह्म नमस्यन्तु स्वाहा । एतेन स्नानकर्मणा तस्य धर्मभाणकस्य भक्षोरर्थाय तेषां च धर्मश्रवणि{1 NI ##C.##}कानां लेखकाना- मार्थाय स्वयमेवाहं तत्र गगणसिद्धय{2 ये (##for## यक्ष)##T.##}क्षदेवगणइ: सार्धं तत्र च ग्रामे वा नगरे वा निगमे वा विहारे vA sarvato rogapraza{3 za ##left out in C.##}manaM kariSyAmi | sarvagra{4 gra ##left out in T.##}हकलिकलुषनक्षत्र{5 त्रे ##T.##} जन्मपीडा{6 डाम्वा ##C.## DAM वा ##T.##}न्वा du:khasvapna{7 sva ##left out in C. T.##}- विनायकपीडा{8 DA स ##C.## DAM स ##T.##}न्सर्वका{9 ravo ##Mss.##}खोर्दवेताला{10 DAM (##for## लान्) ##T.##}न्प्रशमयिष्यामि । यथा तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्यु- पासकोपासिकानां जीवितानुग्रहो भवेत् । संसारनिर्वाणं प्रतिलभेयु: | अवैवर्तिकाश्च भवेयुरनुत्तराया: सम्यक् संबोधे: ॥ अथ खलु भगवान्{11 n महा ##left out in T.##}sarasvatyai {11 n mahA ##left out in T.##}महादेव्यै साधुकारमदात् । साधु साधु {12 ती वी ##C. T.##}सरस्वति {12 ती वी ##C. T.##}महादेवि बहुजनहिताय बहुजनसुखाय{13 ##It is placed after## pratipanno ##in T.##} pratipanno yattvayA hImAni mantroSadhisaM{14 ni ##is added in T.##}युक्तानि भाषितानि । सा च सरस्वती {11 n महा ##left out in T.##}महादेवी भगवत: पादावभिवन्दनां कृत्वैकान्ते निषण्णा ॥ अथ खल्वा{15 चा प्राप्त: ##left out in T.##}cAryavyAkaraNaprApta:{15 cA prApta: ##left out in T.##} kauNDinyo mahA{16 mahA ##left out in C.##}ब्राह्मणस्तां सरस्वतीमावाहयति स्म ॥ {17 ति वि ##C.##}सरस्वती {17 ति वी ##C.##}महादेवी पूजनीया महत्तपा:{18 महन्तया ##A. C. महत्तया ##K.## मतया ##T.##} | विख्याता सर्वलोकेषु{19 प्र ##C.##} वरदाता{20 हस्ता ##I.## दत्ता ##Mss.##} महागुणा ॥10॥ शिखरे समाश्रिता कान्ता {21 भद्रविवरं ##A. C.## द्रभ ##k.## द्रभु ##T.##}दर्भचीवरवासिनी । शुभवस्त्रं {22 यन्ती ##C.##}धारयति एकपादेन तिष्ठति ॥11॥ सर्वदेवा:{23 वा ##T.##} समागम्य तां{24 तां ##C.## ता ##T.##}सूत्रवचनं त्विदम् । जिह्वाभिमुखं च{25 जिह्वाविमुखश्च स विमुखञ्च ##C.##} सत्त्वानां भाषन्तु वचनं शुभम् ॥12॥ स्याद्यथेदम् । सुरे विरे अरजे अरजवति हि{26 जि हि ##C.## ति हिं ##T.##} गुले पिङ्गले{27 ल ##C.##} पिङ्गले{28 ##Left out in A. C.## पिंगल ##T.##} वतिमुखे {29 रि ##T.##}मरीचि- सुमति दिशमति अग्रामग्रीतलवितले च वडिविचरी{30 अश्रीतलवुडिविचिरि ##C.##} मरिणिपाणये लोकज्येष्ठके प्रियसिद्धि{31 द्ध ##T.##}व्रते {32 सी ##K. T.##}भीममुखिशचिव{33 रि ##C.##}री अप्रतिहते अप्रतिहतबुद्धि नमुचि नमुचि महादेवि{34 वी ##T.##} प्रतिगृह्ण{35 गृह ##C.##} नम- स्कार |{36 रं ##K. T.##} {37 ##From## sarva ##till## vyAdiSu ##rendered into a verse in Tibe.##}सर्वसत्त्वानां बुद्धिरप्रतिहता भवतु {38 न्तु ##T.##} विद्या मे सिद्ध्यतु{38 न्तु ##T.##} शास्त्रलोकतन्त्र {39 त्र ##C.##}पिटककाव्यादिषु । @058 तद्यथा । महाप्रभावे हिलि हिलि मिलि मिलि । विचरतु{1 विवतु ##C.## विचरतु ##I.## विचेतु ##K.## विचतु ##T.##} मम विचरतु{2 चिचरतु ##C.## विचरन्तु. ##T.##} मे माया सर्वसत्त्वानां च भगवत्या{3 व्या: ##C.##} देव्या: सरस्वत्या अनुभावेन कदारके युवति हिलि {4 हि ##K. T.##}मिलि आवाहयामि महादेवि{5 वी ##K.## वीं ##T.##} बुद्धसत्येन धर्मसत्येन संघसत्येन इन्द्रसत्येन वरुणसत्येन ये लोके सत्यवादिन: {6 सा ##C.##}सन्ति । तेन तेषां{7 SA ##T.##} सत्य{8 वचनेन ##C. K.##}वचेन आवाहयामि महादेवि{5 वी ##K.## वीं ##T.##} | हिलि हिलि मिलि विचरन्तु मम मन्त्रिनो माया{9 मंत्रतो यानि ##C.##} सर्वसत्त्वा{10 त्वां ##C.##}नाम् । नमो भगवत्यै सरस्वत्यै सिद्ध्यन्तु मन्त्रपदा: स्वाहा ॥ अथाचार्यव्याकरणप्राप्त:{11 प्राप्त ##C. left out in K. T.##} कौडिन्यो महाब्राह्मण:{12 ब्राह्मण: ##C.## महा ब्राह्मण: ##T.##}सरस्व{13 ती ##C.K.##}तीं महादेवीमिमाभिर्गाथाभिरभ्य- स्तावीत् ॥ शृण्वन्तु मे भूतगणा हि सर्वे स्तोष्यामि देवीं प्रवरोत्तमचारुवक्त्राम् । या मातृग्रामे प्रवराग्रदेवी{14 प्ररोत्तमाग्र ##in all Mss.##} sadevagandharvasurendraloke ||13|| nAnAvicitrA{15 vicitraguNasa^ ##in all Mss.##} समलंकृताङ्गा सरस्वती नाम विशालनेत्रा । पुण्योज्ज्वला ज्ञान{16 विमलज्ञान ##in all Mss.##}गुणैर्विकीर्णा नानाविचित्रोत्तम{17 चित्ररत्नोत्तम ##A. C.## प (##for## त्तम) ##K. T.##}दर्शनीया{18 ना ##K. T.##} ॥14|| स्तोष्यामि तां वाक्य{19 प्रवरवाक्य ##in all Mss.## वाच्य ##T.##}गुणैर्विशिष्टै: सिद्धिकरायै प्रवरोत्तमायै । प्रशस्तभूताय गुणाकरायै{20 ##Left out in C.##} विमलोत्तमायै कमलोज्ज्व{21 ज्व ##T.##}लायै ॥15॥ सुलोचनायै{22 नयनायै naye ##is added in C.##} नयनोत्तमायै शुभाश्र{23 श ##C.##}यायै शुभदेशनायै । गुणैरचि{24 न्त्य: ##K.##}न्त्यै: समलंकृतायै चन्द्रोपमायै{25 वमायै ##is added in K.##} vimalaprabhAyai ||16|| jJAnAkarAyai smRtisamagratAyai {26 siddho ##in all Mss.##}सिंहोत्तमायै नरवाहनायै । @059 रत्नमणिबाहुसमलंकृतायै पूर्णशशाङ्कोपमदर्शनायै{1 ##This quarter is left out in A.##} ||17|| manojJavAkyAya{2 susatvatA ##is added in A.##} मृदुस्वरायै गम्भीरप्रज्ञाय{3 ज्ञोप ##T.##} समन्वितायै । कार्याग्रसाधनसुसत्त्वतायै {4 ##Left out in A.##} devAsurairvandi{5 rabhi (##for## vandita) ##K.##}ta पूजितायै । सर्वसुरासुरगणाल{6 गणाय ##A. C. K.##}यवन्दिता{7 वन्दितपूजि ##A. C. K.##}यै भूतगणइ: सदा संपूजि{8 jitai ##in all Mss.##}tAyai ||18|| nama: svAhA{9 ##Left out in A.##} || he’haM{10 ahaM ##in all Mss.##} devi{11 वीं ##A. C. T.## वीन्.} नमस्ये{12 स्यामि ##in all Mss.##} sA me prayacchatu गुण औघम्{13 गुणौघ: ##A. C. T.## यं ##K.##} ॥ सर्वे सत्त्वा विशिष्ट- सिद्धिं{14 ##Left out in C.##} प्रददातु सर्वकार्या । नित्यं च रक्षतू मां सर्वान्सत्त्वांश्च शत्रुमध्ये ॥19॥ एतान् समाप्ताक्षरपूर्णवाक्यान्{15 वाक्यं ॥ क ##A.## कां वा क ##C.## क्यां क ##K. T.##} {16 ल्य ##A. C.T.##}कल्यं समुत्थाय पठेत्सुवीर्य:{17 य: पथ्यच्छुविर्य: ##A.## पठेछुविर्या: ##C.## पठेत्सुवीर्य: ##T.##} | सर्वाभिप्राये{18 य ##A. C. T.##} धनधा{19 न्य लोभि ##A.## न्यालाभी ##C.## न्यलाभां ##T.##}न्यलाभी सिद्धिं च प्राप्नोति शिवामुदारामिति{20 सिवामुदरामिति ##A.## वरामुदारा ? (##सिच्) C.## शिव^ ##T.##} ॥20॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रे{21 सूत्र ##C.##}न्द्रराजे सरस्व{22 ति ##A.##}तीदेवीपरिवर्तो नामाष्टम: | @060 ॥ श्रीमहादेवीपरिवर्त: ॥ अथ खलु श्रीर्महादेवी भगवन्तं {1 प्रणम्य ##left out in A.##}praNamyaitadavocat | ahamapi bhadanta bhagavanbha{2 ##Left out in A.##}गवती श्रीर्महादेवी तस्य धर्मभाणकस्य भिक्षोरौत्सु{3 रोत्सुतं ##A.## त्सुख्यतां ##C. T.## त्सुष्कतां ##K.##}क्यतां करिष्यामि । यदिद चीवरपिण्डपातशयना- सनग्लान प्रत्ययभैषज्यपरिष्कारैरन्यैश्चोपकरणैर्यथा स धर्मभाणक: सर्वोपकरणसंपन्नो भविष्यति । अवैकल्पतां च प्रतिलप्स्यते । स्वस्थचित्तो भविष्यति । सुखचित्तो रात्रिं दिवा प्रतिनाम- यिष्यति । इतश्च सुवर्णप्रभासोत्तमा{4 मसू ##A.##}त्सूत्रेन्द्रराजा{5 जा ना^ ##A.##}न्नानाविधानि पदव्यञ्जनान्युपनामयिष्य{6 यंति ##A.## यिष्यति ##T.##}ति । व्युपपरीक्षिष्य{7 परिक्षी ##A.##}ति । येनायं सुवर्णप्रभासोत्तम: सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरिष्यति । न च क्षिप्र{8 प्रमनुत्तराया ##A.## प्रं चा ##K.##}मन्तर्धास्यति । santi{9 ##Left out in T.##} सत्त्वा: सुवर्ण- प्रभासोत्तमं{10 म जान् ##A.##} सूत्रेन्द्रराजं{10 म जान् ##A.##} शृणुयु: | अनेकानि च कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखानि प्रत्य{11 नुभयुनुवंयु: ##T.##}नुभवेयु: | दुर्भिक्षश्चान्तर्धापयेत् । सुभिक्षश्च प्रादुर्भवेत् । सत्त्वाश्च मनुष्यसुखोपधानेन सुखिता भवेयु: | तथागतसमवधानगताश्च भवेयु: | अनागते- ‘ध्वनि चानुत्तरां सम्यक्संबोधि{12 बुधेत् ##A. C. T.## बुधेयु: ##K.##}मभिसंबोधयेयु: | सर्वनरकतिर्यग्योनियमलोकदु:खान्यत्यन्तसमु- च्छिन्नानि भवेयुरिति ॥ रक्तकुसुमगुणसाग{13 ल ##A.##}रवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रीर्नाम तथागतोऽर्हन् सम्यक्- संबुद्ध: | यत्र श्रिया महादेव्या मया कुशलमूल{14 lam: ##left out in A.##}mavaruptam | yenaitarhi यां यां दिशं सत्त्वानां विहरति । यां यां दिशं सत्त्वान्यवलोकयति । यां यां दिशमुपसंक्रमति । तस्यां तस्यां दिश्यने- कानि सत्त्वकोटीनियुतशतसहस्राणि सर्वसुखोपधानेन सुखितानि भविष्यन्ति{15 ति ##A.##} | अवैकल्पतां च प्रतिलप्स्यन्ते । अन्नेन वा पानेन vA dhanena{16 na ##left out in T.##} vA धान्येन{17 धाने ##A.##} वा हिरण्यसुवर्णमणिमुक्त{18 क्ते ##T.##}वैडूर्य- शङ्खशिलाप्रवालजातरूपजतादिभिरन्यैश्चोपकरणै: सर्वोपकरणसमृ{19 द्धास्तानि ##A.##}द्धानि सत्त्वानि भविष्यन्ति श्रियो{20 श्री ##A. T.##} {21 महा ##left out in T.##}महादेव्या: प्रभावेन । तस्य च तथागतस्य पूजा कर्तव्या । गन्धाश्च{22 गंधश्च ##A.## गंधा च ##T.##} पुष्पाश्च{23 zca ##left out in K. T. Tib.##} dhUpAzca dIpAzca{24 zca ##left out in T.##} दातव्या: | श्रियो देव्यास्त्रिष्कृत्वो नामधेयमुच्चारयितव्यम् । तस्याश्च गन्धं पुष्पं धूपं दीपं{25 ##Left out in K.T.##} दातव्यम् । र{26 नसं ##A.## रत्न ##K.##}सविहारा निक्षेप्त{27 विहारणि क्षे ##in all Mss.##}व्यानि । तस्य महाद्रव्य{28 महत् वाध्य ##A.## महान् द्रव्य ##K. T.## धान्य ?}राशिर्विवर्धते{29 वि ##T.##} | तत्रेदमुच्यते ॥ विवर्धत{30 विविधते ##A.##} धर{31 णि ##K. T.##}NI रसो{32 रसा ##T.##}धरण्या प्रहर्षिता{33 प्रहसिता ##A.##} @061 भोन्ति च देवता सदा{1 महा ##I.##} फलशस्यचितोपमम्{2 फलससेविता यज्ञम् ##A.## फलेसस्यविता यज्ञम ##K.## फलसस्य चिता यज्ञम ##T.##} ॥ वृक्षदेवता {3 लो ##K. T.##}रोहन्ति श{4 स ##K.##}स्यानि सुचित्रभावा: ॥1॥ सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराज{5 सूत्रेन्द्रराज ##left out in A.##}sya नामधेयमुच्चार{6 मुचा ##A.## मुच्चा ##T.##}यितव्यम् । तान्सत्त्वाञ्छ्रीर्महादेवी- समन्वाहरिष्यति{7 न्ति ##A.##} | तेषां च महतीं श्रियं करिष्यति ॥ {8 द ##A. T.## अडका ##C. K.##}अलकावत्यां राजधान्यां पुण्यकु{9 कुसुमततोद्यानवले ##A.## कुसुमप्रभा नामोद्याने वने ##I.##}सुमप्रभोद्यानवने सुवर्णवर्णध्वज{10 सुवर्णध्वजो ##A.##}नाम्नि सप्तरत्नप्रभवने श्रीर्महादेवी प्रतिवसति स्म । य: कश्चित्पुरुषो धान्यराशिं{11 णि ##A.##}विवर्धयितुकामो भवेत् । तेन स्वगृहं सुशोधयितव्यम् । शुचिश्वेतवस्त्रप्रावृतेन सुगन्धवसनधारिणा भवितव्यम् । नमस्तस्य भगवतो रत्नकुसुमगुणसागर{12 ल ##A.##}वैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्या{13 हं ##A.##}र्हत: सम्यक्- सम्बुद्धस्य त्रिष्कृत्वो{14 त्वा ##in all Mss.##} nAmadheyamuccArayitavyam | zriyA {15 mahA ##left out in T.##}महादेव्या हस्तेन तस्य पूजा{16 जां ##A.##} कर्तव्या । पुष्पधूपगन्धाश्च दातव्या: | नानारसविहारा{17 सानिसारा ##A.##}श्च निक्षेप्तव्या: | तस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानु{18 नुराचइ: न ##A.##}भावेन तेन कालेन{19 काल ##A.##} श्रीर्महादेवी तस्य{20 तत ##A.##} गृहं समन्वाहरिष्यति{21 nti ##A.##} | tasya ca{22 ca ##left out in A. K.##} महा{23 महां ##K.##}धान्य- राशिं विवर्धयिष्यति । तेन श्रीर्महादेवीमावाहयितुकामेनेमे विद्यामन्त्रा: स्मरयितव्या: | तद्यथा । नम: सर्वबुद्धानामतीतानागतप्रत्युत्पन्नानाम् । नम: सर्वबुद्धबोधिसत्त्वानाम् । नमो मैत्रेय{24 त्री ##K. T.##}प्र{25 प्रभीति ##A.##}भृतीनां बोधिसत्त्वानाम् । तेषां नमस्कृत्य{26 नमस्कृत्वानामेमां ##A. C.## ^त्वेमां ##K.##} विद्यां प्रयोजयामि । इयं मे विद्या समृध्यतु{27 समृद्ध्यंतु ##A.## ^न्तु ##K.##} | स्याद्यथेदम् । प्रतिपूर्णवरे{28 ले ##A.##} समन्तगते । म{29 काय ##in all Mss.##}हाकार्यप्रतिप्रापणे सत्त्वार्थसमतानुप्रपु{30 पू ##K.##}रे । आयान{31 मि ##A.## ने ##I.##}धर्मिता{32 र्म ##A.##} महाभा- गिने{33 ना ##K.## नो ##T.##} | महातेजोपमं हिते{34 मं हितं ##A.## सं हिते ##K.##} | ऋषिसंगृ{35 हि ##A.##}हीते । समयानुपा{36 पारण्य ##A. C.## पालना ##K.## पालेना ##T.##}लने ॥ इमे मूर्धाभिषेक{37 बुद्धाभि ##A.##}धर्मता मन्त्रपदा: | एका शशिपदा अविसंवादना मन्त्रपदा: | समवधा{38 भ ##T.##}रि- भिरवरुप्तकुशल{39 लमू ##left out in K. T.##}मूलै: प्रावृतधारयमाणइ: स{40 स: ##A.##} सप्तवर्षा अष्टा{41 वर्षाष्ट ##A.##}ङ्गोपेता सपञ्चासिन{42 सी ##A.##} पूर्वाह्णे{43 ह्ने ##T.##} | अपराह्णे{43 ह्ने ##T.##} | सर्वबुद्धानां भगवतां पुष्पधूपगन्धपूजां कृत्वात्मनश्च{44 na ##left out in A.##} सर्वसत्त्वानां च सर्वज्ञज्ञानस्य परिपूरणाय । तेन सर्वे चाभिप्राया: समृध्यन्तु{45 तु ##A.##} | क्षिप्रं समृध्यन्तु{45 तु ##A.##} | तद्गृ{46 उगृ ##A.##}हं सच् औक्षं कृत्वा विहारं चारण्याय{47 चारेश्चायतनं ##T.##}तनं वा गोमयेन मण्डलकं कृत्वा गन्धपुष्पधूपं च दातव्यम् । चौक्षमा{48 रौक्यासनं ##A.## चौक्षामासनं ##T.##}सनं @062 प्रज्ञपयितव्यम् । पुष्पा अवकीर्णन्तु गमितव्यम् । ततस्तत्क्ष{1 णइ ##A.##}णं श्रीर्महादेवी {2 prava^ ##Mss.##}प्रविशित्वा तत्र स्थास्यति{3 न्ति ##A.##} | तदुपादाय तत्र गृहे वा ग्रामे vA nagare vA{4 nagare vA ##left out in A.##} nigame vA vihAre vAraNyAyata{5 Ayata ##left out in A.##}ne vA na जातु केनचिद्वै{6त्वि ##A.##}कल्पं करिष्यति । हिरण्येन वा सुवर्णेन वा रत्नेन वा धनेन वा धान्यादिसर्वोपकरणसमृद्धाभि: सर्वसुखोपधानेन सुखितानि भविष्यन्ति । कुशलमूलश्च ध्रि{7 ध्रीयते ##A.## कुरमूलाश्च यद्ध्रियते ##T.##}यते । तेन{8 तैत ##A.##} सर्वं श्रियो महादेव्या: प्रेमप्रभावप्रेष{9 प्रतभा च प्रसरं ##A.## प्रसन्नं ##T.##}णं दातव्यं यावज्जीवं तत्रोपस्थास्यति न विलम्बि- ष्यति{10 विलं भविष्यंति ##A.##} | सर्वाभिप्रा{11 याश्चेषां ##T.##}यांश्चैषां परिपूरयिष्यतीति ॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे श्रीमहादेवीपरिवर्तो नाम नवम: ॥ @063 ॥ सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्त: ॥ {1 oM mo ##left out in T.##}oM^ {1 oM mo ##left out in T.##}namo bhagavate ratnazikhina: तथागतस्य । नम: सुवर्णरत्नाकरच्छत्र{2 च्छत्र ##A.## च्छत्रम ##T.##}कूटस्य तथा- गतस्य । नम: सुवर्णपुष्प{3 पुष्पै ##A.##}ज्वल{4 रल ##T.##}रश्मिकेतोस्तथागतस्य । नमो महाप्रदीपस्य तथागतस्य । रुचि{5 ल ##A.##}रकेतुर्नाम बोधिसत्त्व:{6 त्त्व ##T.##} | सुवर्णप्रभासोत्तमो नाम बोधिसत्त्व:{6 त्त्व ##T.##} | सुवर्णग{7 र्भो ##टिब्.##}न्धो नाम बोधि- सत्त्व: | सदाप्ररुदितो नाम बोधिसत्त्व: | धर्मोद्गतो{8 धर्मगतो ##A.##} नाम बोधिसत्त्व: | पुरस्थिमेनाक्षो{9 पुरस्तिमोऽच्छो ##A.##}भ्यो नाम तथागत: | दक्षिणेन{10 दक्षिण ##A.## दक्षिणे ##K. T.##} रत्नकेतुर्नाम तथागत: | पश्चिमेनामिता{11 ताभ नाम ##A. K.##}युर्नाम तथागत: | उत्तरे दुन्दुभिस्वरो नाम तथागत: | सुवर्णप्रभासोत्तमसूत्रेन्द्रराज{12 जादि ##A.##} इमानि बोधिसत्त्वनामानि ये धारयन्ति वाचयन्ति ते बोधिसत्त्वा{13 ##In I. T. only, while A. reads## ^जादिमानि धारयिष्यंति ॥ बोधिति नित्यं. } नित्यं जातिस्मरा भोन्तीति ॥ इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वबुद्धबोधिसत्त्व{14 त्व ##A. T.## त्त्वो ##C.##}नाम- संधारणिप{15 NI ##A. K.## नि ##T.##}रिवर्तो नाम दशम: ॥ @064 ॥ दृढापृथिवीदेवतापरिवर्त: ॥ अथ खलु दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभा- सोत्तम: सूत्रेन्द्रराज एतर्हि चानागतेऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्यप्रदेशे वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यति । यत्रायं सुवर्णप्रभासोत्तम: सूत्रेन्द्रराजो विस्तरेण संप्रकाशयिष्यति{1 न्ति ##A.##} | यत्र यत्र भगवन्{2 वत् पृ. ##T.##}पृथिवीप्रदेशे तस्य धर्मभाणकस्य भिक्षो ऋजु{3 जुं ##A.##}कायगतस्य धर्मासनप्रज्ञ{4 प्त ##A. C. T.##}प्तं भविष्यति{1न्ति ##A.##} | यत्र यत्रासने धर्मभाणको निषद्येमं{5 निष्पद्यम् ##A.##} सुवर्णप्रभासोत्त{6 म ##A.##}मं सूत्रेन्द्ररा{7 जान् ##A.##}जं विस्तरेण संप्रकाशयिष्यति । तत्राहं भदन्त भगवन्दृढा पृथिवीदेवता तेषु पृथिवीप्रदेशेष्वागमिष्यामि । अत्र{8 अहं वा ##A.##} धर्मासनगतोऽस्म्य{9 गतस्य ##A.## गतोऽस्मि ##I.## गतास्मि ##K. T.##}दृश्य{10 अदृश्य ##left out in A.##}मानेनात्म{11 चोत्तमाणेण ##A.##}भावे- नोत्तमाङ्गेन च तस्य धर्मभाणकस्य भिक्षो: पादतलौ{12 ढरो ##A.##} प्रतिसंहरिष्यामि{13 ष्यन्ति ##A.##} | आत्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन सं{14 सतन्त ##T.##}तर्पयिष्यामि । संप्रतिमानयिष्यामि संपूजयिष्यामि । आत्मानं च संतर्पयित्वा प्रतिमानयि{15 ##Left out in A.##}त्वा संप्रहर्षयित्वेममष्ट{16 त्वा ॥ इतमस्त ##A.##} षष्टियोजनसहस्राणि पृथिवी- स्कन्धमात्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन यावद्वज्र{17 पातुवज्र ##A.## यावद्वज ##T.##}मयं पृथिवीतलमुपा{18 र ##A.T.##}दाय पृथिवीरसेन विवर्धयिष्यामि संप्रतिमानयिष्यामि परिपूरयिष्यामि{19 ##In. I. only.##} | उपरितश्चेमं{20 उपचितचेमं ##A.##} समुद्र{21 पयं ##A.##}पर्यन्तं पृथिवीतल{22 र ##A.##}- मुपादाय पृथिवीमण्डलं स्निग्धेन पृथिवीरसेन स्नेहयिष्या{23 ष्यन्ति ##A.##}मि । ओजस्वि{24 स्विततां ##A.## वरस्वितरां ##K.##}तरां चेमां{25 च या ##A.##} महा{26 महा ##in A. only.##}पृथिवीं करिष्यामि । येनास्मिञ्जम्बुद्वीपे नानातृणगुल्मौषधिवनस्पतय ओजस्वितरा: प्ररोहयिष्यन्ति । सर्वाराम{27 ma ##left out in T.##}वनवृक्ष{28 वृक्षसर्वानि ##A.## वृक्षा: शस्यानि ##K. T.##}सस्यानि च नानाविधान्योजस्वितराणि भविष्यन्ति । गन्ध{29 गंधर्वंत ##A.## गंधर्वत ##K. T.##}तराणि स्निग्धतराण्या- स्वदनीयानि दर्शनीयतराणि महोत्तराणि च भविष्यन्ति । ते च सत्त्वा{30 सत्वां ता ##A.## सत्त्वास्ता ##T.##}स्तानि {31 या ##A.##}पानभोजनानि नानाविधान्युप{32 धातुयतुका ##A.## धानि उपभु^ ##T.##}भुक्त्वा आयुर्बलवर्णेन्द्रियाणि विवर्धयिष्यन्ति । तेजोबल{33 दण्ड (##for## वर्ण) ##T.##}वर्णरूपसमन्वागता{34 ता च ##A.##}श्च भूत्वा नानाविधानि पृथिवीगतान्यनेकानि नाना{35 नाना ##in A. only.##}कार्यशतसहस्राणि करिष्यन्त्युत्थास्यन्ति व्याप- यिष्यन्ति । बलकर{36 वरकल ##T.##}णीयानि कर्माणि करिष्यन्ति ॥ तेन हेतुना भदन्त भगवन्सर्वजम्बुद्वीप: क्षेमश्च भविष्यति । सुभिक्षश्च {37 स्थी ##A.##}स्फीतश्च{38 Rddhazca ##I.## Rddhizca ##T. left out in A.##}rddhazca रमणीयश्च बहुजना{39 जनकी ##A. C. T.##}कीर्णमनुष्य{40 ष्या ##T.##}श्च भविष्यति । सर्वजम्बुद्वीपे च सत्त्वानि सुखितानि भविष्यन्ति । @065 नानाविचित्रां रतिमनुभविष्यन्ति । तानि सत्त्वानि तेजोबलवर्णरूपसमन्वागतानि च भविष्यन्ति । अस्य सुवर्णप्रभासोत्तमस्य{1 sya ##left out in A.##} सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारका{2 का ##इद्.##}NAM भिक्षुभिक्षुण्युपासको- पासिकानां धर्मासनगतानामन्ति{3 दि ##A.##}कमुपसंक्रमेयु: | उपसंक्रमित्वा तानि प्रसन्नचित्तानि सर्वसत्त्वा- नामर्थाय हिताय सुखाय तान्धर्मभाणकानध्येषयेयु{4 भानकोनव्यपनेयु: ॥ अ ##A.##}रस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य{5 ja ##left out in A.##} प्रकाशत: | {6 तहं ##T.##}अहं दृढा पृथिवीदेवता सपरिवारौज{7 ज्यो ##A.##}स्वितरा च{8 श्च ##K.##} भविष्यामि{9 न्ति ##A.##} | तेन भदन्त भगवंश्चास्मा{10 तं भवंतराचा ##A.##}कं काये{11 स ##T.##}महाबल{12 बलं ##K.##वी{13 वि ##A.##}र्यस्थामसंज{14 स ##A.##}नितं भविष्यति{15 न्ति ##A.##} | तेजश्च{16 यश्च ##A.##} श्रीश्च लक्ष्मी{17 चा ##A.##}श्चास्माकं कायमावेक्ष्{18 व्यक्षंति ##A.##}यन्ति । मयि{19 मम ##A.## मयि ##I.## मया ##T.##} च भदन्त भगवन्दृ{20 ढा ##A.## ढायां ##I.## ढाया ##T.##}ढायां पृथिवीदेवतायामनेन धर्मा{21 mR ##left out in T.##}मृतरसेन{22 रसेन ##इद्. इन् A.##} संतर्पितायां महातेजोबलवीर्यस्थामवेगप्रति{23 त्न (##for## तिल) ##T.##}लब्धायामियं महापृथिवी सप्तयोजनसाहस्रिकायं{24 यां ##I. K.## यो ##T.##} जम्बुद्वीपो महता पृथिवीरसेन विवर्धयिष्यति । ओजस्वितरा च महापृथिवी भविष्यति ॥ इमानि च भदन्त भगव सर्वसत्त्वानि पृथिवीसंनिश्रितानि वृद्धिवि{25 स्वि ##A. T.##}रूढिवैपुल्यतां च गमिष्यन्ति |{26 म ##A.##}महन्ति च भविष्यन्ति{27 भवन्ति ##A.##} | महन्ति च भूत्वा सर्वसत्त्वा{28 सर्वसत्त्वा ##left out in A.##}ni पृथिवीगतानि नानोपभोगपरिभोगा{29 परिभोगा ##इद्.##}न्युप- भोक्ष्{30 देक्षय ##A.##}यन्ति सुखानि चानु{31 सुखानु चानुग्रहो ##A.##}भविष्यन्ति । तानि च सर्वाणि नाना{32 nA ##left out in A.##}विचित्रान्नपानभोज्य{33 भोजन ##A.##}वस्त्र{34 वस्त्रा ##A. T.##}- शयनासनवसनभवनविमानोद्यान{35 नदि ##A.##}नदीपुष्करिण्युत्सरोह्रदतडागादीनी{36 त्सरोद्गदतदागानमान्यै ##A.## त्सरोतडागदीनि इमान्ये ##T.##}मान्येवंरूपाणि नानाविधा- {37 न्यौ ##A.##}न्युपकरणसुखानि पृथिवीसंस्थितानि पृथिव्यां प्रादुर्भूतानि पृथिव्यां प्रतिष्ठि{38 स्थि ##A. T.##}तान्युपभु{39 भुंजतु ##T.## भुजिष्यन्ति ?}जन्तु । तेन भदन्त भगवन्हेतुना सर्वसत्त्वैरस्माकं कृतज्ञता कर्तव्या{40 व्या: ##A.## व्यां ##T.##} | अवश्यमयं सुवर्णप्रभासोत्तम: सूत्रेन्द्रराज: सत्कृत्य श्रोतव्य: सत्कर्तव्यो गुरुकर्तव्यो मानयितव्य: पूजयितव्य: | यदा च भदन्त भगवंस्ते सर्वे सत्त्वा नानाकुलेभ्यो नानागृहेभ्यो निष्क्रमेयु{41 यु: तां ##A.##}स्तेषां धर्मभाणकानामुपसक्रमणाय । उपसंक्रम्य चेमं{42 क्रमस्यावयं ##A.##} सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयु: | श्रुत्वा च पुनरेव ते सत्त्वा:{43 ##Left out in A.##} svakasvakeSu nAnAkuleSu gRhagrAma{44 nagaranigama ##in A. only.##}नगरनिगमेषु प्रविष्टा:{45 प्रतिष्ठास्य ##A.##} स्वगृहगता: परस्परेणैवं कथयेयु: | गम्भीरोऽस्माभिरद्य धर्मश्रवण: श्रुत: | अचिन्त्योऽस्माभिरद्य पुण्यस्कन्ध: परिगृहीत: | तेन धर्मश्रवणेन नरका: प्रतिमुक्ता: स्यु:{46 अनेका प्रतिमुक्ता ##A.## नरकात् ?} | तिर्यग्योनियमलोकप्रेतविषया:{47 याद्य ##T.## यात् ?} परिमुक्ता अद्यास्माभि: | अनेन धर्मश्रवणेनानागतेऽध्वन्यनेकेषु जातिशतसहस्रेषु देवमनुष्यो- @066 पपत्ति{1 त्तिं ##T.##}परिगृहीता भविष्यन्ति । तेन च नानागृहगता भूत्वा तेषां{2 भूत्वान्येषां ##K. T.##} सत्त्वानामित:{3 I ##T.##} सुवर्ण- प्रभासोत्तमा{4 म ##A.##}त्सूत्रेन्द्रराजादन्तश एकदृष्टान्तमप्यारोचये{5 यंति ॥ अ ##A.##}युरन्तश एकपरिवर्तं वा एकपूर्वयोगं वान्त- शश्चतुष्यादिकामपि गाथा{6 मंत्रस ##A.##}मन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजा{7 ज तदंतखा ##A.##}दन्येषां सत्त्वानां सं{8 स ##T.##}श्रावयेयु{9 येरन् ॥ अ ##A.##}रन्तश: सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेय{10 ध्य ##A.##}मपि परेषां सत्त्वानां संश्रा{11 येरन् । ##A.##}वयेयु: | यत्र यत्र भदन्त{12 स जत्रर ##A.##} भगवंस्तानि नानाविधानि सत्त्वानि नानाविधेषु पृथिवीप्रदेश{13 पशेषु ##A.##}ष्वि- मान्येवंरूपाणि नानाविधानि सूत्रान्तहेतूनि{14 हेतुनानि ##A.##} परस्परेणारोचयेयु:{15 येरं ॥ ##A.##} संश्रावये{16 येरन् ##A.##}युश्च । कथासंबन्धं च कुर्वीरन्{17 कुरीरं ॥ ##A.##} | सर्वे ते{18 सर्व ते ##A.##} भदन्त भगवन्पृथिवीप्रदेशा ओजस्वितराश्च{19 च ##T.##} भविष्यन्ति{20 ति ##A.##} | स्निग्धत- राश्च भविष्यन्ति{21 Left out in K. T.##} | सर्वेषां सत्त्वानां तेषु तेषु{22 Su ##left out in A.##} पृथिवीप्रदेशेषु नानाविधानि पृथिवीरसा{23 नि ##इद्.##}नि सर्वोपकरणानि भूयिष्ठत{24 भूपयितर ##A.## भूयिष्ठ अत्यर्थ ##K.##}रमुत्पत्स्यन्ते विवर्धयिष्यन्ते वैपुल्यतां गमिष्यन्ति । सर्वाणि तानि सत्त्वानि{25 भविष्यन्ति ##instead of## sattvAni ##in A.##} महाधनानि महाभोगानि च दानाधिमुक्तानि च भविष्यन्ति । त्रिषु रत्ने- ष्वभिप्रसन्नानि भविष्यन्ति ॥ एवमुक्ते भगवन्दृ{26 ढा ##A.##}ढां पृथिवीदेवतामेतदवोचत् । ये केचित्पृथिवीदेवते सत्त्वा इत: सुवर्णप्रभासोत्त{27 म ##A.##}मात्सूत्रेन्द्रराजादन्तश एकपदमपि शृणुयुस्ते त इतो{28 इमा ##A.##} मनुष्यलोका{29 काचोवित्वा ##A.##}च्च्- वित्वा त्रयस्त्रिंशत्सु देवनिकायेष्वन्यतरान्यतरेषु देवनिकायेषूपपत्स्यन्ते । ये केचित्पृथिवी{30 pradase ##is added between## vI ##and## deva ##in A.##}devate सत्त्वा {31 सर्वास्य ##A.##}अस्य सुवर्णप्रभासोत्त{32 tta ##left out in T.##}masya सूत्रेन्द्रराजस्यार्थाय तानि स्थानानि समलंकुर्वीर{33रन् रत्नस ##A.##}न्नन्तश एकच्छत्रं वा{34 दयेयुरेकपादेकं vA ##in A.## ekapatAkAmbA ##is added here in K.##} एकदूष्यं वा समलंकृतानि च देवतास्थानानि । तेषु {35 षट्सु ?}सप्तसु कामावचरेषु {36 च ##A.##}देव- निकायेषु सप्तरत्नमयानि दिव्यानि विमानानि सर्वालंकारसम{37 ma ##left out in T.##}लंकृतानि संस्थास्यन्ति{38 न्ते ##A.##} ते सत्त्वा इतो मनुष्यलोका{39 क च्य ##A.##}च्च्याक्त्वा तेषु सप्तरत्नमयेषु दिव्यविमानेषूपपत्स्यन्ते । ते चैकैकस्मि- {40 च कैकस्य ##A.##}न्पृथिवीदेवते सप्तरत्नमये{41 य ##A.##} दिव्यविमाने{42 दिव्यानि विमानानि ##A.##} सप्तवरा अनुपपत्स्यन्ते अचिन्त्यानि दिव्यानि सुखानि प्रत्यनुभविष्यन्ति ॥ एवमुक्ते दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । तेनाहं भदन्त भगवन्दृढा पृथिवी- देवता{43 तस्य धर्मभावेन ##are inserted in A.##} tasya धर्मभाणकस्य भिक्षोर्धर्मासनगतस्य तेषु{44 तेषु ##is repeated in A.##} पृथिवीप्रदेशेष्ववासिष्यामि । अदृश्य- @067 मानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षोरुत्तमाङ्गेन पादतलौ प्रतिसंहरिष्या{1 हयि ##A.##}मि । यथाप्ययं{2 यथायूयं ##A.##} सुवर्णप्रभासोत्तम:{3 ##Left out in T.##} सूत्रेन्द्रराजस्तेषां{4 जातेजेखा ##A.##} बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वाना{5 nA ##left out in A.## nya (##for## ma) ##T.##}मर्थाय चिरं जम्बुद्वीपे प्रचरेत्{6 ले ##A.##} | न च क्षिप्रमन्तर्धापयेत्{7 च्छिप्रवंत उपयेत् ##A.##} | सत्वा{8 नानि ##A.##}नि चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयु:{9 शृनुयात् ##A.##} | अनागतोऽध्वन्यनेकानि कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यका{10 दिव्यामानुष्यलोका ##A.##}नि सुखान्यनुभवेयु:{11 सुखानेन्यु भवेत् ##A.##} | तथागतसमवधान{12 na ##left out in T.##}गतानि च भवेयु: | अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधि- मभिसं{13 सम्बुद्धालं ##A.##}बुध्येयु: | सर्वनरकतिर्यग्योनियमलोकदु:खा{14 दुखा ##T.##}नि चात्यन्तसमुच्छिन्नानि भवेयुरिति ॥ इति श्रीसुवर्णप्रभासोत्तम{15 मे ##K. T.##}सूत्रेन्द्र{16 ज ##T.##}राजे दृढापृथिवी- देवतापरिवर्तो नामैकादश:{17 ##Ky-एद्## ^शम:.} ॥ @068 ॥ संज्ञेयमहायक्षसेनापतिपरिवर्त: ॥ अथ खलु संज्ञे{1 ja ##in all Mss, but A.## yaG dag. zes………………}yo nAma{2 ##Left out in A.##} महायक्षसेनापतिरष्टाविंशतिभिर्महायक्षसेनापतिभि: सार्धमुत्थाया- सनादे{3 कांशं ##A.## काश ##T.##}कांसं चीवरं प्रावृत्य{4 लं प्रावरं प्रावरित्वा ##A.##} दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभासोत्तम:{5 म ##A.##} सूत्रेन्द्रराज एतर्हि चानग- तेऽध्वनि यत्र{6 यत् ##A.##} ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वार{7 रण्यायतने vA ##left out in A.##}ण्यायतने वा गिरिकन्दरे{8 गिगंदरे ##A.## गरीकन्दरे ##T.##} वा राजकुले वा गृहे वा प्रचरिष्यति । तत्राहं भदन्त भगवन्संज्ञेयो नाम महायक्षसेनाप{9 तिस्ता ##A.##}ति: सार्धम{10 सार्धमष्ठा ##left out in A.##}ष्टाविंशति{11 ती ##T.##} भिर्महायक्षसेनापतिभिस्तत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्ये वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्या{12 ष्यति ##A.##}मि । अदृश्यमानेनात्मभावेन{13 na ##left out in A.##} tasya{14 te ##T.##} धर्मभाणकस्य भिक्षो रक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वरत्ययनं करिष्यामि । तेषां च सर्वेषां धर्मश्रवणिकानां स्त्रीपुरुषदारकदारिकाणां येषां केषांचिदित: सुवर्णप्रभासोत्तमा{15 म ##A.##}त्सूत्रेन्द्रराजा{16 जो भदन्त स ##A.##}दन्तश एका{17 कं ##A.##} चतुष्पादि{18 ता ##A.##}कापि गाथा श्रुता{19 त्वा ##A.##} bhavedantaza {20 eka ##left out in T.##}ekapadamapi सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजा{21 राज्यंद्र ##A.##}देक{22 भविष्यंति ॥ उ ##A.##}बोधिसत्त्वनामधेयमपि श्रुतं भवेदु{22 भविष्यंति ॥ उ ##A.##}द्गृहीतं वैकतथागतनामधेयं वान्तशश्चास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयं श्रुतं भवेदु{23 ता ##T.##}द्गृहीतं वा तेषां सर्वेषामा- रक्षां करिष्यामि । परित्रा{24 ##Left out in T.##}णं परिग्रहं परिपाल{25 परित्राण ##is added in T.##}नं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामि । {26 ##These two paragraphs are left out altogether in A.##}तेषां च कुलानां तेषां च गृहाणां तेषां च नगराणां तेषां च ग्रामाणां तेषां च निगमानां तेषां चारण्यानां तेषां च राजकुलानामारक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामि ॥ तत्कतमेन हेतुना । सर्वधर्मा: परिज्ञाता: सर्वधर्मा{27 र्म ##A.##} अवबुद्धा:{28 बुधा ॥ ##A.##} | यावन्तश्च सर्वधर्मा: | यथा च सर्वधर्मा: | संस्थिता{29 तस्थिता (##सिच्) A.## संस्थिता ##K.##} ये च सर्वधर्मा: | सम्यग्{30 गात्राश्च ##A.##}ज्ञाताश्च सर्वधर्मा: | सर्वधर्मेष्वहं भदन्त भगवन्प्रत्यक्ष: | अचिन्त्या{31 त्न्यो ##K.##} मे भदन्त भगवञ्ज्ञानावभासा: | अचिन्त्यो{32 न्त्या ##A.##} ज्ञानालोक: | अचिन्त्यो ज्ञानप्रचार: | अचिन्त्यो ज्ञानस्कन्ध: | अचिन्त्यो मे भदन्त भगवन्सर्वधर्मेषु ज्ञान- विषय: प्रवर्तते । यथा च मे{34 र्मा सम्यग्ज्ञाना ##A.##} भदन्त भगवन्सर्वधर्मा: समम्यग्{35 परिक्षीना: ##A.## परीक्षिता: ##I.## पराक्षिता: ##T.##}ज्ञाता: | सम्यक्{36}परीक्षिता: सम्यक्प- @069 रिज्ञाता: सम्यग्व्यवलोकिता: सम्यगवबुद्धा: | तेन हेतुना मम भदन्त भगवन्संज्ञेयस्य{1 हेतुनाम् भगवन्संज्ञा । ##A.## ja ##Mss.##} महायक्ष- सेनापते:{2 तय: ##A.##} संज्ञेय{3 ज्ञा ##A.## ja ##Mss.##} iti नामधेयं समुदपादि{4 संज्ञोदपादि ##A.##} ॥ अहं भदन्त भगवन्धर्मभाणकस्य भिक्षोर्वाक्य{5 व्या ##T. I-त्स्निग् ब्र्ग्यन्.##}विभूषणार्थाय प्रतिभानमुपसंहरिष्यामि । रोमान्तरेषु च तस्यौज: प्रक्षेप्स्{6 क्ष ##A.##}यामि । महान्तं च{7 महंतेञ्च ##T.##} तस्य स्थाम{8 तस्या स्थानं ##A.## स्थामं ##T.##} च बलं च वीर्यं च काये{9 ##Left out in A.##} संजनयिष्यामि । अचिन्त्यं तस्य ज्ञानावभासं करिष्यामि । स्मृतिं च तस्य बोधयिष्यामि । महन्तं च तस्योत्{10 तस्योत्स ##A. C.## तस्यौत्स ##T.##}सहं दास्यामि । यथा च स धर्मभाण{11 sarva ##is added to## dharma ##in A.##}ko na क्लान्तकायो भवेत् । सुखेन्द्रिय- कायो भवेत् । प्रहर्षजातश्च भवेत् । येनायं सुवर्णप्रभासोत्तम: सूत्रेन्द्रराजस्तेषां बुद्धसहस्राव- रुप्तकुशल{12 लमू ##left out in A.##}मूलानां सत्वानामर्थाय चिरं{13 इदं ##A.##} जम्बुद्वीपे प्रचरेत् । न क्षि{14 न च क्षि च क्षिप्र^ ##K.##}प्रमन्तर्धापयेत् । सत्त्वाश्चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्र{15 राजान ##A.## राज ##T.##}राजं शृणुयु: | अचिन्त्{16 न्त्या ##A.##}यं ca {17 ca ##left out in A.##} ज्ञानस्कन्धं{18 न्ध ##A.##} प्रतिलभेयु:{19 भेर ##A.##} | प्रज्ञा{20 भा ##A.##}वन्तश्च भवेयु:{21 युनपरि^ ##A.##} | अपरिमितं{22 त ##A.##} च पुण्यस्कन्धं परिगृ{23 गृन्ता ##A.## गृह्णी ##K.##}ह्णीयु: | अनागतेऽध्वन्यनेक{24 ध्वन्यनैका ##A.## ध्वनेक ##T.##}कल्पकोटीनियुतशत- सहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्य{25 सुखाप्रत्य ##A.##}नुभवेयु: | तथागतसमवधानगताश्च भवेयुरना- गतेऽध्वन्यनुत्तरां{26 रायां ##A.##} सम्यक्संबोधिमभिसं{27 बुद्धेते ##A.##}बुध्येरन् । सर्वनरकतिर्यग्योनियमलोकदु:खानि चात्यन्तेन समुच्छिन्नानि bhaveyuriti{28 yu ##left out in T.##} || iti {29 श्री ##इद्. इन् A.##}श्रीसुवर्णप्रभासोत्तम{30 मे ##T.##}सूत्रेन्द्रराजे{31 य ##T.##} संज्ञेय{32 ज्ञा ##A.## Ja ##Mss.##}mahAyakSasenApati-{33 mahAyakSasenApati ##left out in K. T.##} parivarto नाम{34 नाम ##इद्. इन् A.##} द्वादश:{35 Ky-एद्.## ^शम:} ॥ @070 ॥ देवेन्द्रसमयराजशास्त्रपरिवर्त: ॥ {1 ##These adorations are left out altogether in I-tsing’s translation, while they directly follow the previous chapter in DharmarakSaka’s translatins.## }namastasya{2 tasya ##left out in A.##} bhagavato{3 te ##A.##} रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथा- गतस्यार्हत: सम्यक्संबुद्धस्य । नमस्तस्यानेक{4 न्ये ##A.##}गुणकोटीनियुतशतसहस्र{5 स्राणि ##A.##}समलंकृतशरीरस्य शाक्य- मुनेस्तथागतस्य यस्येयं{6 ‘यं ##A.##} धर्मोल्का jvala{7 la ##left out in A.##}ti | namastasyA {8 a ##left out in A.##}aparimita{9 te ##A. C.##}पुण्य{10 पुण्ये ##A.## पुण्य ##K.## पुण्यै ##T.##}धान्यमाङ्गल्य{11 ल ##A.##}सम्पन्नाया: श्रियो महादेव्या: | नमस्तस्या{12 स्यां ##K.##} अपरिमितगुणप्रज्ञासमुदिताया:{13 य: ##A.##} सरस्वत्या देव्या:{14 ##Left out in T.##} || tena khalu puna: कालेन{15 कारेण ##A.##} तेन समयेन राजा{16 राज्ञा ##A.##} {17 वरड ##A.##}बलदकेतु: पुत्रस्य{18 राज्ञा ##is inserted in A.##} रुचिरकेतोरचिरा{19 रुचिता ##A.##}भि- षिक्तस्य च राज्य{20 राज्या ##A.##}प्रतिष्ठित{21 तत ##A.##}स्यैतदवोचत् । अस्ति पुत्र देवेन्द्रसमयं नाम राजशास्त्रम् । यन्मया पूर्वमचिराभिषिक्तेन{22 te ##is inserted in A.##} ca राज्यप्रतिष्ठितेन पितू राज्ञो{23 ज्ञो ##A.##} बलेन्द्रकेतो: सकाशादुद्गृहीतम्{24 तो ##A.##} | तेन मया{25 ते येनया ##A.##} देवेन्द्रसमयेन राजशास्त्रेण विंशतिवर्षसहस्राणि राजत्वं कारितं बभूव । नाभिजानाम्यहमन्तश एकचित्तक्षणप्रमाणमात्रेणापि कस्यचिद{26 चिदधनै ##A.## चिद्धर्म ##T.##}धर्मस्थित{27 त: ##T.##}पूर्वम् । कतमत्तत्र{28 मर्त्तत्प्रत्र ##A.## मस्तत्र ##T.##} देवेन्द्रसमयं नाम राजशास्त्रम् ॥ अथ खलु कुलदेवते राजा bala{29 balendra ##in all Mss.##}daketustena कालेन{30 रेण ##A.##} तेन समयेन पुत्रस्य राज्ञो{31 ज्ञा ##A.##} रुचिर{32 ल ##A.##}- केतोरिमाभिर्गाथाभिर्देवेन्द्रसमयं नाम राजशास्त्रं विस्तरेण संप्रकाशयति स्म ॥ राज{33 जा ##T.##}शास्त्रं प्रवक्ष्यामि सर्वसत्त्वहितं{34 दि ##T.##} करम् । सर्वसंशयच्छेत्तारं सर्वदुष्कृतनाशनम् ॥1॥ दृष्टचित्ता भवित्वेह{35 व ##A. बुत्## भवित्वा इह.} सर्वे{36 सचे ##A.##} नृपतय:{37 ये: ##T.##} पृथक् । सर्वदेवेन्द्रसमयं शृणुध्वं प्राञ्जलि{38 पांचलि ##T.##}कृता: ॥2॥ वज्रप्राकारगिरीन्द्रेऽस्मिन्देवेन्द्राणां समागमै: | उत्थितैर्लोकपालेभिर्ब्रह्मेन्द्र: परिपृच्छित: ॥3॥ त्वं न:{39 च ##A.## न: ##T.##} सुरगुरुर्ब्रह्मा देवतानां त्वमी{40 स्वमिश्वर: ##A.##}श्वर: | छेत्ता त्वं संशयानां च च्छिन्दयास्माकं{41 na ##is inserted in T.##} संशयम् ॥4॥ @071 कथं मनुष्यसंभूतो राजा देव: स{1 देवेन्द्र ##A.##} प्रोच्यते । यदिह मानु{2 ष्य ##A.##}षे लोके जायते च भवन्नृप: ॥5॥ कथं देवमनुष्येषु राजत्वं च करिष्यते । एवं हि लोकपालेभिर्ब्रह्मेन्द्र: परिपृच्छित:{3 ता ##A.##} ॥6॥ स{4 र्वा ##A.##}र्वा सुरगुरुर्ब्रह्मा लोकपालानिहा{5 दं ##A.##}ब्रवीत् । यदिह{6 जद्य ##A.##} लोकपालेभिरेतर्हि मम पृच्छित: | सर्वसत्त्वहितार्थाय वक्ष्येऽहं शास्त्रमुत्तमम् ॥7॥ नाराणां संभवं वक्ष्ये युक्त्वाहं मनुजालये । हेतुना yena{7 yena ##is put in before## hetunA ##in A.##} राजानो भवन्ति विषयेषु च ॥8॥ देवेन्द्राणामधिष्ठाने मातु: कुक्षौ प्रवेक्ष्यति{8 कुक्षु प्रवेदति.} | पूर्वमधिष्ठितो देवै: पश्चाद् गर्भे{9 र्भो ##A.## र्भे: ##K. T.##} प्रपद्यते ॥9॥ किं चापि मानुषे लोके जायते श्रीयते नृ{10 जायते च नृपर: ##A.## जायते स्त्रीयेते नृप: ##T.##}प: | अपि वै देवसंभूतो देवपुत्र: स उच्यते ॥10॥ त्रायस्त्रिंशैर्देवराजेन्द्रैर्भागो दत्तो नृपस्य हि । पुत्रस्त्वं{11 पुत्र त्वं ##A.## पुत्रस्त्व ##T.##} सह देवानां निर्मितो मनुजेश्वर: ॥11॥ अधर्मशमनार्थाय दुष्कृतानां निवारक:{12 विचारक: ##A.##} | सुकृ{13 ता य त्वा ##A.##}तौ स्थापयेत्{13 ता य त्वा ##A.##}सत्त्वान्प्रेषणा{14 प्रहर्षार्थं ##T.##}र्थं सुरालये{15 सुराचयेत् ##A.##} ॥12॥ मनुष्यो वाथ देवो वा गन्धर्वो{16 मनुष्या अथ वा देवा गंधर्वा ##A.##} वा नराधिप: | राक्षसो वाथ चण्डालो{17 रो ##A.##} दुष्कृतानां निवारक: ॥13॥ माता पिता वा नृपति: {18 ग ##T.##}सुकृतौ कर्मकारिणाम् । विपाकफलदर्शी त्वं देव{19 द्व ##A. K. T.##}राजैर्धिष्ठित:{20 स्थि ##K. T.##} ॥14|| {21 ता ##A.##}सुकृतदुष्कृतानां च कर्मणां दृष्टधार्मिक: | विपाकफलदर्शी{22 र्शी ##C.##} त्वं देव{23 नैर ##K.## राजैर्म ##T.##}राजैरधिष्ठित: ॥15॥ यदा ह्युपे{24 क्ष्य ##A.##}क्षते राजा दुष्कृतं विषये स्थितम् । नानारूपं न{25 च ##A. K.##} कुर्वीत दण्डं पापजनस्य च{26 चे ##T.##} | दुष्कृतानामुपेक्षायाम{27 यां अर्थ ##A.## यं अ ##T.##}धर्मो वर्धते भृशम्{28 वते नृप ##A.##} ॥16॥ @072 शाठ्यानि कलहाश्चै{1 यथानैकलहाचैव ##A.##}व भूयो राष्ट्रे भवन्ति च । प्रकुप्यन्ति च देवेन्द्रास्त्रायत्रिंशद्भवनेषु{2 न्द्र त्रायत्रिंसद्भवेयु ##A.##} च ॥17॥ {3 यदि ##A.##}यदा ह्युपेक्षते राजा {4 ^ते ##A.##}दुष्कृतं विषये स्थितम्{5 ^त: ##A.##} | हन्यते वि{6 य ##A.##}षयो घोरै:{7 ^रौ ##A.##} शा{8 शाध्यरो ##A.##}ठ्यैरपि सुदारुणै: ॥18॥ विनश्यति च {9 च तद्राष्ट्र ##A.##}तद्राष्ट्रं परचक्रस्य {10 चाग्रमे ##A.## चाप्रमात् ##T.##}चाक्रमे । भोगानि च {11 करोत्यच ##A.##}बलान्येव धनं यस्यास्ति संचितम् ॥19॥ विविधानि च {12 विविधिप्स्या व्याकाये हि ##A.##}शाठ्यानि हरन्ति च परस्प{13 ^र: ##A.##}रम् । येन कार्येण राज{14 राजा ##A.##}त्वं नैत{15 न त्व ##A.##}त्कार्यं करिष्यति । विलोप{16 यं ##A.##}यति स्वं राष्ट्रं{17 ca ##is inserted in A.##} gajendra{18 zca ##id.##} iva padminIm{19 pAnI ##A.##} ||20|| viSa{20 Sa ##left out in T.##}mA वायवो वान्ति वि{21 म ##A.##}षमा जलवृष्ट{22 विष्टच: ##A.##}य: | विषमा ग्रहनक्षत्राश्च{23 त्रा च ##A.##}न्द्रसूर्यौ{24 ^र्य ##A.##} तथैव च ॥21॥ सस्यं पुष्पं फलं{25 लै ##A.##} बीजं{26 ज ##A.##} न सम्यक्परिपच्यते । दुर्भिक्षं भवते तत्र यत्र राजा ह्युपेक्ष{27 तत्र राजद्वये पि चक्षुक: ##A.##}क: | अना{28 अनंत ##A.##}त्तमानसो देवा भवन्ति भवनेषु च ॥22॥ यदा ह्युपेक्ष{29 उप्यक्षते ##A.##}ते राजा दुष्कृतं विच{30 विमने ##A.## विषये परस्परम् ##C.## विषये स्थितं ##K.##}रेत्परम् । ते सर्वे देवराजाश्च{31 जानो ##A.##} वक्ष्यन्ति च परस्परम् ॥23॥ अधार्मिको {32 अधानिका ज्ययं ##A.##}ह्ययं राजा {33 जे ##A.##}ह्यधर्मपक्षमाश्रित: | न चिरेण ह्ययं राजा देवतां कोपयिष्यति ॥24॥ देव{34 देवता पाणिनां पानं ##A.##}तानां परिकोपाद्विषयोऽस्य विनक्ष्यति । शस्त्राणि च अधर्म{35 स्य ##C.##}श्च विषयेऽत्र{36 yatra ##in all Mss. but A.##} भविष्यन्ति ॥25॥ शाठ्या{37 श्चाध्या ##A.##}नां कलहानां च रोगाणां च समुद्भ{38 भ ##A.##}व: | प्रकु{39 व्यं ##A.##}प्यति च देवेन्द्र उपे{40 उप्यक्ष ##A.##}क्ष्यन्ति च देवता: ॥26॥ प्रलुप्यते{41 पल पेते ##A.##} च {42 तद्रष्ट्रा ##A.##}यद्राष्ट्रं sa{43 sa ##left out in A.##} नृप: शोक{44 स्वोकसमु ##A.##}मृच्छति । इष्टवियोगं प्राप्नोति भ्रात्रा वाथ सुतेन वा ॥27॥ @073 प्रिय{1 र्य ##A.##}भार्यावियोगो वा प्रा{2 प्री ##C.##}प्यते दुहिताथ वा । उल्कापाता{3 उल्का ##A.##} भविष्यन्ति प्रतिसूर्यास्तथैव च ॥28॥ परचक्रभयं वापि दुर्भिक्षं{4 दुभिक्षं ##A. T.##} {5 वध ##A.##}वर्धति भृशम्{6 भृषं ##A.##} | प्रियामात्यश्च म्रिय{7 मृ ##A.## म्री ##K. T.##}तेऽप्रि{8 पृय तु गजरेव च: ##A.##}यस्तु गर्जते वच: ॥29॥ सुता{9 धीतासुताभिस्कं ##A.##}भीष्टं प्रियाश्वासं {10 संकराजचैवच ##A.##}बालाभार्याविरोधिन: | {11 परस्पारमचि ##A.##}परस्परं हरिष्यन्ति कुलभोगं धनानि च ॥30॥ देशे देशे हनिष्यन्ति शस्त्रेण च परस्परम् । विवादा: कलहा: शा{12 दा कलहाणा ##A.## शाला ##C.##}ठ्या भवन्ति विषयेषु च ॥31॥ ग्रहम्: प्रविशते {13 पविसते सुरास्ते च ##A.##}राष्ट्रे व्या{14 भ ##A.##}धिर्भवति दारुण:{15 NA ##A.##} | अधार्मिका भविष्यन्ति दिक्ष{16 धि ##A.##}णीयास्तदन्तरम् ॥32॥ अमात्या: परिषद्याश्च{17 अमात्यपार्षद्यास्व ##A.##} bhava{18 va ##Left out in T.##}न्त्यस्याप्यधार्मिका: | अधार्मिकजने पूजा भविष्यन्ति तदन्त{19 रै ##A.##}रम् ॥33॥ धार्मिकाना{20 धर्मानां ##A.##} ca{21 ca ##is put in after## sattvAnAM ##again.##} सत्त्वानां निग्रहो भवति ध्रुवम् । अधार्मिक{22 न ##T.##}जने {23 सन्मा ##A.##}मानं धार्मिकानां च निग्रहम् । त्रयस्तत्र प्रकुप्यन्ते न{24 नंक ##A.##}क्षत्रजलवायव: ॥34॥ त्रयो भावा विनश्यन्ति अधार्मिकजनो ग्रहे स{25 ध ##A.##}द्धर्मरस{26 नौ ?}नोजश्च{27 जे च ##A.##} {28 त्त्वौ ?}सत्त्वोज:{29 सत्त्वाज: ##A. T.##} पृथिवीरस: ॥35॥ {30 त्ये ##K. T.##}असत्यजनसं{31 ca ##is inserted in A. T.##}मानं सत्यजनविमानता । {32 त्रा ##A.##}त्रवस्तत्र भविष्यन्ति दुर्भिक्षमथ{33 श्च ##A.## श ##C. K. T.##} निर्भरम् । फलसस्यरसौ{34 येश्च ##A.##}जश्च न भवति तदन्तरे ॥36॥ ग्लानेन बहुला: सत्त्वा भवन्ति विषयेषु च । मधुराणि महान्ति च फलानि विषयेऽपि हि । परीता{35 परि ##A.##} च भविष्यन्ति तिक्त: कटुक एव च ॥37॥ पूर्वा रम्याणि भावानि क्रीडाहास्यरतीनि च । सभा रम्या भविष्यन्ति आयासशतव्याकुला:{36 ला ##A.##} ॥38॥ @074 धान्यानां च फलानां च स्निग्ध{1 श्व ##A. T.##}भावो रस:{2 रेस ##T.##} क्षयेत् । न तथा प्रीणयिष्यन्ति शरीरेन्द्रियधातव: ॥39॥ दुर्व{3 र्णा ##A.## र्ण ##T.##}र्णा: सत्त्वा भविष्यन्ति स्वल्पस्थामा: सुदुर्बला: | बहु च भोजनं भुक्त्वा {4 बहुयूजाजनं भूपभक्तिं ##A.## बहुयभो^ ##T.##}तृप्तिं नासादयन्ति ते{5 च ##A.##} ॥40॥ बलं च स्थाम वीर्यं{6 वीर्ययामं ##A.## वीर्यस्याम ##C.## ^मं ##K. T.##} च न लभन्ति तदन्तरे । हीनवीर्याणि{7 विन्यानि ##A.##} सत्त्वानि भवन्ति विषयेषु च ॥41॥ सत्त्वा{8 यदा ##is added here in A.##} भविष्यन्ति रोगा{9 लोगात्ता ##A.##}र्ता नानाव्याधिप्रपीडिता: | ग्र{10 ग्रहान्क्षत्रा ##A.##}हा भविष्यन्ति नक्षत्रा नानाराक्षससंभवा:{11 भो: ##A.##} ॥42॥ अधार्मिको भवेद्राजा अधर्मपक्षसंस्थित: | त्रैधातुके विरुद्धोऽस्ति{12 नि ##A.##} सर्वत्रैलोक्यमण्डलम् । अनेके ईदृशा दोषा भवन्ति विषयेषु च ॥43॥ यदा पक्ष{13 क्षं ##A.##}स्थितो राजा दुष्कृतं {14 प्य ##A.##}समुपेक्षते । येन कार्येण राजा वै देवेन्द्रेभिरधिष्ठित:{15 न्द्र ##A. C.##} | न तत्करोति राजत्वं दुष्कृतं समुपेक्षत: ॥44॥ सुकृतेनोपप{16 तो ##A. T.## ता ##K.##}द्यन्ते सर्वदेवसुरा{17 रयं}लये । दुष्कृतेन ca{18 te ##K. Left out in T.##} gacchanti प्रेततिर्यग्नरकेषु च{19 ##ईद्. इन् A.##} | त्रायस्त्रिंशद्देव{20 भवनात् प्रपातयन्ति ##in all Mss.##}स्थाने प्रतापयन्ति दुष्कृतात्{21 दुष्कृतात् ##T.## ता: ##A.##} ॥45॥ यदा ह्युपक्षते राजा दुष्कृतं विषये स्थितम् । पितृ#NAM देवराजानां भवने सापराधिक: | न त{22 भ ##A.##}द्भवति पुत्रत्वं न राजत्वं कृतं भवेत् ॥46॥ यदापि{23 यस्मान्न ?} नश्यते{24 न च ते ##A.## लभ्यते ##C. K. T.##} कार्यं शाठ्यैरपि सुदारुणै: | तस्मादधिष्ठितो{25 कृतो ##K. T.##}राजा देवेन्द्रैर्म{26 न्द्रैम ##A.## न्द्रैम ##T.##}नुजालये ॥47॥ दुष्कृतानां शमना{27 nA ##left out in T.##}र्थाय{28 य ##ईद्. इन् A.##} सुकृतानां प्रवर्तक: | दृष्टधार्मिक:{29 क ##A. T.##} सत्त्वानां विपाकजनको नृप:{30 क नृप ##A.##} ॥48॥ @075 सु{1 कृते ##A.## पूत ##K.##}कृतदुष्कृतानां च कर्मणां{2 कमना ##A.##} य:{3 क: ##K.##} पृथग्विध:{4 वि ##A.##} | विपाकफल{5 दशा ##A.## दश ##T.##}दर्शार्थं कर्त्ता राजा हि प्रोच्यते । अधिष्ठितो देवगणैर्देवेन्द्रैर{6 देवतरणृमा ##A.##}नुमोदित: ॥49॥ आत्म{7 नाथ ##A.##}नोऽर्थं परार्थाय धर्मार्थं विषयस्य च । दमनार्थाय राष्ट्रेषु शठपापजनस्य{8 शतपापजनस्य ##T.##} च ॥50॥ त्यजेच्च{9 त्यजो ##A.##} जीवितं {10 ca ##is inserted in A.##}राज्यं धर्मार्थं विषयस्य च । मा चा{11 या धर्म ##A.##}धर्ममपृच्छित्वा जानन्तं{12 जानन्त: ##A.##} समुपेक्षत{13 समुपेक्षते ##A. C. T.## ^क्ष्यते ##K.##} ॥51॥ न चान्यस्तादृशो नाशो विषयेऽस्मिन् सुदारुण: | यदा {14 शोथ ##A.##}शाठ्यसमुत्पन्न:{15 त्न ##A.##} शाठ्य{16 Thya ##left out in A.##}कान्तारनिग्रह: ॥52॥ भूयो भवन्ति शाठ्यानि{17 साध्या ##A.##} विषयेऽस्मिन् सुदारुणा{18 रुना: ##A.## रुणौ: ##T.##} | विलुप्यते{19 लुष्प्रंते ##A.##} च तद्राष्ट्रं गजैरिव महासर: ॥53॥ प्रकुप्यन्ति च देवेन्द्रा{20 न्द्र ##A.## न्दो ##K.##} विलुम्पते{21 विरुष्यंति ##A.## विरूष्यंत ##T.##} सुरालयम् । विषमा: सर्वभावाश्च{22 विषयं सर्वभावानां ##A.## ^भा च ##T.##} भवन्ति विषयस्य हि ॥54॥ {23 दो ##A.##}तस्माद्दोषानुरूपं {24 स्या ##A. T.## स्यात् ##I.##}स्याद्द{25 कुर्याद्दम ##in all Mss.##}मनं पापकारिणाम् । धर्मेण पालयेद्राष्ट्रं मा {26 या ##A.##}चा धर्मं समाचरेत् ॥55॥ जीवितं च परित्य{27 ज ##A.##}ज्य मा पापे पतितो भवेत् । बन्धुजने परजने{28 बंधुजनशुजानस्य ##A.##} सर्वराष्ट्रजनेषु च । एकापेक्षो{29 एकच्छत्र ##A.##} भवेद्राजा मा पक्षे पतितो भवेत् ॥56॥ त्रैलोक्य{30 के ##A.##}मापूरयते{31 यत्पा ##A.##} यशसा{32 यशा ##left out in A.##}dhArmiko nRpa:{33 ti ca ##are inserted in A.##} | हर्षयिष्यन्ति देवेन्द्रा{34 न्द्रत्रा ##A.## न्द्रास्त्र ##T.##}स्त्रायस्त्रिंशद्भवेषु{35 त्रिंसत्भवेरवु ##A.##} च ॥57॥ जम्बूद्वीपे तथास्माकं पु{36 त्र ##A.##}त्रो {37 का ##C.##}धर्मात्मको {38 पा: ##C.##}नृप: | धर्मेण शास्यते राष्ट्रं {39 ##From this quarter till the 3rd quarter of the following verse is left out in T.##}सुकृते स्थाप्यते जनम्{40 जाना ##A.##} ॥58॥